________________
परिशिष्ट-५ : श. ११ : उ.१० : सू. १०३-११२
५५८
भगवती वृत्ति
जीवदेसा नो जीवपएसा नो अजीवदेसा नो अजीवपएसा एगे जीवे' त्यादि प्राग्वत्। 'अहेलोयखेत्तलोए अणंता वन्नपज्जव' त्ति अजीवदव्वदेसे अणतेहिं अगुरुलहुयगुणेहिं संजुत्ते सव्वागासे अधोलोकक्षेत्रलोकेऽनन्ता वर्णपर्यवाः एकगुणकालकादीअणंतभागूणे' त्ति तत्र सर्वाकाशमनन्तभागोनमित्यस्यायमर्थः- नामनन्तगुणकालाद्यवसानानां पुद्गलानां तत्र भावात्। लोकलक्षणेन समस्ताकाशस्यानन्तभागेन न्यूनं सर्वाकाशम- ११/१०७. अलोकसूत्रे 'नेवत्थि अगुरुलहुयपज्जब' त्ति अगुरुलघुलोक इति।
पर्यवोपेतद्रव्याणां पुद्गलादीनां तत्राभावात्। ११/१०४. 'अहोलोगखेत्तलोगस्स णं भंते! एगंमि आगासपएसे' ११/१०९. 'सव्वदीव' त्ति इह यावत्करणादिदं दृश्यं-'समुद्दाणं
इत्यादि, नो जीवा एकप्रदेशे तेषामनवगाहनात्, बहूनां अब्भंतरए सव्वखुड्डाए वट्टे तेल्लापूपसंठाणसंठिए वट्टे पुनर्जीवानां देशस्य प्रदेशस्य चावगाहनात् उच्यते 'जीवदेसावि रहचक्कवालसंठाणसंठिए वट्टे पुक्खरकन्नियासंठाणसंठिए वट्टे जीवपएसावि' त्ति, यद्यपि धर्मास्तिकायाद्यजीवद्रव्यं नैकत्राकाश- पडिपुन्नचंदसंठाणसंठिए एक्कं जोयणसयसहस्सं प्रदेशेऽवगाहते तथाऽपि परमाणुकादिद्रव्याणां कालद्रव्यस्य आयामविक्खंभेणं तिन्नि जोयणसयसहस्साई सोलस य चावगाहनादुच्यते-'अजीवावि' ति, व्यणुकादिस्कन्धदेशानां सहस्साई दोन्नि य सत्तावीसे जोयणसए तिन्नि य कोसे त्ववगाहनादुक्तम्-'अजीवदेसावि' ति, धर्माधर्मास्तिकाय- अट्ठावीसं च धणुसयं तेरस अंगुलाई अन्द्धंगुलं च किंचि प्रदेशयोः पुद्गलद्रव्यप्रदेशानां चावगाहनादुच्यते-'अजीव- विसेसाहियं' ति, 'ताए उक्किट्ठाए' त्ति इह यावत्करणादिदं पएसावि' त्ति। ‘एवं मज्झिल्लविरहिओ' त्ति दशमशत- दृश्यं-'तुरियाए चवलाए चंडाए सिहाए उद्ध्याए जयणाए छेयाए प्रदर्शितत्रिकभङ्गे 'अहवा एगिंदियदेसा य बेइंदियदेसा य' दिव्वाए' त्ति तत्र त्वरितया' आकुलया 'चपलया' इत्येवंरूपो यो मध्यमभङ्गस्तद्विरहितोऽसौ त्रिकभङ्गः, 'एव' कायचापल्येन 'चण्डया' रौद्रया गत्यत्कर्षयोगात् 'सिंहया' मिति सूत्रप्रदर्शितभङ्गद्वयरूपोऽध्येतव्यो, मध्यमभङ्गस्येहा- दायस्थिरतया 'उद्धृतया' दातिशयेन 'जयिन्या' सम्भवात्, तथाहि-द्वीन्द्रियस्यैकस्यैकत्राकाशप्रदेशे बहवो देशा विपक्षजेतृत्वेन 'छेकया' निपुणया 'दिव्यया' दिवि भवयेति। न सन्ति, देशस्यैव भावात्, ‘एवं आइल्लविरहिओ' त्ति 'अहवा 'पुरच्छाभिमुहे' त्ति मेवपक्षया, 'आसत्तमे कुलवंसे पहीणे' त्ति एगिदियस्स पएसा य बेंदियस्स पएसा य' इत्येवंरूपाद्य- कुलरूपो वंशः प्रहीणो भवति आसप्तमादपि वंश्यात्, सप्तममपि भङ्गकविरहितस्त्रिभङ्गः, 'एव' मिति सूत्रप्रदर्शितभङ्गद्वयरूपोऽ- वंश्यं यावदित्यर्थः, 'गयाउ से अगए असंखेज्जइभागे अगयाउ ध्येतव्यः, आद्यभङ्गकस्येहासम्भवात्, तथाहि नास्त्येवैकत्रा- से गए असंखेज्जगुणे' त्ति, ननु पूर्वादिषु प्रत्येकमर्द्धकाशप्रदेशे केवलिसमुद्घातं विनैकस्य जीवस्यैकप्रदेश- रज्जुप्रमाणत्वाल्लोकस्योर्वाधश्च किञ्चिन्न्यूनाधिकसप्तसम्भवोऽसङ्ख्यातानामेव भावादिति, 'अणिंदिएसु तियभंगो' त्ति रज्जुप्रमाणत्वात्तुल्यया गत्या गच्छतां देवानां कथं षट्स्वपि अनिन्द्रियेषूक्तभङ्गकत्रयमपि सम्भवतीतिकृत्वा तेषु तद्वाच्य- दिक्षु गतादगतं क्षेत्रमसङ्ख्यातभागमानं अगताच्च मिति। 'रूवी तहेव' ति स्कन्धाः देशाः प्रदेशाः अणवश्चेत्यर्थः गतमसङ्ख्यातगुणमिति?, क्षेत्रवैषम्यादिति भावः, अत्रोच्यते, 'नो धम्मत्थिकाये' त्ति नो धर्मास्तिकाय एकत्राकाशप्रदेशे घनचतुरस्रीकृतस्य लोकस्यैव कल्पितत्वान्न दोषः, ननु संभवत्यसङ्ख्यातप्रदेशावगाहित्वात्तस्येति। 'धम्मत्थिकायस्स यद्युक्तस्वरूपयाऽपि गत्या गच्छन्तो देवा लोकान्तं बहुनापि देसे' ति यद्यपि धर्मास्तिकायस्यैकत्राकाशप्रदेशे प्रदेश एवास्ति कालेन न लभन्ते तदा कथमच्युताज्जिनजन्मादिषु द्रागवतरन्ति? तथाऽपि देशोऽवयव इत्यनर्थान्तरत्वेनावयवमात्रस्यैव विवक्षित- बहुत्वात्क्षेत्रस्याल्पत्वादवतरणकालस्येति, सत्यं, किन्तु मन्देयं त्वात् निरंशतायाश्च तत्र सत्या अपि अविवक्षितत्वाद्ध- गतिः जिनजन्माद्यवतरणगतिस्तु शीघ्रतमेति। मास्तिकायस्य देश इत्युक्तं। प्रदेशस्तु निरुपचरित ११/११०. 'असब्भावपट्ठवणाए' ति असद्भूतार्थकल्पनयेत्यर्थ। एवास्तीत्यत उच्यते-'धम्मत्थिकायस्स पएसे' त्ति, पूर्वं लोकालोकवक्तव्यतोक्ता, अथ लोकैकप्रदेशगतं वक्तव्य'एवमहम्मत्थिकायस्सवि' त्ति 'नो अधम्मत्थिकाए अहम्मत्थि- विशेषं दर्शयन्नाहकायस्स देसे अहम्मत्थिकायस्स पएसे' इत्येवमधर्मास्ति- ११/१११. 'लोगस्स ण' मित्यादि, 'अत्थि णं भंते त्ति अस्त्ययं कायसूत्रं वाच्यमित्यर्थः।
भदन्त ! पक्षः, इह च त इति शेषो दृश्यः । ११/१०५. 'अद्धासमओ नत्थि, अरूवी चउव्विह' त्ति ऊद्धर्वलोकेऽ- ११/११२. 'जाव कलिय' त्ति इह यावत्करणादेवं दृश्य-संगयगयह
द्धासमयो नास्तीति अरूपिणश्चतुर्विधाः-धर्मास्तिकायदेशादयः सियभणियचिट्ठियविलाससललियसंलावनिउणजुत्तोवयारऊन्दर्वलोक एकत्राकाशप्रदेशे सम्भवन्तीति।
कलिय' त्ति, 'बत्तीसइविहस्स नट्टस्स' त्ति द्वात्रिंशद् विधा-भेदा ११/१०६. 'लोगस्स जहा अहोलोगखेत्तलोगस्स एगंमि आगास- यस्य तत्तथा तस्य नाट्यस्य, तत्र ईहामृगऋषभतुरगनर
पएसे' ति अधोलोकक्षेत्रलोकस्यैकत्राकाशप्रदेशे यद्वक्तव्यमुक्तं मकरविहगव्यालककिन्नरादिभक्तिचित्रो नामैको नाट्यविधिः तल्लोकस्याप्येकत्राकाशप्रदेशे वाच्यमित्यर्थः, तच्चेदं लोगस्स एतच्चरिताभिनयनमिति संभाव्यते, एवमन्येऽप्येकत्रिंशद्विधयो णं भंते! एगंमि आगासपएसे किं जीवा०? पच्छा गोयमा! 'नो राजप्रश्नकृतानुसारतो वाच्याः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org