________________
भगवती वृत्ति
५२९
परिशिष्ट-५ : श. ९ : उ. ३२ : सू. ९१-९५ पञ्चदश, एवं बालुकाप्रभया चत्वारश्चत्वार इति द्वादश, षण्णां चतूराशितया स्थापने दश विकल्पास्तद्यथा-१११३। पङ्कप्रभया त्रयस्त्रय इति नव, धूमप्रभया द्वौ द्वाविति षट्, ११२२।१२१२।२११२।११३१।१२२१।२१२१।१३११।२२११।३१११॥ तमःप्रभयैकैक इति त्रयः, लदेवमेते द्विकसंयोगे त्रिषष्टिः ६३, पञ्चत्रिंशतश्च सप्तपदचतुष्कसंयोगानां दशभिर्गुणनान्त्रीणि तथा पृथिवीनां त्रिकयोगे एक एको दी चेत्येवं नारकोत्पाद- शतानि पञ्चाशदधिकानि भवन्ति, पञ्चकसंयोगे तु षण्णां विकल्पे रत्नप्रभाशर्कराप्रभाभ्यां सहान्याभिः क्रमेण चारिता- पञ्चधाकरणे पञ्च विकल्पास्तद्यथा-११११२।१११२१ । भिर्लब्धाः पञ्च, एको द्वावेकश्चेत्येवं नारकोत्पाद- ११२११।१२१११।२११११। सप्तानां च पदानां पञ्चकविकल्पान्तरेऽपि पञ्च, द्वावेक एकश्चेत्येवमपि नारकोत्पाद- संयोगे एकविंशतिर्विकल्पाः तेषां च पञ्चभिर्गुणने पञ्चोत्तरं विकल्पान्तरे पञ्चैवेति पञ्चदश १५, एवं रत्नप्रभावालुका- शतमिति, षट्कसंयोगे तु सप्तैव, ते च सर्वमीलने नव शतानि प्रभाभ्यां सहोत्तराभिः क्रमेण चारिताभिलब्धा द्वादश १२, एवं चतुर्विंशत्युत्तराणि भवन्तीति॥ रत्नप्रभापङ्कप्रभाभ्यां नव, रत्नप्रभाधूमप्रभाभ्यां षट्, ९/९४. 'सत्त भंते!' इत्यादि, इहैकत्वे सप्त, द्विकयोगे तु सप्लानां रत्नप्रभातमःप्रभाभ्यां त्रयः, शर्कराप्रभावालुकाप्रभाभ्यां द्वादश द्वित्वे षड़ विकल्पास्तद्यथा-१६।२५।३४१४३। ५२।६१। १२, शर्कराप्रभापङ्कप्रभाभ्यां नव, शर्कराप्रभाधूमप्रभाभ्यां षट्, षभिश्च सप्तपदद्विकसंयोगएकविंशतिर्गुणनात् षविंशत्युत्तरं शर्कराप्रभातमःप्रभाभ्यां त्रयः, वालुकाप्रभापङ्कप्रभाभ्यां नव, भङ्गकशतं भवति, त्रिकयोगे तु सप्तानां त्रित्वे पञ्चदश वालुकाप्रभाधूमप्रभाभ्यां षट्, वालुकाप्रभातमःप्रभाभ्यां त्रयः, विकल्पास्तद्यथा-११५।१२४ १२१४।१३३ ।२२३ । पङ्कप्रभाधूमप्रभाभ्यां षट् पङ्कप्रभातमःप्रभाभ्यां त्रयः, ३१३।१४२।२३२/३२२१४१२।१५१२४१४३३१।४२११५११। धूमप्रभादिभिस्तु त्रय इति, तदेवं त्रिकयोगे पञ्चोत्तरं शतं एतैश्च पञ्चत्रिंशतः सप्तपदविकसंयोगानां गुणनात् पञ्च चतुष्कसंयोगे तु पञ्चत्रिंशदिति, एवं सप्तानां त्रिषष्टे: शतानि पञ्चविंशत्यधिकानि भवन्तीति, चतुष्कयोगे तु सप्तानां पञ्चोत्तरशतस्य पञ्चत्रिंशतश्च मीलने द्वे शते दशोत्तरे भवत चतूराशितया स्थापने एक एक एकश्चत्वारश्चेत्यादयो इति। चतुष्प्रवेशे त्रिकयोगे ४५ रत्न. ३० शर्करा. १८ विंशतिर्विकल्पाः ते च वक्ष्यमाणाश्च पूर्वोक्तभङ्गकानुसारेणाक्षवालुका. ९ पंकप्रभा ३ धूमप्रभा।
सञ्चारणाकुशलेन स्वयमेवावगन्तव्याः, विंशत्या च ९/९२. 'पंच भंते! नेरइया' इत्यादि, पूर्वोक्तक्रमेण भावनीयं, नवरं पञ्चविंशतः सप्तपदचतुष्कसंयोगानां गुणनात् सप्त शतानि
सङ्केपेण विकल्पसङ्ख्या दर्श्यते-एकत्वे सप्त विकल्पाः, विकल्पानां भवन्ति, पञ्चकसंयोगे तु सप्तानां पञ्चतया स्थापने द्विकसंयोगे तु चतुरशीतिः, कथं ?, द्विकसंयोगे सप्ताना एक एक एक एकस्त्रयश्चेत्यादयः पञ्चदश विकल्पाः, एतैश्च पदानामेकविंशतिर्भङ्गा, पञ्चानां च नारकाणां द्विधाकरणेऽक्ष- सप्तपदपञ्चकसंयोगएकविंशतेर्गुणनात्रीणि शतानि पञ्चदशोसञ्चारणावगम्याश्चत्वारो विकल्पा भवन्ति, तद्यथा-एकश्च- त्तराणि भवन्ति, षट्कसंयोगे तु सप्तानां षोढाकरणे पञ्चैकका त्वारश्च, द्वौ त्रयश्च, त्रयो द्वौ च, चत्वार एकश्चेति, तदेवमेक- द्वौ चेत्यादयः १११११२ षड् विकल्पाः , सप्लानां च पदानां विंशतिश्चतुर्भिर्गुणिता चतुरशीतिर्भवतीति, त्रिकयोगे तु सप्तानां षट्कसंयोगे सप्त विकल्पाः, तेषां च षड्भिर्गुणने पदानां पञ्चत्रिंशद्विकल्पाः, पञ्चानां च त्रित्वेन स्थापने षड़ द्विचत्वारिंशद्विकल्पा भवन्ति, सप्तकसंयोगे त्वेक एवेति, विकल्पास्तद्यथा-एक एकस्त्रयश्च, एको द्वौ द्वौ च, द्वावेको द्वौ सर्वमीलने च सप्तदश शतानि षोडशोत्तराणि भवन्ति॥ च, एकस्त्रय एकश्च, द्वौ द्वावेकश्च, त्रय एक एकश्चेति, तदेवं ९/९५. 'अट्ठ भंते!' इत्यादि, इहैकत्वे सप्त विकल्पाः , द्विकसंयोगे पञ्चत्रिंशतः षड्भिर्गुणने दशोत्तरं भङ्गकशतद्वयं भवति, त्वष्टानां द्वित्वे एकः सप्लेत्यादयः सप्त विकल्पाः प्रतीता एव, चतुष्कसंयोगे तु सप्तानां पञ्चविंशद्विकल्पाः, पञ्चानां तैश्च सप्तपदद्विकसंयोगैकविंशतेर्गुणनाच्छतं सप्तचत्वारिंशचतूराशितया स्थापने चत्वारो विकल्पास्तद्यथा-१११२। दधिकानां भवतीति, त्रिकसंयोगे त्वष्टानां त्रित्वे एक एकः षड् ११२१। १२११। २१११। तदेवं पञ्चत्रिंशतश्चतुर्भिर्गुणने इत्यादय एकविंशतिर्विकल्पाः, तैश्च सप्तपदत्रिकसंयोगे चत्वारिंशदधिकं शतं भवतीति, पञ्चकयोगे त्वेकविंशतिरिति, पञ्चत्रिंशतो गुणने सप्त शतानि पञ्चत्रिंशदधिकानि भवन्ति,
सर्वमीलने च चत्वारि शतानि द्विषष्ट्यधिकानि भवन्तीति।।। चतुष्कसंयोगे त्वष्टानां चतुर्द्धात्वे एक एक एकः पञ्चेत्यादयः ९/९३. 'छन्भंते नेरइये' त्यादि। इहैकत्वे सप्त, द्विकयोगे तु षण्णां पञ्चविंशद्रिकल्पाः, तैश्च सप्तपदचतुष्कसंयोगानां पञ्चत्रिंशतो
द्वित्वे पञ्च विकल्पास्तद्यथा-१५।२४।३३।४२।५१। तैश्च गुणने द्वादश शतानि पञ्चविंशत्युत्तराणि भङ्गकानां भवन्तीति, सप्तपदद्विकसंयोगएकविंशतेर्गुणनात् पञ्चोत्तरं भङ्गकशतं पञ्चकसंयोगे त्वष्टानां पञ्चत्वे एक एक एक एकश्चत्वारभवति, त्रिकयोगे तु षण्णां त्रित्वे दश विकल्पास्तद्यथा- श्चेत्यादयः पञ्चविंशद्विकल्पाः, तैश्च सप्तपदपञ्चकसंयोगैक११४।१२३।२१३।१३२२२२।३१२११४१।२३१।३२१ । विंशतेर्गुणने सप्त शतानि पञ्चत्रिंशदधिकानि भवन्तीति, ४११। एतैश्च पञ्चत्रिंशतः सप्तपदत्रिकसंयोगानां गुणनात् षट्कसंयोगे त्वष्टानां षोढात्वे पञ्चैककास्त्रयश्चेत्यादयः वीणि शतानि पञ्चाशदधिकानि भवन्ति, चतुष्कसंयोगे तु १११११३ एकविंशतिर्विकल्पाः, तैश्च सप्तपदषट्कसंयोगानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org