________________
परिशिष्ट-५ : श.९ : उ. ३२ : सू. ९५-९८
५३०
भगवती वृत्ति
सप्तकस्य गुणने ससचत्वारिंशदधिकं भङ्गकशतं भवतीति, संयोगस्य गुणने चतुरशीतिरेव भङ्गकानां भवन्ति, सर्वेषां चैषां सप्तसंयोगे पुनरष्टानां सप्तधात्वे सप्त विकल्पाः प्रतीता एव, मीलनेऽष्ट सहस्राणि अष्टोत्तराणि विकल्पानां भवन्तीति॥ तैश्चैकैकस्य सप्तकसंयोगस्य गुणने ससैव विकल्पा, एषां च ९/९८. 'संखेज्जा भंते!' इत्यादि, तत्र सङ्ख्याता एकादशादयः मीलने त्रीणि सहस्राणि व्युत्तराणि भवन्तीति।
शीर्षप्रहेलिकान्ताः, इहाप्येकत्वे सप्लैव द्विकसंयोगे तु ९/९६. 'नव भंते!' इत्यादि, इहाप्येकत्वे सप्लैव, द्विकसंयोगे तु सङ्ख्यातानां द्विधात्वे एकः सङ्ख्याताश्चेत्यादयो दश सङ्ख्याताः
नवानां द्वित्वेऽष्टौ विकल्पाः प्रतीता एव, तैश्चैकविंशतेः सङ्ख्याताश्चेत्येतदन्ता एकादश विकल्पाः, एते चोपरितनसप्तपदद्विकसंयोगानां गुणनेऽष्टषट्यधिकं भङ्गकशतं भवतीति, पृथिव्यामेकादीनामेकादशानां पदानामुच्चारणे अधस्तनपृथिव्यां त्रिकसंयोगे तु नवानां द्वावेकको तृतीयश्च सप्तकः ११७ तु सङ्ग्यातपदस्यैवोच्चारणे सत्यवसेयाः, ये त्वन्ये उपरितनइत्येवमादयोऽष्टाविंशतिर्विकल्पाः तैश्च सप्तपदत्रिकसंयोग- पृथिव्यां सङ्ख्यातपदस्याधस्तनपृथिव्यां त्वेककादीनामेकापञ्चत्रिंशतो गुणने नव शतान्यशीत्युत्तराणि भङ्गकानां दशानां पदानामुच्चारणे लभ्यन्ते ते इह न विवक्षिताः, भवन्तीति, चतुष्कयोगे तु नवानां चतुर्द्धात्वे त्रय एककाः षट् पूर्वसूत्रक्रमाश्रयणात्, पूर्वसूत्रेषु हि दशादिराशीनां वैविध्यकल्पचेत्यादयः १११६ षट्पञ्चाशद्विकल्पाः, तैश्च सप्तपदचतुष्क- नायामुपर्येकादयो लघवः सङ्ख्याभेदाः पूर्वं न्यस्ता अधस्तु संयोगपञ्चत्रिंशतो गुणने सहस्रं नव शतानि षष्टिश्च भङ्गकानां नवादयो महान्तः एवमिहाप्येकादय उपरि सङ्ख्यातराशिश्चाधः, भवन्तीति, पञ्चकसंयोगे तु नवानां पञ्चधात्वे चत्वार एककाः तत्र च सङ्ख्यातराशेरधस्तनस्यैकाद्याकर्षणेऽपि सङ्ख्यातत्वपञ्चकश्चेत्यादयः ११११५ सप्ततिर्विकल्पाः, तैश्च सप्तपद- मवस्थितमेव प्रचुरत्वात्, न पुनः पूर्वसूत्रेषु नवादीनामिपञ्चकसंयोगएकविंशतेर्गुणने सहस्रं चत्वारि शतानि सप्ततिश्च वैकादितया तस्यावस्थानमित्यतो नेहाध एकादिभावः, अपि तु भङ्गकानां भवन्तीति, षट्कसंयोगे तु नवानां षोढात्वे सङ्ख्यातसम्भव एवेति नाधिकविकल्पविवक्षेति, तत्र रत्नप्रभा पञ्चैककाश्चतुष्ककश्चेत्यादयः १११११४ षट्पञ्चाशद्वि- एकादिभिः सङ्ख्यातान्तरेकादशभिः पदैः क्रमेण विशेषिता कल्पा भवन्ति, तैश्च सप्तपदषट्कसंयोगसप्तकस्य गुणने सङ्ख्यातपदविशेषिताभिः शेषाभिः सह क्रमेण चारिता शतवयं द्विनवत्यधिकभङ्गकानां भवन्तीति, सप्तकपदसंयोगे षट्षष्टिर्भङ्गकाल्लभते एवमेव शर्कराप्रभा पञ्चपञ्चाशतं पुनर्नवानां सप्तत्वे एककाः षट् त्रिकश्चेत्यादयो ११११११३ वालुकाप्रभा चतुश्चत्वारिंशतं पङ्कप्रभा त्रयस्त्रिंशतं धूमप्रभा ऽष्टाविंशतिर्विकल्पा भवन्तीति, तैश्चैकस्य सप्तकसंयोगस्य द्वाविंशते तमःप्रभा त्वेकादशेति. एवं च द्विकसंयोगविकल्पानां गुणनेऽष्टाविंशतिरेव भङ्गकाः, एषां च सर्वेषां मीलने पञ्च शतद्वयमेकत्रिंशदधिकं भवति, त्रिकयोगे तु विकल्पपरिमाणसहस्राणि पञ्चोत्तराणि विकल्पानां भवन्तीति॥
मात्रमेव दर्शाते-रत्नप्रभा शर्कराप्रभा वालुकाप्रभा चेति ९/९७. 'दस भंते!' इत्यादि, इहाप्येकत्वे सप्पैव, द्विकसंयोगे तु प्रथमस्त्रिकयोगः, तत्र चैक एकः सङ्ख्याताश्चेति प्रथम
दशानां द्विधात्वे एको नव चेत्येवमादयो नव विकल्पाः, विकल्पस्ततः प्रथमायामेकस्मिन्नेव तृतीयायां सङ्ख्यातपद एव तैश्चैकविंशतेः सप्तपदद्विकसंयोगानां गुणने एकोननवत्यधिकं स्थिते द्वितीयायां क्रमेणाक्षविन्यासे च व्याद्यक्षभावेन दशमचारे भङ्गकशतं भवतीति, विकयोगे तु दशानां विधात्वे एक एकोष्टौ सङ्ख्यातपदं भवति, एवमेते पूर्वेण सहकादश, ततो द्वितीयायां चेत्येवमादयः षट्त्रिंशद्विकल्पाः, तैश्च सप्तपदत्रिकसंयोग- तृतीयायां च सङ्ख्यातपद एव स्थिते प्रथमायां तथैव पञ्चत्रिंशतो गुणने द्वादश शतानि षष्ट्यधिकानि भङ्गकानां व्याद्यक्षभावेन दशमचारे सङ्ग्यातपदं भवति, एवं चैते दश, भवन्तीति, चतुष्कसंयोगे तु दशानां चतुर्धात्वे एककत्रयं समाप्यते चेतोऽक्षविन्यासोऽन्त्यपदस्य प्राप्तत्वात्, एवं चैते सप्तकश्चेत्येवमादयश्चतुरशीतिर्विकल्पाः, तैश्च सप्तपद- सर्वेऽप्येकत्र विकसंयोगे एकविंशतिः, अनया च पञ्चत्रिंशतः चतुष्कसंयोगपञ्चत्रिंशतो गुणने एकोनविंशच्छतानि चत्वारिं- सप्तपदविकसंयोगानां गुणने सप्त शतानि पञ्चत्रिंशदधिकानि शदधिकानि भङ्गकानां भवन्तीति, पञ्चकसंयोगे तु दशानां भवन्ति, चतुष्कसंयोगेषु पुनराद्याभिश्चतसृभिः प्रथम पञ्चधात्वे चत्वारः एककाः षट्कश्चेत्यादयः षड्विंशत्युत्तर- श्चतुष्कसंयोगः, तत्र चाद्यासु तिसृष्वेकैकचतुर्थ्यां तु सङ्ख्याता शतसङ्ख्या विकल्पा भवन्ति तैश्च सप्तपदपञ्चकसंयोगैक- इत्येको विकल्पस्ततः पूर्वोक्तक्रमेण तृतीयायां दशमचारे विंशतेर्गुणने षड्वंशतिः शतानि षट्चत्वारिंशदधिकानि सङ्ख्यातपदं, एवं द्वितीयायां प्रथमायां च, तत एते सर्वेऽप्येकत्र भङ्गकानां भवन्तीति, षट्कसंयोगे तु दशानां षोढात्वे चतुष्कयोगे एकत्रिंशत्, अनया च सप्तपदचतुष्कसंयोगानां पञ्चैककाः पञ्चकश्चेत्यादयः षविंशत्युत्तरशतसङ्ख्या पञ्चत्रिंशतो गुणने सहस्रं पञ्चाशीत्यधिकं भवति, विकल्पा भवन्ति, तैश्च सप्तपदषट्कसंयोगसप्तकस्य पञ्चकसंयोगेषु त्वाद्याभिः पञ्चभिः प्रथमः पञ्चकयोगः, तत्र गुणनेऽष्टौ शतानि व्यशीत्यधिकानि भङ्गकानां भवन्तीति, चाद्यासु चतसृष्वेकैकः पञ्चम्यां तु सङ्ख्याता इत्येको विकल्पः सप्तकसंयोगे तु दशानां सप्तधात्वे षडेककाश्चतुष्क- ततः पूर्वोक्तक्रमेण चतुर्थ्यां दशमचारे सङ्गयातपदं, एवं श्चेत्येवमादयश्चतुरशीतिर्विकल्पाः, तैश्चैकस्य सप्तक- शेषास्वपि, तत एते सर्वेऽप्येकत्र पञ्चकयोगे एकचत्वारिंशत्,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org