________________
परिशिष्ट-५ : श.८ : उ. ६ : सू. २५५-२६८
५०२
भगवती वृत्ति
परिणतौ सत्यामाराधनाप्रवृत्त आराधक एवेति। 'अहयं' व त्ति पारियावणिया किरिया कज्जइ तस्स काइया नियमा कज्जई' 'अहतं' नवं 'धोयं' ति प्रक्षालितं तंतुग्गयं' ति तन्त्रोद्तं त्यादीति। अत एवाह-सिय चउकिरिए सिय पंचकिरिए' त्ति, तृरिवेमादेरुत्तीर्णमानं 'मंजिट्ठादोणीए' ति मञ्जिष्ठारागभाजने।। तथा 'सिय अकिरिय' ति वीतरागावस्थामाश्रित्य, तस्या हि आराधकश्च दीपवद्दीप्यत इति दीपस्वरूपं निरूपयन्नाह
वीतरागत्वादेव न सन्त्यधिकृतक्रिया इति।। ८/२५६. ‘पदीवस्से त्यादि, 'झियायमाणस्स' त्ति ध्मायतो ८/२५९. नेरइए ण' मित्यादि, नारको यस्मादौदारिकशरीरवन्तं
ध्मायमानस्य वा ज्वलत इत्यर्थः ‘पदीवे' त्ति प्रदीपो पृथिव्यादिकं स्पृशति परितापयति विनाशयति च दीपयष्ठायादिसमुदायः 'झियाइ' त्ति ध्मायति ध्मायते वा तस्मादौदारिकात् स्यास्त्रिक्रिय इत्यादि, अक्रियस्त्वयं न भवति, ज्वलति 'लट्टि ति दीवयष्टिः 'वत्ति' त्ति दशा दीवचंपए' त्ति अवीतरागत्वेन क्रियाणामवश्यंभावित्वादिति। दीपस्थगनकं जोइ' त्ति अग्निः ।।
८/२६०, ‘एवं चेव ति स्यात्त्रिक्रिय इत्यादि सर्वेष्वसुरादिपदेषु ज्वलनप्रस्तावादिदमाह
वाच्यमित्यर्थः, मणुस्से जहा जीवे' ति जीवपदे इव ८/२५७. 'अगारस्स ण मित्यादि, इह चागारं- कुटीगृहं 'कुडु' नि मनुष्यपदेऽक्रियत्वमपि वाच्यमित्यर्थः, जीवपदे
भित्तयः 'कडण' त्ति त्रट्टिकाः 'धारण' त्ति बलहरणाधारभूते मनुष्यसिद्धापेक्षयैवाक्रियत्वस्याधीतत्वादिति। स्थूणे 'बलहरणे ति धारणयोरुपरिवर्त्ति तिर्यगायतकाष्ठं 'मोभ' ८/२६१-२६६. 'ओरालियसरीरेहिंतो' त्ति औदारिकशरीरेभ्य इत्येवं इति यत्प्रसिद्धं 'वंस' त्ति वंशाश्च्छित्त्वराधारभूताः ‘मल्ल' ति बहुत्वापेक्षोऽयमपरो दण्डकः, एवमेतौ जीवस्यैकत्वेन द्वौ मल्ला:--कुड्यावष्टम्भन-स्थाणवः बलहरणा धारणाश्रितानि दण्डको, एवमेव च जीवस्य बहुत्वेनापरौ द्वौ, एवमौदारिकवा छित्त्वराधारभूतानि ऊर्द्धवायतानि काष्ठानि 'वाग' त्ति शरीरापेक्षया चत्वारो दण्डका इति॥ वल्का-वंशादिबन्धनभूता बटादित्वचः छित्तर' त्ति ८/२६७-२६८. 'जीवे ण' मित्यादि जीवः परकीयं वैक्रियशरीरछित्वराणि-वंशादिमयानि छादनाधार-भूतानि किलिञानि माश्रित्य कतिक्रियः?, उच्यते, स्यात्त्रिक्रिय इत्यादि, 'छाणे' ति छादनं दर्भादिमयं पटलमिति ।।
पञ्चक्रियश्चेह नोच्यते, प्राणातिपातस्य वैक्रियशरीरिण: इत्थं च तेजसां ज्वलनक्रिया परशरीराश्रयेति परशरीर- कर्तुमशक्यत्वाद्, अविरतिमात्रस्य चेहाविवक्षितत्वाद्, अत
मौदारिकाद्याश्रित्य जीवस्य नारकादेश्च क्रिया अभिधातुमाह- एवोक्तं- 'पंचम किरिया न भन्नइ' त्ति, ‘एवं जहा वेउब्वियं तहा ८/२५८. 'जीवे णं' मित्यादि, 'ओरालियसरीराओ' त्ति औदारिक- आहारयपि तेयगंपि कम्मगंपि भाणियव्वं' ति, अनेनाहार
शरीरात्-परकीयमौदारिकशरीरमाश्रित्य कतिक्रियो जीवः ? कादिशरीरत्रयमप्याश्रित्य दण्डकचतुष्टयेन नैरयिकादिजीवानां इति प्रश्नः, उत्तरं तु 'सिय तिकिरिए' त्ति यदैको जीवोऽन्य- त्रिक्रियत्वं चतुष्क्रियत्वं चोक्तं पञ्चक्रियत्वं तु निवारितं, पृथिव्यादेः सम्बन्ध्यौदारिकशरीरमाश्रित्य कायं व्यापारयति मारयितुमशक्यत्वात्तस्येति, अथ नारकस्याधोलोकवर्त्तित्वातदा त्रिक्रियः कायिक्यधिकरणिकीप्राद्वेषिकीनां भावात्, एतासां दाहारकशरीरस्य च मनुष्यलोकवर्त्तित्वेन तत्क्रियाणामच परस्परेणाविनाभूतत्वात् स्यात्त्रिक्रिय इत्युक्तं न पुनः विषयत्वात्। कथमाहारकशरीरमाश्रित्य नारकः स्यास्त्रिक्रियः स्यादेकक्रियः स्याद्विक्रिय इति। अविनाभावश्च तासामेवम्- स्याच्चतुष्क्रिय इति?, अत्रोच्यते, यावत्पूर्वशरीरं व्युत्सृष्टं अधिकृतक्रिया ह्यवीतरागस्यैव नेतरस्य, तथाविधकर्मबन्ध- जीवनिर्वर्तितपरिणामं न त्यजति तावत्पूर्वभावप्रज्ञापनानयमतेन हेतुत्वात्, अवीतरागकायस्य चाधिकरणत्वेन प्रद्वेषान्वितत्वेन निर्वर्तकजीवस्यैवेति व्यपदिश्यते। घृतघटन्यायेनेत्यतो च कायक्रियासद्भावे इतरयोरवश्यंभावः इतरभावे च नारकपूर्वभवदेहो नारकस्यैव तद्देशेन च मनुष्यलोकवर्त्तिनाऽकायिकीसद्धावः, उक्तञ्च प्रज्ञापनायामिहार्थे–'जस्स णं स्थ्यादिरूपेण यदाहारकशरीरं स्पृश्यते परिताप्यते वा जीवस्स काइया किरिया कज्जइ तस्स अहिगरणिया किरिया तदाहारकदेहान्नारकस्त्रिक्रियश्चतुष्क्रियो वा भवति, कायिकीनियमा कज्जइ, जस्स अहिगरणियाकिरिया कज्जइ तस्सवि भावे इतरयोरवश्यंभावात्। पारितापनिकीभावे चाद्यत्रस्यावश्यकाइया किरिया नियमा कज्जई' इत्यादि, तथाऽऽद्य- भावादिति। एवमिहान्यदपि वि (तद्वि) षयमवगन्तव्यं, यच्च क्रियात्रयसद्भावे उत्तरक्रियाद्वयं भजनया भवति, यदाह-'जस्स तैजसकार्मणशरीरापेक्षया जीवानां परितापकत्वं तदौदारिकाणं जीवस्य काइया किरिया कज्जइ तस्स पारियावणिया सिय द्याश्रितत्वेन तयोरवसेयं, स्वरूपेण तयोः परितापयितु. कम्जइ सिय नो कज्जइ' इत्यादि, ततश्च यदा मशक्यत्वादिति।। कायव्यापारद्वारेणाद्यक्रियात्रय एवं वर्तते न तु परितापयति न
अष्टमशते षष्ठोद्देशः।। ८-६॥ चातिपातयति तदा विक्रिय एवत्यतोऽपि स्यात्त्रिक्रिय इत्युक्तं, यदा तु परितापयति तदा चतुष्क्रियः, आद्यक्रियात्रयस्य तत्रावश्यंभावात्, यदा त्वतिपातयति तदा पञ्चक्रियः। आद्यक्रियाचतुष्कस्य तत्रावश्यंभावात्, उक्तञ्च-'जस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org