________________
परिशिष्ट-५ : श. ८ : उ. २,३ : सू. २०९-२२१
भगवती वृत्ति
तेषां चैकैकमक्षरं यथायोगमुदात्तानुदात्तस्वरितभेदात् सानुना- बहुतमविषयत्वात्। तथाहि-विभङ्गज्ञानमूद्धर्वाध उपरिमसिकनिरनुनासिकभेदात् अल्पप्रयत्नमहाप्रयत्नभेदादिभिश्च ग्रैवेयकादारभ्य सप्तमपृथिव्यन्ते क्षेत्रे तिर्यक् चासङ्ख्यातसंयुक्तसंयोगासंयुक्तसंयोगभेदाद् व्यादिसंयोगभेदादभि- द्वीपसमुद्ररूपे क्षेत्रे यानि रूपिद्रव्याणि तानि कानिचिज्जानाति धेयानन्त्याच्च भिद्यमानमनन्तभेदं भवति, ते च तस्य कांश्चित्तत्पर्यायांश्च, तानि च मनःपर्यायज्ञानविषयापेक्षयाडस्वपर्यायाः, परपर्यायाश्चान्येऽनन्ता एव, एवं चानन्तपर्याय नन्तगुणानीति, तेभ्योऽवधिज्ञानपर्यवा अनन्तगुणाः, अवधेः तत्, आह च
सकलरूपिद्रव्यप्रतिद्रव्यासङ्ख्यातपर्यायविषयत्वेन विभङ्गापेक्षया 'एक्केक्कमक्खरं पुण सपरपज्जायभेयओ भिन्नं ।
अनन्तगुणविषयत्वात्, तेभ्योऽपि श्रुताज्ञानपर्यवा अनन्तगुणाः तं सव्वदव्वपज्जायरासिमाणं मुणेयव्वं ॥१॥
श्रुताज्ञानस्य श्रुतज्ञानवदोघादेशेन समस्तमू मूर्त्तद्रव्यसर्वजे लब्भइ केवलो से सवन्नसहिओ य पज्जवेऽगारो।
पर्यायविषयत्वेनावधिज्ञानापेक्षयाऽनन्त-गुणविषयत्वात्, तेभ्यः ते तस्स सपज्जाया सेसा परपज्जवा तस्स ॥२॥'त्ति
श्रुतज्ञानपर्यवा विशेषाधिकाः, केषाञ्चित् श्रुताज्ञानाविषयी(तद् एकैकमक्षरं स्वपर्यायभेदतो भिन्नं तत् पुनः सर्वद्रव्य- कृतपर्यायाणां विषयीकरणाद्, यतो ज्ञानत्वेन स्पष्टावभासं तत् पर्यायराशिप्रमाणं ज्ञातव्यम्॥१॥ यान पर्यवान् लभते तेभ्योऽपि मत्यज्ञानपर्यवा अनन्तगुणाः, यतः श्रुतज्ञानकेवलोऽकारः सवर्णसहितश्चाथ ते तस्य स्वपर्यायाः मभिलाप्यवस्तुविषयमेव, मत्यज्ञानं तु तदनन्तगुणानशेषास्तस्य परपर्यायाः॥२॥) एवं चाक्षरात्मक- भिलाप्यवस्तुविषयमपीति। ततोऽपि मतिज्ञानपर्यवा
त्वेनाक्षरपर्यायोपेतत्वादनन्ताः श्रुतज्ञानस्य पर्याया इति।। विशेषाधिकाः, केषाञ्चिदपि मत्यज्ञानाविषयीकृतभावानां ८/२१०,२११. 'एवं जाव' त्ति करणादिदं दृश्यं-'केवइया णं भंते! विषयीकरणात, तद्धि मत्यज्ञानापेक्षया स्फुटतरमिति, ततोऽपि
ओहिनाणपज्जवा पन्नत्ता?, गोयमा! अणंता ओहिनाणपज्जवा केवलज्ञानपर्यवा अनन्तगुणाः, सर्वाद्धाभाविनां समस्तद्रव्यपन्नत्ता। केवइया णं भंते! मणपज्जवनाणपज्जवा पन्नत्ता?, पर्यायाणामनन्यसाधारणावभासनादिति।। गोयमा! अणंता मणपज्जवनाणपज्जवा पण्णत्ता। केवइया णं
अष्टमशते द्वितीयः॥८-२॥ भंते केवलनाणपज्जवा पन्नत्ता?, गोयमा! अणंता केवलनाणपज्जवा पन्नत्ता' इति, तत्रावधिज्ञानस्य स्वपर्याया
तृतीय उद्देशकः येऽवधिज्ञानभेदाः भवप्रत्ययक्षायोपशमिकभेदात् नारकतिर्यग्मनुष्यदेवरूपतत्स्वामिभेदाद् असङ्ख्यातभेदतद्विषयभूतक्षेत्र
अनन्तरमाभिनिबोधिकादिकं ज्ञानं पर्यवतः प्ररूपितं, तेन च कालभेदाद् अनन्तभेदतद्विषयद्रव्यपर्यायभेदादविभाग
वृक्षादयोऽर्था ज्ञायन्तेऽतस्तृतीयोद्देशके वृक्षविशेषानाहपलिच्छेदाच्च ते चैवमनन्ता इति. मनःपर्यायज्ञानस्य ८/२१६-२२१. 'केई' त्यादि, 'संखेज्जजीविय' त्ति सङ्ग्याता जीवा केवलज्ञानस्य च स्वपर्याया ये स्वाम्यादिभेदेन स्वगता
येषु सन्ति ते सङ्ख्यातजीविकाः, एवमन्यदपि पदद्वयं, 'जहा विशेष्यास्ते चानन्ता अनन्तद्रव्यपर्यायपरिच्छेदा
पन्नवणाए' ति यथा प्रज्ञापनायां तथाऽवेदं सूत्रमध्येयं, तत्र पेक्षयाऽविभागपलिच्छेदापेक्षया वेति, एवं मत्यज्ञानादित्रयेऽ
चैवमेतत्प्यनन्तपर्यायत्वमूह्यमिति। (ग्रन्थाग्रम् ८०००)।
'ताले तमाले तक्कलि तेतलि साले य सालकल्लाणे। अथ पर्यवाणामेवाल्पबहुत्वनिरूपणायाह
सरले जायइ केयइ कंदलि तह चम्मरुक्खे य॥१॥ ८/२१२-२१४. 'एएसि ण' मित्यादि, इह च स्वपर्यायापेक्षयै
भुयरुक्खे हिंगुरुक्खे लवंगरुक्खे य होइ बोद्धव्वे । वैषामल्पबहुत्वमवसेयं, स्वपरपर्यायापेक्षया तु सर्वेषां तुल्य
पूयफली खज्जूरी बोद्धव्वा नालिएरी य॥२॥' पर्यायत्वादिति, तत्र सर्वस्तोका मनःपर्यायज्ञानपर्यायास्तस्य
'जे यावन्ने तहप्पगारे' ति ये चाप्यन्ये तथाप्रकारा वृक्षविशेषास्ते मनोमात्रविषयत्वात्, तेभ्योऽवधिज्ञानपर्याया अनन्तगुणाः,
सङ्ग्यातजीविका इति प्रक्रमः। 'एगट्ठिया य' ति एकमस्थिकंमनःपर्यायज्ञानापेक्षयाऽवधिज्ञानस्य द्रव्यपर्यायतोऽनन्तगुण
फलमध्ये बीजं येषां ते एकास्थिकाः ‘बहुीयगा य' ति बहूनि विषयत्वात्. तेभ्यः श्रुतज्ञानपर्याया अनन्तगुणा, ततस्तस्य
बीजानि फलमध्ये येषां ते बहबीजकाः--अनेकास्थिकाः 'जहा रूप्यरूपिद्रव्यविषयत्वेनानन्तगुणविषयत्वात्, ततोऽप्याभिनि
पन्नवणापए' ति यथा प्रज्ञापनाख्ये प्रज्ञापनाप्रथमपदे तथाऽत्रेदं बोधिकज्ञानपर्याया अनन्तगुणाः, ततस्तस्याभिलाप्यान
सूत्रमध्येयं, तच्चैवंभिलाप्यद्रव्यादिविषयत्वेनानन्तगुणविषयत्वात्, ततः केवल
'निबंबजंबुकोसंबसालअंकोल्लपीलुसलूया। ज्ञानपर्याया अनन्तगुणाः, सर्वद्रव्य-पर्यायविषयत्वात्तस्येति।
सल्लइमोयइमालुय बउलपलासे करंजे य॥१॥' एवमज्ञानसूत्रेऽप्यल्पबहुत्वकारणं सूत्रानुसारेणोहनीयं, मिश्रसूत्रे
इत्यादि। तथा से किं तं बहबीयगा?, बहबीयगा अणेगविहा तु स्तोका मनःपर्यायज्ञानपर्यवाः, इहोपपत्तिः प्राग्वत्, तेभ्यो
पण्णत्ता, तं जहा-- विभङ्गज्ञानपर्यवा अनन्तगुणाः, मनःपर्यायज्ञानापेक्षया विभङ्गस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,