________________
भगवती वृत्ति
परिशिष्ट-५ : श. ११ : उ. ९ : सू. ५८-६४
प्रधानो यः स तथा, 'सुकुमाल.......वन्नओ' त्ति अनेन च सेयकिढिणगाय' त्ति येऽस्नात्वा न भुंजते स्नानाद्वा 'सुकुमालपाणिपाये' त्यादी राजीवर्णको वाच्य इति सूचितं, पाण्डुरीभूतगात्रा इति वृद्धाः, क्वचित् 'जलाभिसेय'सुकुमालजहा सूरियकंते जाव पच्चुवेक्खमाणे २ विहरइ' त्ति कढिणगायभूय' ति' दृश्यते तत्र जलाभिषेककठिनं गात्रं अस्यायमर्थः-'सुकुमालपाणिपाए लक्खणवंजणगुणोववेए' । भूताः-प्राप्ता ये ते तथा, 'इंगालसोल्लियं' ति अङ्गारैरिव पक्कं इत्यादिना यथा राजप्रश्नकृताभिधाने ग्रन्थे सूर्यकान्तो 'कंदुसोल्लियं' ति कन्दुपक्कमिवेति। "दिसाचक्कवालएणं राजकुमारः ‘पच्चुवेक्खमाणे २ विहरइ' इत्येतदन्तेन वर्णकन तवोकम्मेणं' ति एकत्र पारणके पूर्वस्यां दिशि यानि फलादीनि वर्णितस्तथाऽयं वर्णयितव्यः, ‘पच्चुवेक्खमाणे २ विहरइ' तान्याहृत्य भुङ्क्ते द्वितीये तु दक्षिणस्यामित्येवं दिक्चक्रवालेन इत्येतच्चैवमिह सम्बन्धनीयं-से णं सिवभद्दे कुमारे जुवराया यत्र तपःकर्मणि पारणककरणं तत्तपःकर्म दिक्चक्रवालमुच्यते यावि होत्था सिवस्स रन्नो रज्जं च रटुं च बलं च वाहणं च तेन तपःकर्मणेति। कोसं च कोट्ठागारं च पुरं च अंतेउरं च जणवयं च सयमेव ११/६१. 'ताहिं इट्ठाहिं कंताहिं पियाहिं' इत्यत्र एवं जहा उववाइए' पच्चुवेक्खमाणे विहरइ' त्ति।
इत्येतत्करणादिदं दृश्य-'मणुन्नाहिं मणामाहिं जाव वग्गूहिं ११/५९. 'वाणपत्थ' त्ति। वने भवा वानी प्रस्थानं प्रस्था- अणवरयं अभिनंदंता य अभिथुणता य एवं वयासी-जय २ नंदा
अवस्थितिर्वानी प्रस्था येषां ते वानप्रस्थाः, अथवा--'ब्रह्मचारी जय जय भद्दा ! जय २ नंदा! भई ते अजियं जिणाहि जियं गृहस्थश्च, वानप्रस्थो यतिस्तथा' इति चत्वारो लोकप्रतीता पालियाहि जियमज्झे वसाहि अजियं च जिणाहि सत्तुपक्खं आश्रमाः, एतेषां च तृतीयाश्रमवर्त्तिनो वानप्रस्थाः, 'होत्तिय' त्ति जियं च पालेहि मित्तपक्खं जियविग्धोऽविय वसाहि तं देव! अग्निहोत्रिकाः 'पोत्तिय' ति वस्त्रधारिणः सोत्तिय त्ति सयणमज्झे इंदो इव देवाणं चंदो इव ताराणं धरणो इव नागाणं क्वचित्पाठस्तत्राप्ययमेवार्थः 'जहा उववाइए' इत्येतस्मादति- भरहो इव मणुयाणं बहूई वासाई बहूई वाससयाई बहूई देशादिदं दृश्यं-'कोत्तिया जन्नई सडई थालई हुंवउठ्ठा वाससहस्साई अणहसमग्गे य हट्टतुट्टो' ति, एतच्च दंतुक्खलिया उम्मज्जगा संमज्जगा निमज्जगा संपक्खाला
संमज्जगा निमज्जगा संपक्खाला व्यक्तमेवेति॥ दक्खिणकूलगा उत्तरकूलगा संखधमगा कूलधमगा मिगलुद्धया ११/६४. 'वागलवत्थनियत्थे' त्ति वल्कलं-वल्कलतस्येदं वाल्कलं हत्थितावसा उइंडगा दिसापोक्खिणो वनकवासिणो तद्वस्त्रं निवसितं येन स वाल्कलवस्त्रनिवसितः 'उडए' त्ति चेलवासिणो जलवासिणो रुक्खमूलिया अंबुभक्खिणो उटजः-तापसगृहं 'किढिणसंकाइयगं' ति 'किढिण' त्ति वाउभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा तयाहारा वंशमयस्तापसभाजनविशेषस्ततश्च तयोः साङ्कायिकं-भारोदपत्ताहारा पुप्फाहारा फलाहारा बीयाहारा परिसडियकंद- हनयन्त्रं किढिणसाङ्कायिकं 'महाराय' त्ति लोकपाल: 'पत्थाणे मूलतयपत्तपुप्फफलाहारा जलाभिसेयकढिणगाया आयावणाहिं पत्थियं ति 'प्रस्थाने' परलोकसाधनमार्गे ‘प्रस्थितं' प्रवृत्तं पंचग्गितावेहिं इंगालसोल्लियं कंदुसोल्लियं ति तत्र 'कोत्तिय' फलाद्याहरणार्थं गमने वा प्रवृत्तं शिवराजर्षिं 'दब्भे य' त्ति त्ति भूमिशायिनः 'जन्नइ' त्ति यज्ञयाजिनः 'सड्ढइ' त्ति श्राद्धाः समूलान् ‘कुसे य' त्ति दनिव निर्मूलान् ‘समिहाओ य' त्ति 'थालइ' ति गृहीतभाण्डाः 'हुंवउटुं त्ति कुण्डिकाश्रमणाः समिधः-काष्ठिकाः ‘पत्तामोडं च' तरुशाखामोटितपत्राणि 'वेदि 'दंतुक्खलिय' ति फलभोजिनः 'उम्मज्जग' ति बड्डेइ' ति वेदिकां-देवार्चनस्थानं वर्द्धनी-बहुकरिका तां 'उन्मज्जनमात्रेण ये स्नान्ति 'संमज्जग' ति उन्मज्जन- प्रयुक्त इति वर्द्धयति-प्रमार्जयतीत्यर्थः 'उवलेवणसमंज्जणं स्यैवासकृत्करणेन ये स्नान्ति 'निमज्जग' त्ति स्थानार्थं निमग्ना करेइ' त्ति इहोपलेपनं गोमयादिना संमर्जनं तु जलेन संमार्जनं एव ये क्षणं तिष्ठन्ति 'संपक्खाल' त्ति मृत्तिकादिघर्षणपूर्वक वा शोधनं 'दब्भकलसाहत्थगए ति दर्भाश्च कलशश्च हस्ते येऽङ्ग क्षालयन्ति 'दक्खिणकूलग' त्ति यैर्गङ्गाया दक्षिणकूल एव गता यस्य स तथा 'दब्भसगब्भकलसगहत्थगए' ति क्वचित् वास्तव्यम् 'उत्तरकूलग' त्ति उक्तविपरीताः ‘संखधमग' त्ति तत्र दर्भेण सगब्र्भो यः कलशकः स हस्ते गतो यस्य स तथा शङ्ख ध्मात्वा ये जेमन्ति यद्यन्यः कोऽपि नागच्छतीति 'जलमज्जणं' ति जलेन देहशुद्धिमानं 'जलकीडं' ति 'कूलधमग' ति ये कूले स्थित्वा शब्दं कृत्वा भुञ्जते देहशुद्धावपि जलेनाभिरतं 'जलाभिसेयं' ति जलक्षरणम् 'मियलद्धय' त्ति प्रतीता एव 'हत्थितावस' ति ये हस्तिनं 'आयंते' त्ति जलस्पर्शात् 'चोक्खे' त्ति अशुचिद्रव्यापगमात् मारयित्वा तेनैव बहुकालं भोजनतो यापयन्ति 'उदंडग' त्ति किमुक्तं भवति?-'परमसुइभूए' त्ति, 'देवयपिइकयकज्जे' त्ति ऊर्ध्वकृतदण्डा ये संचरन्ति 'दिसापोक्खिणो' त्ति उदकेन दिशः देवतानां पितृणां च कृतं कार्य-जलाञ्जलिदानादिकं येन स प्रोक्ष्य ये फलपुष्पादि समुचिन्वन्ति 'वक्कलवासिणो' त्ति तथा, 'सरएणं अरणिं महेइ' त्ति 'शरकेन' निर्मन्थनकाष्ठेन वल्कलवाससः 'चेलवासिणो' ति व्यक्तं पाठान्तरे 'वेल- 'अरणिं' निर्मन्थनीयकाष्ठं 'मथ्नाति' घर्षयति, 'अग्गिस्स वासिणो' ति समुद्रवेलासंनिधिवासिनः 'जलवासिणो' त्ति ये दाहिणे' इत्यादि सार्द्धः श्लोकस्तद्यथाशब्दवर्जः, तत्र च जलनिमग्ना एवासते, शेषाः प्रतीता, नवरं 'जलाभि- 'सत्तंगाई' सप्ताङ्गानि 'समादधाति' संनिधापयति सकथां १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org