________________
भगवती वृत्ति
परिशिष्ट-५:श.८: उ.८: सू. ३१३-३२३
क्षपकापेक्षमिदम, 'अणाइयं वा अपज्जवसियं बंधइ' ति ज्ञानं-मत्यादि तत्परिषहणं च तस्य विशिष्टस्य सद्भावे मदवएतच्चाभव्यापेक्षं, 'नो चेव णं साइयं अपज्जवसियं बंधइ' त्ति, जनमभावे च दैन्यपरिवर्जनं, ग्रन्थान्तरे त्वज्ञानपरीषह इति सादिसाम्परायिकबन्धो हि मोहोपशमाच्च्युतस्यैव भवति, तस्य पठ्यते, 'दसणपरीसहे दर्शनं-तत्त्वश्रद्धानं तत्परिषहणं च चावश्यं मोक्षयायित्वात्साम्परायिकबन्धस्य व्यवच्छेदसम्भवः, जिनानां जिनोक्तसूक्ष्मभावानां चाश्रद्धानवर्जनमिति। ततश्च न सादिरपर्यवसानः साम्परायिकबन्धोऽस्तीति। ८/३१७. 'कइसु कम्मपयडीसु समोयरंति' त्ति कतिषु कर्मप्रकृतिषु अनन्तरं कर्मवक्तव्यतोक्ता, अथ कर्मस्वेव यथायोगं विषये परीषहाः समवतारं व्रजन्तीत्यर्थः । परीषहावतारं निरूपयितुमिच्छुः कर्मप्रकृतीः परीषहांश्च ८/३१८. 'पण्णापरीसहे' इत्यादि प्रजापरीषहो ज्ञानावरणेतावदाह
मतिज्ञानावरणरूपे समवतरति, प्रज्ञाया अभावमाश्रित्य, ८/३१६, 'कति ण मित्यादि, 'परीसह त्ति परीति-समन्तात् तदभावस्य ज्ञानावरणोदयसम्भवत्वात्, यत्तु तदभावे
स्वहेतुभिरुदीरिता मार्गाच्यवननिर्जरार्थं साध्वादिभिः सह्यन्त दैन्यपरिवर्जनं तत्सद्भावे च मानवर्जनं तच्चारित्रइति परीषहास्ते च द्वाविंशतिरिति 'दिगिंछ' ति बुभुक्षा सैव मोहनीयक्षयोपशमादेरिति, एवं ज्ञानपरीषहोऽपि नवरं परीषहः-तपोऽर्थमनेषणीयभक्तपरिहारार्थं वा मुमुक्षुणा मत्यादिज्ञानावरणेऽवतरति। परिषह्यमाणत्वात् दिगिंछापरीसहेत्ति, एवं पिपासापरीसहोऽपि, ८/३१९. 'पंचे' त्यादि गाथा, ‘पंचेव आणुपुब्बी' ति क्षुत्पिपासायावच्छब्दलब्धं सव्याख्यानमेवं दृश्य-सीयपरीसहे उसिण- शीतोष्णदेशमशकपरीषहा इत्यर्थः, एतेषु च पीडैव वेदनीयोत्था परीसहे' शीतोष्णे परीषहौ आतापनार्थं शीतोष्ण- तदधिसहनं तु चारित्रमोहनीयक्षयोपशमादिसम्भवं. बाधायामप्यग्निसेवास्नानाद्यकृत्यपरिवर्जनार्थं वा मुमुक्षुणा तयोः अधिसहनस्य चारित्ररूपत्वादिति।। परिषह्यमाणत्वात्, एवमुत्तरत्रापि, ‘दंसमसगपरीसहे' दंशा ८/३२०. 'एगे दंसणपरीसहे समोयरति' त्ति यतो दर्शन मशकाश्च-चतुरिन्द्रियविशेषाः, उपलक्षणत्वाच्चैषां यूकाम- तत्त्वश्रद्धानरूपं दर्शनमोहनीयस्य क्षयोपशमादौ भवति उदये तु त्कुणमक्षिकादिपरिग्रहः, परीषहता चैतेषां देहव्यथामुत्पाद- न भवतीत्यतस्तत्र दर्शनपरीषहः समवतरतीति।। यत्स्वपि तेष्वनिवारणभयद्वेषाभावतः 'अचेलपरीसहे' चेलाना-- ८/३२१. 'अरई' त्यादि गाथा, तत्र चारतिपरीषहोऽरतिमोहनीये वाससामभावोऽचेलं तच्च परीषहोऽचेलतायां जीर्णापूर्ण- तज्जन्यत्वात्, अचेलपरीषहो जुगुप्सामोहनीये लज्जापेक्षया, मलिनादिचेलत्वे च लज्जादैन्याकालाधकरणेन परिष - स्त्रीपरीषहः पुरुषवेदमोहे स्त्र्यपेक्षया तु पुरुषपरीषहः माणत्वादिति, 'अरइपरीसहे' अरतिः-मोहनीयनो मनोविकारः स्त्रीवेदमोहे, तत्त्वतः स्त्र्याधभिलाषरूपत्वात्तस्य। नैषेधिकीसा च परीषहस्तन्निषेधनेन सहनादिति 'इत्थियापरीसहे' परीसहो भयमोहे उपसर्गभयापेक्षया। याञ्चापरीषहो मानमोहे स्त्रियाः परीषहः २ तत् परीषणं च तन्निरपेक्षत्वं ब्रह्मचर्य- तदुष्करत्वापेक्षया। आक्रोशपरीषहः क्रोधमोहे मित्यर्थः 'चरियापरीसहे' चर्या-ग्रामनगरादिषु संचरणं क्रोधोत्पत्त्यपेक्षया, सत्कारपुरस्कारपरीषहो मानमोहे तत्परिषहणं चाप्रतिबद्धतया तत्करणं 'निसीहियापरीसहे' मदोत्पत्त्यपेक्षया समवतरति। सामान्यतस्तु सर्वेऽप्येते नैषेधिकी-स्वाध्यायभूमिः शून्यागारादिरूपा तत्परिषहणं च चारित्रमोहनीये समवतरन्तीति।। तत्रोपसर्गेष्वत्रासः 'सेज्जापरीसहे' शय्या-वसतिस्तत्परिषहणं ८/३२२. 'एगे अलाभपरीसहे समोयरति' ति अलाभपरीषह च तज्जन्यदुःखादेरुपेक्षा 'अक्कोसपरीसहे' आक्रोशो-दुर्वचनं एवान्तराये समवतरति, अन्तरायं चेह लाभान्तरायं, तदुदय एव 'वहपरीसहे' व्यधो वधो वा-यष्ट्यादिताडनं तत्परीषहणं च लाभाभावात्, तदधिसहनं च चारित्रमोहनीयक्षयोपशम इति। क्षान्त्यवलम्बनं 'जायणापरीसहे' याञ्चा-भिक्षणं तत्परिषहणं अथ बन्धस्थानान्याश्रित्य परीषहान् विचारयन्नाह-- च तत्र मानवर्जनम् 'अलाभपरीसहे' अलाभ:- ८/३२३. 'सत्तविहे' त्यादि, सप्तविधबन्धकः-आयुर्वर्जशेषकर्माप्रतीतस्तत्परिषहणं च तत्र दैन्याभाव 'रोगपरीसहे' रोगो-रुक बन्धकः 'जं समयं सीयपरीसह' मित्यादि, यत्र समये शीततत्परिषहणं च तत्पीडासहनं चिकित्सावर्जनं च परीषहं वेदयते न तत्रोष्णपरीषह, शीतोष्णयोः परस्परमत्यन्त'तणफासपरीसहे' तृणस्पर्शः-कुशादिस्पर्शस्तत्परिषहणं च विरोधेनैकदैकत्रासम्भावात्। अथ यद्यपि शीतोष्णयोरेककादाचित्कतृणग्रहणे तत्संस्पर्शजन्यदुःखाधिसहनं 'जल्ल- दैकवासम्भवस्तथाऽप्यात्यन्तिके शीते तथाविधाग्निसन्निधौ परीसहे' जल्लो-मलस्तत्परिषहणं च देशतः सर्वतो वा युगपदेवैकस्य पुंस एकस्यां दिशि शीतमन्यस्यां चोष्णमित्येवं स्नानोद्वर्तनादिवर्जनं 'सक्कारपुरक्कारपरीसहे' सत्कारो- द्वयोरपि शीतोष्णपरीषहयोरस्ति सम्भवः, नैतदेवं, कालवस्त्रादि पूजा पुरस्करो-राजादिकृताभ्युत्थानादिस्तत्परिषहणं च कृतशीतोष्णाश्रयत्वादधिकृतसूत्रस्यैवंविधव्यतिकरस्य वा तत्सद्भावे आत्मोत्कर्षवर्जनं तदभावे दैन्यवर्जनं तदनाकासा प्रायेण तपस्विनामभावादिति। तथा 'जं समयं चरियापरीसह' चेति 'पण्णापरीसहे' प्रज्ञा-मतिज्ञानविशेषस्तत्परिषहणं च मित्यादि तत्र चर्या-ग्रामादिषु संचरणं नैषेधिकी च-ग्रामादिषु प्रज्ञाया अभावे उद्धेगाकरणं तदावे च मदाकरणं 'नाणपरीसहे' प्रतिपन्नमासकल्पादेः स्वाध्यायादिनिमित्तं शय्यातो
कण
च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,