________________
भगवती वृत्ति
परिशिष्ट-५:श.८ : उ. ३,४ : सू. २२१-२२८
अत्थियतेंदुकविद्वे अंबाडगमाउलुंगबिल्ले य।
चरमासौ, तथा यदि तस्या बाह्यतोऽन्या पृथिवी स्यात्तदा तस्या आमलगफणसदाडिम आसोडे उंबरवडे य॥१॥'
अचरमत्वं युज्यते न चास्ति सा तस्मान्नाचरमाऽसाविति, अयं इत्यादि। अन्तिमं पुनरिदं सूत्रमत्र-'एएसिं मूलावि च वाक्यार्थोऽत्र-किमियं रत्नप्रभा पश्चिमा उत मध्यमा? इति, असंखेज्जजीविया कंदावि खंधावि तयावि सालावि पवालावि, तदेतद्वितयमपि यथा न संभवति तथोक्तम्, अथ 'नो चरिमाई पना पत्तेयजीविया पुप्फा अणेगजीविया फला बहुबीयग' त्ति, नो अचरिमाईति कथं?, यदा तस्याश्चरमव्यपदेशोऽपि नास्ति एतदन्तं चेदं वाच्यमिति दर्शयन्नाह-'जावे' त्यादि।
तदा चरमाणीति कथं भविष्यति?, एवमचरमाण्यपि, तथा 'नो अथ जीवाधिकारादिदमाह
चरिमंतपएसा नो अचरिमंतपएस' त्ति, अत्रापि चरमत्वस्या८/२२२-२२३. 'अहे' त्यादि, 'कुम्मे' त्ति 'कूर्मः' कच्छपः चरमत्वस्य चाभावात्तत्प्रदेशकल्पनाया अप्यभाव एवेत्यत
'कुम्मावलिय' त्ति 'कूर्मावलिका' कच्छपपङ्क्तिः 'गोहे' त्ति उक्तं-नो चरिमान्तप्रदेशा नो अचरिमान्तप्रदेशा रत्नप्रभा इति, गोधा सरीसृपविशेषः 'जं अंतर' न्ति यान्यन्तरालानि 'तं किं तर्हि 'नियमात्' नियमनाचरमं च चरमाणि च, एतदुक्तं अंतरे' ति तान्यन्तराणि 'कलिंचेण व' त्ति क्षुद्रकाष्ठरूपेण भवति-अवश्यंतयेयं केवलभङ्गवाच्या न भवति, अवयवावयवि. 'आमुसमाणे व' ति आमृशन् ईषत् स्पृशन्नित्यर्थः 'संमुसमाणे रूपत्वादसङ्ख्येयप्रदेशावगाढत्वाद्यथोक्तनिर्वचनविषयैवेति। य' त्ति संमृशन् सामस्त्येन स्पृशन्नित्यर्थः। 'आलिहमाणे व' त्ति तथाहिरत्नप्रभा तावदनेन प्रकारेण व्यवस्थितेति विनेयआलिखन ईषत् सकृद्वाऽऽकर्षन्। 'विलिहमाणे व' त्ति विलिखन् जनानुग्रहाय लिख्यते, स्थापना चेयम्- - नितरामनेकशो वा कर्षन्। 'आच्छिंदमाणे व' ति ईषत् सकृद्धा एवमवस्थितायां यानि प्रान्तेषु व्यवस्थितानि । छिन्दन्। 'विच्छिदमाणे व ति नितरामसकद्वा छिन्दन्। तदध्यासितक्षेत्रखण्डानि तानि तथाविध'समोडमाणे' त्ति समुपदहन 'आबाहं व' ति ईषद्बाधां 'वाबाह विशिष्टैकपरिणामयुक्तत्वाच्चरमाणि, यत्पुनर्मध्ये महद् व' त्ति व्याबाधा-प्रकृष्टपीडाम्।।
रत्नप्रभाक्रान्तं क्षेत्रखण्डं तदपि तथाविधपरिणामयुक्तकूर्मादिजीवाधिकारात्तदुत्पत्तिक्षेत्रस्य रत्नप्रभादेश्चरमा- त्वादचरमं तदुभयसमुदायरूपा चेयमन्यथा तदभावप्रसङ्गात्, चरमविभागदर्शनायाह
प्रदेशपरिकल्पनायां तु चरमान्तप्रदेशाश्चाचरमान्तप्रदेशाश्च, ८/२२४-२२६. 'कइ ण' मित्यादि, तत्र 'इमा णं भंते! रयण- कथं?, ये बाह्यखण्डप्रदेशास्ते चरमान्तप्रदेशाः ये च
प्पभापुढवी किं चरिमा अचरिमा?' इति, अथ केयं मध्यखण्डप्रदेशास्तेऽचरमान्तप्रदेशा इति, अनेन चैकान्तचरमाचरमपरिभाषा? इति, अत्रोच्यते, चरमं नाम प्रान्तं दुर्णयनिरासप्रधानेन निर्वचनसूत्रेणावयवावयविरूपं वस्त्वित्याह, पर्यन्तवर्ति, आपेक्षिकं च चरमत्वं, यदुक्तम्-'अन्य- तयोश्च भेदाभेद इति। एवं शर्करादिष्वपि। अथ कियडूरं द्रव्यापेक्षयेदं चरमं द्रव्यमिति, यथा पूर्वशरीरापेक्षया चरमं तद्वाच्यम् ? इत्याह-'जावे' त्यादि ये वैमानिकभवसम्भवं स्पर्श शरीर' मिति, तथा अचरमं नाम अप्रान्तं मध्यवर्ति, आपेक्षिकं न लप्स्यन्ते पुनस्तत्रानुत्पादेन मुक्तिगमनात्ते वैमानिकाः चाचरमत्वं, यदुक्तं-'अन्यद्रव्यापेक्षयेदमचरमं द्रव्यं, स्पर्शचरमेण चरमाः, ये तु तं पुनर्लप्स्यन्ते ते त्वचरमा इति।। यथाऽन्त्यशरीरापेक्षया मध्यशरीर' मिति इह स्थाने
अष्टमशते तृतीयः॥८-३॥ प्रज्ञापनादशमं पदं वाच्यं, एतदेवाह-'चरिमे त्यादि, तत्र पदद्वयं दर्शितमेव, शेषं तु दय॑ते-'चरिमाई अचरिमाई, चरिमंतपएसा
चतुर्थ उद्देशकः अचरिमंतपएसा ?, गोयमा ! इमा णं रयणप्पभापुढवी नो चरिमा नो अचिरमा नो चरिमाइं नो अचरिमाइं नो चरिमंतपएसा नो अनन्तरोद्देशके वैमानिका उक्तास्ते च क्रियावन्त इति अचरिमंतपएसा नियमा अचरिमं चरमाणि य चरिमंतपएसा य चतुर्थोदशके ता उच्यन्ते। तत्र च रायगिहे' इत्यादिसूत्रम्अचरिमंतपएसा य' इत्यादि, तत्र किं चरिमा अचरिमा? ८/२२८. 'एवं किरियापयं' ति, ‘एवम्' एतेन क्रमेण क्रियापदं इत्येकवचनान्तः प्रश्नः 'चरिमाइं अचरिमाई' इति बहुवचनान्त: प्रज्ञापनाया द्वाविंशतितमं, तच्चैवं-'काइया अहिगरणिया प्रश्नः, 'चरिमंतपएसा अचरिमंतपएस' त्ति चरिमाण्येवान्त- पाओसिया पारियावणिया पाणाइवायकिरिया' इत्यादि, अन्तिम वर्त्तित्वादन्ताश्चरिमान्तास्तेषां प्रदेशा इति समासः तथाऽचरम- पुनरिदं सूत्रमत्र 'एयासि णं भंते! आरंभियाणं परिग्गहियाणं मेवान्तो-विभागोऽचरमान्तस्तस्य प्रदेशा अचरमान्तप्रदेशाः । अप्पच्चक्खाणियाणं मायावत्तियाणं मिच्छादसणवत्तियाण य गोयमा! नो चरिमा नो अचरिमा' चरमत्व ह्येतदापेक्षिकम्, कयरे २ हिंतो अप्या वा बहया वा तुल्ला वा विसेसाहिया वा?, अपेक्षणीयस्याभावाच्च कथं चरिमा भविष्यति?, अचरमत्व- गोयमा! सव्वत्थोवा मिच्छादसणवत्तियाओ किरियाओ' मप्यपेक्षयैव भवति ततः कथमन्यस्यापेक्षणीयस्या- मिथ्यादृशामेव तद्भावात्, "अप्पच्चक्खाणकिरियाओ भावेऽचरमत्वं भवति?, यदि हि रत्नप्रभाया मध्येऽन्या पृथिवी विसेसाहियाओ' मिथ्यादृशामविरतसम्यग्दृशां च तासां भावात्, स्यात्तदा तस्याश्चरमत्वं युज्यते, न चास्ति सा, तस्मान्न 'परिग्गहियाओ विसेसाहियाओ' पूर्वोक्तानां देशविरतानां च
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org