________________
भगवती वृत्ति
परिशिष्ट-५ : श. ८ : उ. २ : सू. १६५-१८० संयतासंयतानां सिद्धानां चेत्यर्थः, तत्रासंयतानामाद्यं तत्संवेदका ये ते साकारोपयुक्ताः ते च ज्ञानिनोऽज्ञानिनश्च, ज्ञानत्रयमज्ञानत्रयं च भजनया, संयतासंयतानां तु ज्ञानत्रयं तत्र ज्ञानिनां पञ्च ज्ञानानि भजनया-स्याद् द्वे स्यात् त्रीणि भजनयैव भवति, सिद्धानां तु केवलज्ञानमेव, मनःपर्यायज्ञानं तु स्याच्चत्वारि स्यादेकं, यच्च स्यादेकं यच्च स्याद्वे इत्याधुच्यते पण्डितवीर्यलब्धिमतामेव भवति नान्येषामत उक्तं 'मणपज्जवे' तल्लब्धिमात्रमङ्गीकृत्य, उपयोगापेक्षया त्वेकदा एकमेव त्यादि, सिद्धानां च पण्डितवीर्यालब्धिकत्वं पण्डितवीर्यवाच्ये ज्ञानमज्ञानं वेति, अज्ञानिनां तु त्रीण्यज्ञानानि भजनयैवेति।। प्रत्युपेक्षणाद्यनुष्ठाने प्रवृत्त्यभावात्, 'बालपंडिए' इत्यादौ, तस्स अथ साकारोपयोगभेदापेक्षमाहअलद्धियाणं' ति अश्रावकाणामित्यर्थः ।।
८/१७३. 'आभिणी' त्यादि, 'ओहिनाणसागारे' त्यादि, अवधिज्ञान८/१६६,१६७. 'इंदियलद्धियाण' मित्यादि, इन्द्रियलब्धिका ये साकारोपयुक्ता यथाऽवधिज्ञानलब्धिकाः प्रागुक्ताः स्यात्
ज्ञानिनस्तेषां चत्वारि ज्ञानानि भजनया, केवलं तु नास्ति, तेषां त्रिज्ञानिनो मतिश्रुतावधियोगात् स्याच्चतुर्जानिनो मतिश्रुतावधिकेवलिनामिन्द्रियोपयोगाभावात, ये त्वज्ञानिनस्तेषामज्ञानत्रयं मनःपर्यवयोगात्तथा वाच्याः। 'मणपज्जवे' त्यादि, मनःपर्यवभजनयैवेति, इन्द्रियालब्धिकाः पुनः केवलिन एवेत्येकमेव तेषां ज्ञानसाकारोपयुक्ता यथा मनःपर्यवज्ञानलब्धिकाः प्रागुक्ताः ज्ञानमिति।
स्यात् त्रिज्ञानिनो मतिश्रुतमनःपर्यवयोगात् स्याच्चतुर्जानिनः ८/१६८,१६९. 'सोइंदिय' इत्यादि, श्रोत्रेन्द्रियलब्धय इन्द्रिय- केवलवर्जज्ञानयोगात्तथा वाच्या इति।।
लब्धिका इव वाच्याः, ते च ये ज्ञानिनस्तेऽकेवलित्वादाद्य- ८/१७४. अणागारोवउत्ता ण' मित्यादि, अविद्यमान आकारो यत्र ज्ञानचतुष्टयवन्तो भजनया भवन्ति, अज्ञानिनस्तु भजनया तदनाकारं-दर्शनं तत्रोपयुक्ताः -तत्संवेदनका ये ते तथा, ते च त्र्यज्ञानाः, श्रोत्रेन्द्रियालब्धिकास्तु ये ज्ञानिनस्ते आद्यद्वि. ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिनां लब्ध्यपेक्षया पञ्च ज्ञानानि ज्ञानिनः, तेऽपर्याप्तकाः सास्वादनसम्यग्दर्शनिनो विकलेन्द्रियाः, भजनया, अज्ञानिनां तु त्रीण्यज्ञानानि भजनयैव। 'एव' मित्यादि, एकज्ञानिनो वा केवलज्ञानिनः, ते हि श्रोत्रेन्द्रियालब्धिका यथाऽनाकारोपयुक्ता ज्ञानिनोऽज्ञानिनश्चोक्ता एवं, इन्द्रियोपयोगाभावात्, ये त्वज्ञानिनस्ते पुनराद्याज्ञानद्वयवन्त चक्षुर्दर्शनाद्युपयुक्ता अपि, 'नवरं' ति विशेषः पुनरयंइति। 'चविखंदिए' इत्यादि, अयमर्थः-यथा श्रोत्रेन्द्रिय- चक्षुर्दर्शनेतरोपयुक्ताः केवलिनो न भवन्तीति तेषां चत्वारि लब्धिमतां चत्वारि ज्ञानानि भजनया त्रीणि चाज्ञानानि भजनयैव ज्ञानानि भजनयेति॥ तदलब्धिकानां च द्वे ज्ञाने द्वे चाज्ञाने एकं च ज्ञानमुक्तमेवं योगद्वारेचक्षुरिन्द्रियलब्धिकानां घ्राणेन्द्रियलब्धिकानां च तदलब्धिकानां ८/१७६. 'सजोगी ण' मित्यादि, 'जहा सकाझ्य' त्ति प्रागुक्ते च वाच्यं, तत्र चक्षुरिन्द्रियलब्धिका घ्राणेन्द्रियलब्धिकाश्च ये कायद्वारे यथा सकायिका भजनया पञ्चज्ञानास्त्र्यज्ञानापञ्चेन्द्रियास्तेषां केवलवर्जानि चत्वारि ज्ञानानि त्रीणि श्चोक्तास्तथा सयोगा अपि वाच्याः एवं मनोयोग्यादयोऽपि, चाज्ञानानि भजनयैव, ये तु विकलेन्द्रियाश्चक्षुरिन्द्रियः केवलिनोऽपि मनोयोगादीनां भावात्, तथा मिथ्यादृशां घ्राणेन्द्रियलब्धिकास्तेषां सास्वादनसम्यग्दर्शनभावे आद्यं मनोयोगादिमतामज्ञानत्रयभावाच्च, 'अजोगी जहा सिद्ध' ति ज्ञानद्वयं तदभावे त्वाद्यमेवाज्ञानद्वयं, चक्षुरिन्द्रियघ्राणेन्द्रिया- अयोगिनः केवललक्षणैकज्ञानिन इत्यर्थः ।। लब्धिकास्तु यथायोगं त्रिद्व्येकेन्द्रियाः केवलिनश्च, तत्र लेश्याद्वारेद्वीन्द्रियादीनां सास्वादनभावे आद्यज्ञानद्वयसम्भवः, तदभावे ८/१७७. 'जहा सकाइय' त्ति सलेश्याः सकायिकवद्भजनया त्वाद्याज्ञानद्वयसम्भवः, केवलिनां त्वेकं केवलज्ञानमिति।
पञ्चज्ञानास्त्र्यज्ञानाश्च वाच्याः केवलिनोऽपि शुक्ललेश्या८/१७०,१७१. 'जिभिंदिय' इत्यादौ, 'तस्स अलद्धिय त्ति सम्भवेन सलेश्यत्वात्।
जिह्वालब्धिवर्जिताः, ते च केवलिन एकेन्द्रियाश्चेत्यत ८/१७८. कण्हलेसे' त्यादि, 'जहा सइंदिय त्ति कृष्णआह-'नाणीवी त्यादि, ये ज्ञानिनस्ते नियमात्केवलज्ञानिनः लेश्याश्चतुर्जानिनस्त्र्यज्ञानिनश्च भजनयेत्यर्थः, 'सुक्कलेसा येऽज्ञानिनस्ते नियमाद् व्यज्ञानिनः एकेन्द्रियाणां सास्वादन- जहा सलेस' त्ति पञ्चज्ञानिनो भजनया व्यज्ञानिन-श्चेत्यर्थः । भावतोऽपि सम्यग्दर्शनस्याभावाद विभङ्गाभावाच्चेति। 'अलेस्सा जहा सिन्द्र' त्ति एकज्ञानिन इत्यर्थः ।। 'फासिंदिय' इत्यादि, स्पर्शनन्द्रियलब्धिकाः केवलवर्जज्ञान- कषायद्वारेचतुष्कवन्तो भजनया तथैवाज्ञानत्रयवन्तो वा, स्पर्शनेन्द्रिया- ८/१७९. 'सकसाई जहां सइंदिय' त्ति भजनया केवललब्धिकास्तु केवलिन एव, इन्द्रियलब्ध्यलब्धिमन्तोऽप्येवंविधा वर्जचतुर्जानिनस्त्र्यज्ञानिनश्चेत्यर्थः। एवेत्यत उक्तं 'जहा इंदिए' इत्यादि।।
८/१८०. 'अकसाईण' मित्यादि, अकषायिणां पञ्च ज्ञानानि उपयोगद्वारे
भजनया, कथम्?, उच्यते, छद्मस्थो वीतरागः केवली ८/१७२. 'सागारोवउत्ते' त्यादि, आकारो-विशेषस्तेन सह यो बोधः चाकषायः, तत्र च छद्मस्थवीतरागस्याद्यं ज्ञानचतुष्कं भजनया
स साकारः, विशेष ग्राहको बोध इत्यर्थः तस्मिन्न-पयुक्ताः भवति, केवलिनस्तु पञ्चममिति।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org