________________
भगवती वृत्ति
४८९
परिशिष्ट-५ : श.८ : उ. २ : सू. १४३-१५०
तपश्चरात
पारणगे आयाम पंचसु गह दोसऽभिग्गहो भिक्खे।
इह परिज्ञा-प्रत्याख्यानं प्रतिपृच्छा त्वालापकः, ततोऽसौ यदा कप्पट्ठिया य पइदिण करेंति एमेव आयाम॥४॥
ग्लानीभूतः सन्नुत्थानादि स्वयं कर्तुं न शक्नोति तदा इह सप्तस्वेषणासु मध्ये आद्ययोरग्रह एव, पञ्चसु पुनर्ग्रहः, भणति-उत्थानादि कर्तुमिच्छामि, ततोऽनुपरिहारकस्तूष्णीक तत्राप्येकतरया भक्तमेकतरया च पानकमित्येवं द्वयोरभि- एव तदभिप्रेतं समस्तमपि करोति, आह चग्रहोऽवगन्तव्य इति।
'उद्वेज्ज' निसीएज्जा भिक्खं हिंडेज्ज भंडगं पेहे। ‘एवं छम्मासतवं चरिउं परिहारिगा अणुचरंति।
कुवियपियबंधवस्स व करेइ इयरोवि तुसिणीओ॥१॥ अनुचरगे परिहारियपयट्ठिए जाव छम्मासा॥५॥
तपश्च तस्य ग्रीष्मशिशिरवर्षासु जघन्यादिभेदेन कप्पट्टिओवि एवं छम्मासतवं करेइ सेसा उ।
चतुर्थादिद्वादशान्तं पूर्वोक्तमेवेति। 'सुहमसंपरायचरित्तलन्द्धि' अणुपरिहारिगभावं वयंति कप्पट्ठियत्तं च॥६॥
त्ति संपरैति-पर्यटति संसारमेभिरिति सम्परायाः कषायाः एवेसो अट्ठारसमासपमाणो उ वण्णिओ कप्पो।
सूक्ष्मा-लोभांशावशेषरूपाः सम्पराया यत्र तत् सूक्ष्मसम्परायं संखेवओ विसेसो सुत्ता एयस्स णायव्वो॥७॥
शेषं तथैव, एतदपि द्विधा-विशुद्ध्यमानकं सक्लिश्यमानकं कप्पसमत्तीइ तयं जिणकप्पं वा उति गच्छं वा।
च, तत्र विशुद्ध्यमानकं क्षपकोपशमकश्रेणिद्वयमारोहतो भवति पडिवज्जमाणगा पुण जिणस्सगासे पवति॥८॥
१ संक्लिश्यमानकं तूपशमश्रेणीतः प्रच्यवमानस्येति २। तित्थयरसमीवासेवगस्स पासे व नो य अन्नस्स।
'अहक्खायचरित्तलद्धी' ति यथा-येन प्रकारेण आख्यातंएएसिं जं चरणं परिहारविसुद्धियं तं तु॥९॥"
अभिहितमकषायतयेत्यर्थः तथैव यत्तद्यथाख्यातं, तदपि अन्यैस्तु व्याख्यातं-परिहारतो मासिकं चतुर्लघ्वादि तपश्चरति द्विविधम्-उपशमकक्षपकश्रेणिभेदात्, शेषं तथैवेति।। यस्तस्य परिहारिकचरित्रलब्धिर्भवतीति, इदं च परिहारतपो ८/१४४. एवं 'चरित्ताचरिते' त्यादौ, 'एगागार' त्ति मूलगुणोत्तरयथा स्यात्तथोच्यते
गुणादीनां तद्भेदानामविवक्षणात् द्वितीयकषायक्षयोपशमलभ्य'नवमस्स तइयवत्थु जहन्न उक्कोस ऊणगा दस उ।
परिणाममात्रस्यैव च विवक्षणाच्चरित्राचरित्रलब्धेरेकाकारसुत्तत्थभिग्गहा पुण दव्वाइ तवो रयणमाती॥१॥'
त्वमवसेयम्। एवं दानलब्ध्यादीनामप्येकाकारत्वं, भेदानामअयमर्थः- यस्य जघन्यतो नवमपूर्वं तृतीयं वस्तु यावद्भवति विवक्षणात॥ उत्कर्षतस्तु दश पूर्वाणि न्यूनानि सूत्रतोऽर्थतो भवन्ति, ८/१४५. 'बालवीरियलन्द्री' त्यादि, बालस्य-असंयतस्य यद्वीर्यद्रव्यादयश्चाभिग्रहा रत्नावल्यादिना च तपस्तस्य परिहारतपो असंयमयोगेषु प्रवृत्तिनिबन्धनभूतं तस्य या लब्धिश्चारित्रदीयते, तद्दाने च निरुपसर्गार्थं कायोत्सर्गो विधीयते, शुभे च मोहोदयाद्वीर्यान्तरायक्षयोपशमाच्च सा तथा, एवमितरे अपि नक्षत्रादौ तत्प्रतिपत्तिः, तथा गुरुस्तं बूते-यथाऽहं तव यथायोगं वाच्ये, नवरं पण्डितः-संयतो, बालपण्डितस्तु वाचनाचार्यः अयं च गीतार्थः साधुः सहायस्ते, शेषसाधवोऽपि संयतासंयत इति॥ वाच्याः, यथा
८/१४८.'तस्स अलद्धिया णं' ति तस्य ज्ञानस्य अलब्धिकाः 'एस' तवं पडिवज्जइ न किंचि आलवइ मा य आलवह। अलब्धिमंतः ज्ञानलब्धिरहिता इत्यर्थः । अत्तद्वचिंतगस्स उ वाघाओ भे न कायव्यो॥१॥'
८/१५०. 'आभिणिबोहियनाणे' त्यादि, आभिनिबोधिकज्ञानतथा कथमहमालापादिरहितः संस्तपः करिष्यामीत्येवं बिभ्यत- लब्धिकानां चत्वारि ज्ञानानि भजनया, केवलिनो स्तस्य भयापहारः कार्यः, कल्पस्थितश्च तस्यैतत्करोति
नास्त्याभिनिबोधिकज्ञानमिति, मतिज्ञानस्यालब्धिकास्तु ये 'किइकम्मं च पडिच्छइ परिन्न पडिपुच्छयंपि से देइ।
ज्ञानिनस्ते केवलिनस्ते चैकज्ञानिन एव, ये त्वज्ञानिनसोवि य गुरुमुवचिट्ठइ उदंतमवि पुच्छिओ कहइ॥१॥'
स्तेऽज्ञानद्वयवन्तोऽज्ञानत्रयवन्तो वा, एवं श्रुतेऽपि।
१. एवं षण्मासी तपश्चरित्वा परिहारिका अनुचरन्ति।
अनुचरकाः परिहारिकपदस्थिता भवन्ति यावत्षण्मासाः॥५॥ कल्पस्थितोऽप्येवं षण्मासी तपः करोति। शेषास्त्वनुपरिहारिकभावं कल्पस्थितत्वं च व्रजन्ति ॥६॥ एवमेषोऽष्टादशमासप्रमाणस्तु कल्पो वर्णितः। सोपतो विशेषस्त्वेतस्य सूत्राज्ज्ञातव्यः ।।७।। कल्पसमासौ तं जिनकल्पं वा गच्छं वोषयन्ति। प्रतिपद्यमानकाः पुनर्जिनसकाशे प्रपद्यन्ते ।।८।। तीर्थङ्करसमीपासेवकस्य पार्वे वा अन्यस्य पार्वे न। एतेषां यच्चरणं तत्तु परिहारविशुद्धिकम् ।।९।।
२. नवमस्य तृतीयवस्तु यावज्जघन्यत उत्कृष्टत ऊनानि दश।
सूत्राभ्यां द्रव्यादयोऽभिग्रहाः पुनस्तपो रत्नावल्यादि॥१॥ ३. एष तपः प्रतिपद्यते न किञ्चिदालपिष्यति मा च लीलपध्वं ।
आत्मार्थचिन्तकस्य भवद्भिाघातो न कर्त्तव्यः॥१॥ ४. कृतिकर्म प्रतीच्छति प्रत्याख्यानं प्रतिपृच्छामपि तस्मै ददाति।
सोऽपि च गुरुमुपतिष्ठते उदन्तमपि पृष्टः कथयति ॥१॥ ५. उत्तिष्ठेत् निषीदेत् भिक्षां हिण्डेत भाण्डं प्रेक्षेत।
कुपितप्रियबान्धवस्येव करोति इतरोऽपि तूष्णीकः ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org