________________
परिशिष्ट-५ : श. ९ : उ. ३२,३३ : सू. १२०-१४१
५३२
भगवती वृत्ति
निरूप्यते? इति, अत्रोच्यते, पूर्वं नारकादीनां प्रत्येकमुत्पादस्य स्यादत आह-'असुभाण' मित्यादि, उदयः प्रदेशतोऽपि स्यादत सान्तरत्वादि निरूपितं, ततश्च तथैवोद्वर्त्तनायाः, इह तु आह-'विवागणं' ति विपाको यथाबद्धरसानुभूतिः, स च पुनारकादिसर्वजीवभेदानां समुदायतः समुदितयोरेव चोत्पा- मन्दोऽपि स्यादत आह-'फलविवागणं' ति फलस्येवालाबुकादेदोद्वर्त्तनयोस्तन्निरूप्यत इति।।
विपाको-विपच्यमानता रसप्रकर्षावस्था फलविपाकस्तेन। ९/१२१. अथ नारकादीनामेव प्रकारान्तरेणोत्पादोद्वर्तन निरूपयन्नाह- ९/१२८. असुरकुमारसूत्रे 'कम्मोदएणं' ति असुरकुमारोचित
'सओ भंते'! इत्यादि, तत्र च 'सओ नेरइया उववज्जंति' त्ति कर्मणामुदयेन, वाचनान्तरेषु 'कम्मोवसमेणं' ति दृश्यते, तत्र 'सन्तः' विद्यमाना द्रव्यार्थतया, नहि सर्वथैवासत् किञ्चि- चाशुभकर्मणामुपशमेन सामान्यतः 'कम्मविगईए' त्ति दुत्पद्यते, असत्त्वादेव खरविषाणवत्, सत्त्वं च तेषां जीव- कर्मणामशुभानां विगत्या-विगमेन स्थितिमाश्रित्य द्रव्यापेक्षया नारकपर्यायापेक्षया वा, तथाहि-भाविनारक- 'कम्मविसोहीए' त्ति रसमाश्रित्य 'कम्मविसुद्धीए' त्ति पर्यायापेक्षया द्रव्यतो नारकाः सन्तो नारका उत्पद्यन्ते, प्रदेशापेक्षया, एकार्था वैते शब्दा इति। नारकायुष्कोदयाद्वा भावनारका एव नारकत्वेनोत्पद्यन्त इति। ९/१३०. पृथ्वीकायिकसूत्रे 'सुभासुभाणं' ति शुभानां शुभवर्णअथवा 'सओ' त्ति विभक्तिपरिणामात् सत्सु प्रागुत्पन्नेष्वन्ये गन्धादीनाम् अशुभानां तेषामेकेन्द्रियजात्यादीनां च। समुत्पद्यन्ते नासत्सु, लोकस्य शाश्वतत्वेन नारकादीनां सर्वदैव ९/१३३. 'तप्पभिई च' त्ति यस्मिन् समयेऽनन्तरोक्तं वस्तु भगवता सद्भावादिति।।
प्रतिपादितं ज्ञानस्य तत्तथा, चशब्दः पुनरर्थे समुच्चये वा 'से' त्ति ९/१२२. 'से गुणं भंते! गंगेया' इत्यादि, अनेन च तत्सिद्धान्तेनैव असौ ‘पच्चभिजाणइ' त्ति प्रत्यभिजानाति स्म, किं कृत्वा ?
स्वमतं पोषितं, यतः पाāनार्हता शाश्वतो लोक उक्तोऽतो इत्याह-सर्वशं सर्वदर्शिनं, जातप्रत्ययत्वादिति। लोकस्य शाश्वतत्वात्सन्त एव सत्स्वेव वा नारकादय उत्पद्यन्ते नवमशते द्वात्रिंशत्तमोद्देशकः॥९॥३२॥(ग्रन्थाग्रम् १००००) च्यवन्ते चेति साध्वेवोच्यत इति॥ अथ गाङ्गेयो भगवतोऽतिशायिनी ज्ञानसम्पदं सम्भावयन्
त्रयस्त्रिंशत्तम उद्देशकः विकल्पयन्नाह/१२३-१२४. 'सयं भंते!' इत्यादि, स्वयमात्मना लिङ्गानपेक्ष
गाङ्गेयो भगवदुपासनातः सिद्धः अन्यस्तु कर्मवशाद्विमित्यर्थः ‘एवं' ति वक्ष्यमाणप्रकारं वस्तु 'असयं' ति अस्वयं
पर्ययमप्यवाप्नोति यथा जमालिरित्येतद्दर्शनाय त्रयस्त्रिंशपरतो लिङ्गत इत्यर्थः, तथा 'असोच्च' त्ति अश्रुत्वाऽऽगमानपेक्षम्
तमोद्देशकः, तस्य चेदं प्रस्तावनासूत्रम्'एतेवं' ति एतदेवमित्यर्थः ‘सोच्च' त्ति पुरुषान्तरवचनं
९/१३७. 'तेणं कालेण' मित्यादि. 'अड्डे' त्ति समृद्धः दिने' त्ति श्रुत्वाऽऽगमत इत्यर्थः 'सयं एतेवं जाणामि' त्ति स्वयमेतदेवं
दीप्तः-तेजस्वी दृप्लो वा-दर्पवान् 'वित्ते' त्ति प्रसिद्धः, जानामि, पारमार्थिकप्रत्यक्षसाक्षात्कृतसमस्तवस्तुस्तोमस्व
यावत्करणात् 'विच्छिन्नविउलभवणसयणासणजाणवाहणाइन्ने' भावत्वान्मम।
इत्यादि दृश्य। 24 माया रेशास त सतसा ९/१३९. 'हियाए' त्ति हिताय पथ्यान्नवत् 'सुहाए' त्ति सुखाय शर्मणे उत्पद्यन्ते नास्वयं-नेश्वरपारतन्त्र्यादेः, यथा कैश्चिदुच्यते--
'खमाए' त्ति क्षमत्वाय सङ्गतत्वायेत्यर्थः 'आणुगामियत्ताए' त्ति 'अज्ञो जन्तुरनीशोऽयमात्मनः सुख-दुःखयोः।
अनुगामिकत्वाय शुभानुबन्धायेत्यर्थः ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा॥१॥"
९/१४०. 'हट्ठ' इह यावत्करणादेवं दृश्यं-'हट्टतुट्टचित्तमाणंदिया' इति, ईश्वरस्य हि कालादिकारणकलापव्यति-रिक्तस्य
हृष्टतुष्टम्-अत्यर्थं तुष्टं हृष्टं वा-विस्मितं तुष्टं-तोषवच्चित्तं युक्तिभिर्विचार्यमाणस्याघटनादिति।
यत्र तत्तथा, तद्यथा भवत्येवमानंदिता-ईषन्मुखसौम्यतादिभावैः ९/१२६. 'कम्मोदएणं' ति कर्मणामुदितत्वेन, न च कर्मोदयमात्रेण
समृद्धिमुपगता, ततश्च नन्दिता-स्मृतितरतामुपगता ‘पीइमणा' नारकेषूत्पद्यन्ते, केवलिनामपि तस्य भावाद् अत आह
प्रीतिः-प्रीणनं-आप्यायनं मनसि यस्याः सा प्रीतिमनाः 'परम'कम्मगुरुयत्ताए' ति कर्मणां गुरुकता कर्मगुरुकता तया
सोमणस्सिया' परमसौमनस्यं सुष्ठसुमनस्कता सञ्जातं 'कम्मभारियत्ताए' ति भारोऽस्ति येषां तानि भारिकाणि तद्भावो
यस्याः सा परमसौमनस्थिता 'हरिसवसविसप्पमाणहियया, भारिकता कर्मणां भारिकता कर्मभारिकता तया चेत्यर्थः, तथा
हर्षवशेन विसर्पद-विस्तारयायि हृदयं यस्याः सा तथा। महदपि किञ्चिदल्पभारं दृष्टं तथाविधभारमपि च ९/१४१. 'लहुकरणजुत्तजोइए' इत्यादि, लघुकरणं शीघ्रक्रियादक्षत्वं किञ्चिदमहदित्यत आह-'कम्मगुरुसंभारियत्ताए' त्ति गुरोः
तेन युक्तो यौगिको च-प्रशस्तयोगवन्तौ प्रशस्तसदृशरूपसम्भारिकस्य च भावो गुरुसम्भारिकता, गुरुता सम्भारिकता
त्वाद्यौ तौ तथा, समाः खुराश्च-प्रतीताः 'वालिहाण' त्ति चेत्यर्थः, कर्मणां गुरुसम्भारिकता कर्मगुरुसम्भारिकता तया,
वालधाने-पुच्छौ ययोस्तौ तथा, समानि लिखितानि अतिप्रकर्षावस्थयेत्यर्थः, एतच्च त्रयं शुभकम्मपिक्षयाऽपि
उल्लिखितानि शृङ्गाणि ययोस्तौ तथा, ततः कर्मधारयोड
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org