________________
परिशिष्ट-५: श.९ : उ. ३४ : सू. २५७-२६१ ५४६
भगवती वृत्ति अनिति-तद्रूपमुच्छ्वासं करोति। यथोदर स्थितकर्पूरः पुरुषः क्रियाधिकारादेवेदमाहकर्पूरस्वभावमुच्छ्वासं करोति, एवमप्य-कायादिकानिति। एवं ९/२६१. 'वाउक्काइए ण' मित्यादि, इह च वायुना वृक्षमूलस्य पृथिवीकायिकसूत्राणि पञ्च, एवमेवाप्कायादयः प्रत्येकं पञ्च प्रचलनं प्रपातनं वा तदा संभवति यथा नदीभित्त्यादिषु पृथिव्या सूत्राणि लभन्त इति पञ्चविंशतिः सूत्राण्येतानीति।
अनावृत्तं तत्स्यादिति। अथ कथं प्रपातेन त्रिक्रियत्वं परितापादेः ९/२५८-२६०. क्रियासूत्राण्यपि पञ्चविंशतिस्तत्र 'सिय तिकिरिए' सम्भवात् ?, उच्यते, अचेतनमूलापेक्षयेति।। त्ति यदा पृथिवीकायिकादिः पृथिवीकायिकादिरूपमुच्छवासं
नवमशते चतुस्त्रिंशत्तमः कुर्वन्नपि न तस्य पीड़ामुत्पादयति स्वभावविशेषात्तदाऽसौ अस्मन्मनोव्योमतलप्रचारिणा,श्रीपार्श्वसूर्यस्य विसर्पितेजसा। कायिक्यादित्रिक्रियः स्यात्, यदा तु तस्य पीडामुत्पादयति तदा दुष्यसमोहतमोऽपसारणाद्, विभक्तमेवं नवमं शतं मया॥१॥ पारितापनिकीक्रियाभावाच्चतुष्क्रियः, प्राणातिपातसद्भावे तु
| समाप्तं नवमं शतम्॥१॥ पञ्चक्रिय इति॥
॥ इति श्रीमदभयदेवसूरिविरचितवृत्तियुतं नवमं शतकं समाप्त।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org