________________
भगवती वृत्ति
५५३
परिशिष्ट-५:श. ११ : उ. १: सू. १-१७
अमा
चैवमुपपातः-जइ 'तिरिक्खजोणिएहितो उववज्जति किं एगिदियतिरिक्खजोणिएहिंतो उववज्जति जाव पंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति? गोयमा! एगिदियतिरिक्खजोणिएहितोवि उववज्जंति' इत्यादि, एवं मनुष्यभेदा
वाच्याः-'जइ देवेहितो उववज्जति किं भवणवासी' त्यादि एकादशम शतकः
प्रश्नो निर्वचनं च ईशानान्तदेवेभ्य उत्पद्यन्त इत्युपयुज्य
वाच्यमिति, तदेतेनोपपात उक्तः।। व्याख्यातं दशमं शतं। अथैकादशं व्याख्यायते। अस्य चायम- ११/३. 'जहन्नेण एक्को वे' त्यादिना तु परिमाणम् । भिसम्बन्धः-अनन्तरशतस्यान्तेऽन्तरद्वीपा उक्तास्ते च ११/2 ते णं असंखेज्जा समए' इत्यादिना त्वपहार उक्तः, एवं वनस्पतिबहुला इति वनस्पतिविशेषप्रभृतिपदार्थस्वरूपप्रतिपाद
द्वारयोजना कार्या ३। नायैकादशं शतं भवतीत्येवंसम्बद्धस्यास्योद्देशकार्थसङ्ग्रह- ११/५ उच्चत्वद्वारे 'साइरेगं जोयणसहस्सं ति तथाविधसमद्रगोगाथा
तीर्थकादाविदमुचत्वमुत्पलस्यावसेयम् ।। 'उप्पले' त्यादि, उत्पलार्थः प्रथमोद्देशकः१ ‘सालु' त्ति ११/६. बन्धद्वारे 'बंधए बंधया व' ति एकपत्रावस्थायां बन्धक शालूक-उत्पलकन्दस्तदथा द्वितायः २ पलास' त्ति एकत्वात् ढ्यादिपत्रावस्थायां च बन्धका बहुत्वादिति। पलाश:-किंशकस्तदर्थस्तृतीयः ३ 'कुंभी' ति वनस्पति- १00 सर्वकीय भायक तनावस्थाऽपि स्यात विशेषस्तदर्थश्चतुर्थः ४ नाडीवद्यस्य फलानि स नाडीको
तदपेक्षया चाबन्धकोऽपि अबन्धका अपि च भवन्तीति, वनस्पतिविशेष एव तदर्थः पञ्चमः ५ 'पउम' त्ति पदार्थः षष्ठः
एतदेवाह-'नवर' मित्यादि, इह बन्धका-बन्धकपदयोरेकत्वयोगे ६ 'कन्नीय' त्ति कर्णिकार्थः सप्तमः ७ 'नलिण' त्ति
एकवचनेन द्वौ विकल्पौ बहवचनेन च द्वौ द्विकयोगे तु नलिनार्थोऽष्टमः ८ यद्यपि चोत्पलपद्मनलिनानां नामकोशे
यथायोगमेकत्वबहुत्वाभ्यां चत्वारः एत्येवमष्टौ विकल्पाः, एकार्थतोच्यते तथाऽपीह रूढेर्विशेषोऽवसेयः, 'सिव' त्ति
स्थापना-बं १, अ १, बं३, अ ३, बं १ अ १, बं १ अ ३, बं शिवराजर्षिवक्तव्यतार्थो नवमः ९ 'लोग' ति लोकार्थो दशमः
३ अ १, बं ३ अबं ३।५।। १० 'कालालभिए' त्ति कालार्थ एकादशः ११ आलभिकायां ११/८.१०. वेदनद्वारे ते भदन्त ! जीवा ज्ञानावरणीयस्य कर्मणः किं नगर्यां यत्प्ररूपितं तत्प्रतिपादक उद्देशकोऽप्यालभिक इत्युच्यते
वेदका अवेदकाः ?, अत्रापि एकपत्रतायामेकवचनान्तता अन्यत्र ततोऽसौ द्वादश १२, 'दस दो य एक्कारि' ति द्वादशोद्देशका
तु बहुवचनान्तता एवं यावदन्तरायस्य, वेदनीये सातासाताभ्यां एकादशे शते भवन्तीति।
पूर्ववदष्टौ भङ्गाः, इह च सर्वत्र प्रथमपत्रापेक्षयैकवचनान्तता, प्रथम उद्देशकः
ततः परं तु बहुवचनान्तता, वेदनं अनुक्रमोदितस्योदीरणोदीरि
तस्य वा कर्मणोऽनुभवः उदयश्चानुक्रमोदितस्यैवेति तत्र प्रथमोद्देशकद्वारसङ्ग्रहगाथा वाचनान्तरे दृष्टास्ताश्चेमाः- वेदकत्वप्ररूपणेऽपि भेदेनोदयित्वप्ररूपण ७ मिति ।।
'उववाओ' इत्यादि, एतासां चार्थ उद्देशकार्थाधिगमगम्य इति॥ ११/११. उदीरणाद्वारे 'नो अणुदीरग' ति तस्यामवस्थायां तेषामनु११/१. 'उप्पले णं भंते! एगपत्तए' इत्यादि, 'उत्पलं' नीलोत्पलादि दीरकत्वस्यासम्भवात्। 'वेयणिज्जाउएसु अट्ठ भंग' त्ति
एक पत्रं यत्र तदेकपत्रकं अथवा एकं च तत्पत्रं चैकपत्रं वेदनीये-सातासातापेक्षया आयुषि पुनरुदीरकत्वानुदीरतदेवैकपत्रकं तत्र सति, एकपत्रकं चेह किशलयावस्थाया उपरि कत्वापेक्षयाऽष्टौ भङ्गाः, अनुदीरकत्वं चायुष उदीरणायाः द्रष्टव्यम्। 'एगजीवे' ति यदा हि एकपत्रावस्थं तदैकजीवं तत्, कादाचित्कत्वादिति॥ यदा तु द्वितीयादिपत्रं तेन समारब्धं भवति तदा नैकपत्रावस्था ११/१२. लेण्याद्वारेऽशीतिर्भङ्गाः, कथम् ?, एककयोगे एकवचनेन तस्येति बहवो जीवास्तत्रोत्पद्यन्त इति। एतदेवाह-'तेण पर' चत्वारो बहुवचनेनापि चत्वार एव, द्विकयोगे तु मित्यादि, 'तेण परं' ति ततः-प्रथमपत्रात् परतः 'जे अन्ने जीवा यथायोगमेकवचनबहुवचनाभ्यां चतुर्भङ्गी, चतुणां च पदानां षड उववन्जंति' त्ति येऽन्ये-प्रथमपत्रव्यतिरिक्ता जीवा जीवाश्रय- द्विकयोगास्ते च चुतुर्गुणाश्चतुर्विंशतिः, त्रिकयोगे तु त्रयाणां त्वात्पत्रादयोऽवयवा उत्पद्यन्ते ते 'नैकजीवाः' नैकजीवा- पदानामष्टौ भङ्गाः, चतुर्णां च पदानां चत्वारस्त्रिकसंयोगास्ते श्रयाः किन्त्वनेकजीवाश्रया इति, अथवा 'तेणे' त्यादि, चाष्टाभिर्गुणिता द्वात्रिंशत्, चतुष्कसंयोगे तु षोडश भङ्गाः, ततः-एकपत्रात्परतः शेषपत्रादिष्वित्यर्थः येऽन्ये जीवा उत्पद्यन्ते सर्वमीलने चाशीतिरिति, अत एवोक्तं 'गोयमा ! कण्हलेसे वे' ते नकजीवा नैककाः किन्त्वनेकजीवा अनेके इत्यर्थः ।।
त्यादि।। ११/२. 'ते णं भंते! जीव' ति ये उत्पले प्रथमपत्राद्यवस्थाया. ११/१७. वर्णादिद्वारे 'ते पुण अप्पणा अवन्न' ति शरीराण्येव तेषां
मुत्पद्यन्ते 'जहा वक्तीए ति प्रज्ञापनायाः षष्ठपदे, स पञ्चवर्णादीनि ते पुनरुत्पलजीवाः 'अप्पण' ति स्वरूपेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org