________________
भगवती वृत्ति
परिशिष्ट-५ : श. ११ : उ. १० : सू. ९०-१०३ 'खेत्तलोए' ति क्षेत्ररूपो लोकः स क्षेत्रलोकः, आह च- ऊन्धर्वमुखो यो मृदङ्गस्तदाकारेण संस्थितो यः स तथा 'आगासस्स पएसा उहुं च अहे य तिरियलोए य।
शरावसंपुटाकार इत्यर्थः। जाणाहि खेत्तलोयं अणंतजिणदेसियं सम्म॥१॥
११/९८. स्थापना चेयम्- सुपट्ठगसंठिए' ति सुप्रतिष्ठकं(आकाशस्य प्रदेशा ऊर्ध्वं चाधश्च तिर्यग्लोके च। जानीहि स्थापनकं तच्चेहारोपितवारकादि गृह्यते, तथाविधेनैव क्षेत्रलोकमनन्तजिनदेशितं सम्यक् ।।१।।)
लोकसादृश्योपपत्तेरिति, स्थापना चेयं'काललोए' त्ति कालः-समयादिः तद्रूपो लोकः काललोकः, आह च
'जहा सत्तमसए' इत्यादौ यावत्करणादिदं दृश्यम्-'उप्पिं 'समयावली मुहुत्ता दिवसअहोरत्तपक्खमासा य। विसाले अहे पलियंकसंठाणसंठिए मज्झे वरवइरविग्गहिए उप्पिं संवच्छरजुगपलिया सागरउस्सप्पिपरियट्टा ॥१॥' उद्धमुइंगागारसंठिए तेसिं च णं सासयंसि लोगंसि हेट्ठा (समय आवलिका मुहूर्तः दिवसः अहोरात्रं पक्षो मासश्च विच्छिन्नंसि जाव उप्पिं उड्डमुइंगागारसंठियंसि उप्पन्ननाणसंवत्सरो युगं पल्यः सागरः उत्सर्पिणी परावर्तः॥११) दसणधरे अरहा जिणे केवली जीवेवि जाणइ अजीवेवि जाणइ 'भावलोए' ति भावलोको द्वेधा-आगमतो नोआगमतश्च, तओ पच्छा सिज्झइ बुज्झइ' इत्यादीति। तत्रागमतो लोकशब्दार्थज्ञस्तत्र चोपयुक्तः भावरूपो लोको ११/९९. 'झुसिरगोलसंठिए' ति अन्तःशुषिरगोलकाकारो यतोऽभावलोके इति नोआगमतस्तु भावा-औदयिकादयस्तद्रूपो लोको लोकस्य लोकः शुषिरमिवाभाति, स्थापना चेयम्। 0 भावलोकः, आह च
११/१००. 'अहेलोयखेत्त लोए णं भंते!' इत्यादि, ‘एवं जहा इंदा 'ओदइए उवसमिए खइए य तहा खओवसमिए य।
दिसा तहेव निरवसेसं भाणियव्वं' ति दशमशते प्रथमोद्देशके परिणामसन्निवाए य छव्विहो भावलोगो उ॥१॥
यथा ऐन्द्री दिगुक्ता तथैव निरवशेषधोलोकस्वरूपं भणितव्यं, (औदयिक औपशमिकः क्षायिकश्च तथा क्षायोपशमिकश्च । तच्चैवम्-'अहोलोयखेत्तलोए णं भंते! किं जीवा जीवदेसा पारिणामिकश्च सन्निपातश्च षड्डिधो भावलोकस्तु॥१॥ इति, जीवपएसा अजीवा अजीवदेसा अजीवपएसा ?, गोयमा ! इह नोशब्दः सर्वनिषेधे मिश्रवचनो वा, आगमस्य ज्ञानत्वात् जीवावि जीवदेसावि जीवपएसावि अजीवावि अजीवदेसावि क्षायिकक्षायोपशमिकज्ञानस्वरूपभावविशेषेण च मिश्रत्वादौ-- अजीवपएसावि' इत्यादि। दयिकादिभावलोकस्येति।
११/१०१. नवरमित्यादि, अधोलोकतिर्यग्लोकयोररूपिणः ११/९१. 'अहेलोयखेत्तलोए' ति अधोलोकरूपः क्षेत्रलोकोऽधो- सप्तविधाः प्रागुक्ताः धम्माधर्माकाशास्तिकायानां देशाः ३
लोकक्षेत्रलोकः, इह किलाष्टप्रदेशो रुचकस्तस्य चाधस्तन- प्रदेशाः ३ कालश्चेत्येवम्, उद्धर्वलोके तु रविप्रकाशाभिव्यङ्ग्यः प्रतरस्याधो नव योजनशतानि यावत्तिर्यग्लोकस्ततः परेणाधः कालो नास्ति, तिर्यगधोलोकयोरेव रविप्रकाशस्य भावाद्, अतः स्थितत्वादधोलोकः साधिकसप्तरज्जुप्रमाणः, तिरियलोय- षडेव त इति।
खेत्तलोए' त्ति रुचकापेक्षयाऽध उपरि च नव २ योजनशतमान- ११/१०२. 'लोए ण' मित्यादि जहा बीयसए अत्थिउद्देसए' त्ति यथा स्तिर्यग्रूपत्वात्तिर्यग्लोकस्तद्रूपः क्षेत्रलोकस्तिर्यग्लोकक्षेत्र- द्वितीयशते दशमोद्देशक इत्यर्थः 'लोयागासे' त्ति लोकाकाशे लोकः, 'उड्डलोयखेत्तलोए' ति तिर्यग्लोकस्योपरि देशोनसप्त विषयभूते जीवादय उक्ता एवमिहापीत्यर्थः, 'नवर' मिति रज्जुप्रमाण ऊर्श्वभागवर्त्तित्त्वादूर्वलोकस्तद्रूपः क्षेत्रलोक केवलमयं विशेषः-तत्रारूपिणः पञ्चविधा उक्ता इह तु ऊद्धर्वलोकक्षेत्रलोकः, अथवाऽधः-अशुभः परिणामो बाहुल्येन सप्सविधा वाच्याः, तत्र हि लोकाकाशमाधारतया विवक्षितमत क्षेत्रानुभावाद् यत्र लोके द्रव्याणामसावधोलोकः, तथा आकाश-भेदास्तत्र नोच्यन्ते, इह तु लोकोऽस्तिकायसमुदायरूप तिर्यङ्-मध्यमानुभावं क्षेत्रं नातिशुभं नाप्यत्यशुभं तद्रूपो आधारतया विवक्षितोऽत आकाशभेदा अप्याधेया भवन्तीति लोकस्तिर्यग्लोकः, तथा ऊर्व-शुभः परिणामो बाहुल्येन सप्त, ते चैवं-धर्मास्तिकायः, लोके परिपूर्णस्य तस्य द्रव्याणां यत्रासावूद्धर्वलोकः, आह च
विद्यमानत्वात्, धर्मास्तिकायदेशस्तु न भवति, धर्मास्तिअहव अहोपरिणामो खेत्तणुभावेण जेण ओसन्नं ।
कायस्यैवं तत्र भावात, धर्मास्तिकायप्रदेशाश्च सन्ति, असुहो अहोत्ति भणिओ दव्वाणं तेणऽहोलोगो॥१॥
तद्रूपत्वाद्धर्मास्तिकायस्येति द्वयं, एवमधर्मास्तिकायेऽपि द्वयं ४, इत्यादि।
तथा नो आकाशास्तिकायो, लोकस्य तस्यैतद्देशत्वात्, ११/९५. 'तप्पागारसंठिए' ति तप्रः उडुपकः, अधोलोकक्षेत्र- आकाशदेशस्तु भवति, तदंशत्वात् लोकस्य, तत्प्रदेशाश्च लोकोऽधोमुखशरावाकारसंस्थान इत्यर्थः ।
सन्ति ६, कालश्चे ७ ति सप्त। ११/९६. स्थापना चेयं र 'झल्लरिसंठिए' त्ति अल्पोच्छा- ११/१०३. 'अलोए णं भंते!' इत्यादि, इदं च एवं जहे' त्याद्यति
यत्वान्महाविस्तारत्वाच्च तिर्यग्लोकक्षेत्रलोको झल्लरीसंस्थितः। देशादेवं दृश्यम्-'अलोए णं भंते! किं जीवा जीवदेसा ११/९७. स्थापना चाव-- ‘उड्डमुइंगागारसंठिए' त्ति ऊद्धर्वः- जीवपएसा अजीवा अजीबदेसा अजीवपएसा?, गोयमा! नो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org