________________
परिशिष्ट-५ : श. ११ : उ. १-९ : सू. १७-५८ ५५४
भगवती वृत्ति 'अवर्णा' वर्णादिवर्जिताः अमूर्त्तत्वात्तेषामिति।।
परितोऽवयवाः 'उप्पलकन्नियत्ताए' त्ति इह तु कर्णिका११/१८. उच्छवासकद्वारे 'नो उस्सासनिस्सासए' त्ति अपर्याप्ताव- बीजकोशः 'उप्पलथिभुगताए' ति थिभुगा च यतः पत्राणि
स्थायाम्, इह च षडविंशतिर्भङ्गाः, कथम्?, एककयोगे एक- प्रभवन्ति॥ वचनान्तास्त्रयः बहुवचनान्ता अपि त्रयः, द्विकयोगे तु यथा
एकादशशते प्रथमोद्देशकः॥ योगमेकत्वबहुत्वाभ्यां तिस्रश्चतुर्भङ्गिका इति द्वादशः, त्रिकयोगे
द्वितीय उद्देशकः त्वष्टाविति. अत एवाह-एए छव्वीसं भंगा भवंति' त्ति ।। ११/१९. आहारकद्वारे 'आहारए वा अणाहारए व' त्ति विग्रहगता- ११/४२-५६. शालूकोद्देशकादयः सप्तोद्देशकाः प्राय उत्पलोद्देशकवनाहारकोऽन्यदा त्वाहारकस्तत्र चाष्टौ भङ्गाः पूर्ववत्।
समानगमाः, विशेषः पुनर्यो यत्र स तत्र सूत्रसिद्ध एव, नवरं ११/२३,२४. सञ्जाद्वारे कषायद्वारे चाशीतिभङ्गाः लेश्याद्वार- पलाशोद्देशके यदुक्तं 'देवेसु न उववज्जंति' त्ति वढ्याख्येयाः।
तस्यायमर्थः-उत्पलोद्देशके हि देवेभ्य उद्धृत्ता उत्पले उत्पद्यन्त ११/२९. 'से णं भंते! उप्पलजीवे' त्ति इत्यादिनोत्पलत्व
इत्युक्तमिह तु पलाशे नोत्पद्यन्त इति वाच्यम्, अप्रशस्तस्थितिरनुबन्धपर्यायतयोक्ता।
त्वात्तस्य, यतस्ते प्रशस्तेष्वेवोत्पलादिवनस्पतिषूत्पद्यन्त इति। ११/३०. से णं भंते! उप्पलजीवे पुढविजीवे' त्ति इत्यादिना तु
तथा 'लेसासु' त्ति लेश्याद्वारे इदमध्येयमिति वाक्यशेषः, तदेव संवेधस्थितिरुक्ता, तत्र च भवादेसेणं' ति भवप्रकारेण दर्श्यते-'ते ण' मित्यादि, इयमत्र भावना-यदा किल भवमाश्रित्येत्यर्थः 'जहन्नेणं दो भवग्गहणाई' ति एकं
तेजोलेश्यायुतो देवो देवभवादुद्वृत्त्य वनस्पतिषूत्पद्यते तदा तेषु पृथिवीकायिकत्वे ततो द्वितीयमुत्पलत्वे ततः परं मनुष्यादिगतिं
तजोलेश्या लभ्यते, न च पलाशे देवत्वोद्वृत्त उत्पद्यते गच्छेदिति। 'कालादेसेणं जहन्नेणं दो अंतोमुहुत्त' त्ति पूर्वोक्तयुक्तेः, एवं चेह तेजोलेश्या न संभवति, तदभावादाद्या पृथिवीत्वेनान्तर्मुहूर्तं पुनरुत्पलत्वे नान्तर्मुहूर्त्तमित्येवं कालादेशेन एव तिस्रो लेश्या इह भवन्ति, एतास् च षडविंशतिर्भङ्गकाः, जघन्यतो द्वे अन्तर्मुहर्ते इति।
त्रयाणां पदानामेतावतामेव भावादिति। एतेषु चोद्दशकेषु ११/३३. एवं द्वीन्द्रियादिषु नेयम्।
नानात्वसङ्ग्रहार्थास्तिस्रो गाथाः११/३४. 'उक्कोसेणं अट्ठ भवग्गहणाई' ति चत्वारि पञ्चेन्द्रियतिर
"सालंमि धणुपुहत्तं होइ पलासे य गाउयपुहत्तं । श्चश्चत्वारि चोत्पलस्येत्येवमष्टौ भवग्रहणान्युत्कर्षत इति, जोयणसहस्समहियं अवसेसाणं तु छण्हंपि॥१॥ 'उक्कोसेणं पुव्वकोडीपुहृत्तं' ति चतुर्षु पञ्चेन्द्रियतिर्यग्भवग्रहणेषु कुंभीए नालियाए वासपुहत्तं ठिई उ बोद्धव्वा। चतस्रः पूर्वकोट्यः उत्कृष्टकालस्य विवक्षितत्वेनोत्पलका- दस वाससहस्साई अवसेसाणं तु छण्हपि॥२॥ योद्वृत्तजीवयोग्योत्कृष्टपञ्चेन्द्रियतिर्यस्थितेर्ग्रहणात्, उत्पल- कुंभीए नालियाए होति पलासे य तिन्नि लेसाओ। जीवितं त्वेतास्वधिकमित्येवमुत्कृष्टतः पूर्वकोटीपृथक्त्वं भवतीति।
चत्तारि उ लेसाओ अवसेसाणं तु पंचण्हं॥३॥' ११/३५. 'एवं जहा आहारुद्देसए वणस्सइ-काइयाण' मित्यादि,
एकादशशते द्वितीयादयोऽष्टमान्ताः॥ अनेन च यदतिदिष्टं तदिदं-'खेत्तओ असंखेज्जपएसोगाढाई कालओ अन्नयरकालट्ठिझ्याइं भावओ वनमंताई' इत्यादि,
नवम उद्देशकः 'सव्वप्पणयाए' ति सर्वात्मना 'नवरं नियमा छद्दिसिं' ति पृथिवीकायिकादयः सूक्ष्मतया निष्कुटगतत्वेन स्यादिति स्यात्
अनन्तरमुत्पलादयोऽर्था निरूपिताः, एवंभूतांश्चार्थान् सर्वज्ञ एव तिसृषु दिक्षु स्याच्चतसृषु दिक्षु इत्यादिनापि प्रकारेणाहार- यथावज्ज्ञातुं समर्थो न पुनरन्यो, द्वीपसमुद्रानिव शिवराजर्षिः, माहारयन्ति, उत्पलजीवास्तु बादरत्वेन तथावि-धनिष्कुटेष्व
इति सम्बन्धेन शिवराजर्षिसंविधानकं नवमोद्देशकं प्राह। तस्य भावान्नियमात्षट्सु दिक्ष्वाहारयन्तीति।।
चेदमादिसूत्रम्११/३९. 'वक्कंतीए' त्ति प्रज्ञापनायाः षष्ठपदे 'उवद्रणाए' त्ति ११/५७. 'तेणं कालेण' मित्यादि।
उद्वर्त्तनाधिकारे, तत्र चेदमेवं सूत्रं-'मणुएसु उववज्जंति देवेस् ११/५८. 'महया हिमवंत वन्नओ' त्ति अनेन 'मयाहिमवंतमहंतउववज्जंति?, गोयमा! नो नेरइएसु उववज्जति तिरिएसु
मलयमंदरमहिंदसारे' इत्यादि राजवर्णको वाच्य इति सूचितं, उववज्जंति मणुएसु उववज्जंति नो देवेसु उववज्जंति।
तत्र महाहिमवानिव महान् शेषराजापेक्षया तथा मलयः११/४०. 'उप्पलकेसरत्ताए' ति इह केसराणि-कर्णिकायाः पर्वतविशेषो मन्दरो-मेरुः महेन्द्रः-शक्रादिदेवराजस्तद्वत्सार:१. शाले धनुःपृथक्त्वं भवति पलाशे च गव्यूतपृथक्त्वं ।
कुंभ्यां नालिकायां भवन्ति पलाशे च तिस्रो लेश्याः। योजनसहस्रमधिकमवशेषाणां तु षण्णामपि॥१॥
चतस्रो लेश्यास्तु अवशेषाणां पञ्चानां तु ॥३॥ कुंभ्यां नालिकायां वर्षपृथक्त्वं तु स्थितिर्बोद्धव्या। दश वर्षसहसाणि अवशेषाणां तु षण्णामपि।।२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,