________________
भगवती वृत्ति
४८७
परिशिष्ट-५ : श. ८ : उ. २ : सू. १११-१२९
गइइंदिए' य काए सुहुमे पज्जत्तए भवत्थे य।
लब्ध्यपेक्षया, उपयोगापेक्षया तु सर्वेषामेकदैकमेव ज्ञानम्। भवसिद्धिए य सन्नी लन्द्धी उवओग जोगे य॥१॥
अज्ञानिनां तु वीण्यज्ञानानि भजनयैव-स्यात् द्वे स्यात् त्रीणीति। लेसा कसाय वेए आहारे नाणगोयरे काले।
८/११६. 'जहा पुढविकाइय' त्ति एकेन्द्रिया मिथ्यादृष्टित्वादअंतर अप्पाबहुयं च पज्जवा चेह दाराई॥२॥
ज्ञानिनस्ते च व्यज्ञाना एवेत्यर्थः। 'बेइंदिये' त्यादि, एषां द्वे तत्र च निरये गतिः-गमनं येषां ते निरयगतिकास्तेषाम्, इह च ज्ञाने, सास्वादनस्तेषूत्पद्यत इतिकृत्वा, सास्वादनश्चोत्कृष्टतः सम्यग्दृष्टयो मिथ्यादृष्टयो वा ज्ञानिनोऽज्ञानिनो वा ये षडावलिकामानोऽतो द्वे ज्ञाने तेषु लभ्येत इति। पञ्चेन्द्रियतिर्यग्मनुष्येभ्यो नरके उत्पत्तुकामा अन्तरगतौ वर्तन्ते ८/११७. 'अणिंदिय' त्ति केवलिनः।। ते निरयगतिका विवक्षिताः। एतत्प्रयोजनत्वाद्गतिग्रहणस्येति, कायद्वारे'तिन्नि नाणाई नियम' त्ति अवधेर्भवप्रत्ययत्वेनान्तरगतावपि ८/११८. 'सकाइया ण' मित्यादि, सह कायेन-औदारिकादिना भावात् तिन्नि अन्नाणाई भयणाए ति असज्ञिनां नरके गच्छतां शरीरेण पृथिव्यादिषट्कायान्यतरेण वा कायेन ये ते सकायास्त द्वे अज्ञाने अपर्याप्तकल्वे विभङ्गस्याभावात् सज्ञिनां तु एव सकायिकाः, ते च केवलिनोऽपि स्युरिति सकायिकानां मिथ्यादृष्टीनां वीण्यज्ञानानि भवप्रत्ययविभङ्गस्य सद्भावाद् सम्यग्दृशां पञ्च ज्ञानानि मिथ्यादृशां तु त्रीण्यज्ञानानि भजनया अतस्त्रीण्यज्ञानानि भजनयेत्युच्यत इति।
स्युरिति। ११२. तिरियगइया णं' ति तिर्यक्षु गतिः-गमनं येषां ते ८/११९. 'अकाझ्या णं' ति नास्ति कायः-उक्तलक्षणो येषां तिर्यग्गतिकास्तेषां तदपान्तरालवर्त्तिनां दो नाणति तेऽकायास्त एवाकायिकाः सिद्धाः।। सम्यग्दृष्टयो ह्यवधिज्ञाने प्रपतिते एव तिर्यक्ष गच्छन्ति तेन सूक्ष्मद्वारेतेषां द्रे एव ज्ञाने 'दो अन्नाणे' त्ति मिथ्यादृष्टयोऽपि हि ८/१२०. 'जहा पुढविकाइय' ति व्यज्ञानिनः सूक्ष्मा मिथ्याविभङ्गज्ञाने प्रतिपतिते एव तिर्यक्ष गच्छन्ति तेन तेषां द्वे अज्ञाने दृष्टित्वादित्यर्थः 'जहा सकाझ्य' त्ति बादराः केवलिनोऽपि इति।
भवन्तीतिकृत्वा ते सकायिकवद्भजनया पञ्चज्ञानिन८/११३. 'मणुस्सगइया ण' मित्यादौ, तिन्नि नाणाई भयणाए' त्ति स्त्र्यज्ञानिनश्च वाच्या इति।
मनुष्यगतौ हि गच्छन्तः केचिज्ज्ञानिनोऽवधिना सहैव गच्छन्ति पर्याप्तकद्वारेतीर्थङ्करवत् केचिच्च तद्विमुच्य तेषां त्रीणि वा द्वे वा ज्ञाने ८/१२३. 'जहा सकाइय' त्ति पर्याप्तकाः केवलिनोऽपि स्युरिति ते स्यातामिति। ये पुनरज्ञानिनो मनुष्यगतावुत्पत्तुकामास्तेषां सकायिकवत्पूर्वोक्तप्रकारेण वाच्याः । प्रतिपतित एव विभङ्गे नत्रोत्पत्तिः स्यादित्यत उक्तं दो ८/२२४. पर्याप्तकद्वार एव चतुर्विंशतिदण्डके पर्याप्सकनारकाणा अन्नाणाई नियम ति। 'देवगझ्या जहा निरयगइय' ति देवगती 'तिन्नि अन्नाणा नियम' त्ति अपर्याप्तकानामेवासजिनारकाणां ये ज्ञानिनो यातुकामास्तेषामवधिर्भवप्रत्ययो देवायुःप्रथमसमय विभङ्गाभाव इति पर्याप्त-कावस्थायां तेषामज्ञानत्रयमेवेति। 'एवं एवोत्पद्य-तेऽतस्तेषां नारकाणामिवोच्यते, 'तिन्नि नाणाई नियम' जाव चउरिंदिय'त्ति द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः पर्याप्तका ति। ये त्वज्ञानिनस्तेऽसज्ञिभ्य उत्पद्यमाना व्यज्ञानिनः, व्यज्ञानिन एवेत्यर्थः। अपर्याप्तकत्वे विभङ्गस्याभावात् सञ्जिभ्य उत्पद्यमाना- ८/१२५. 'पज्जत्ता णं भंते ! पंचिंदियतिरिक्खे' त्यादि, पर्याप्तकस्त्वज्ञानिनो भवप्रत्यय विभङ्गस्य सद्भावाद् अतस्तेषां पञ्चेन्द्रियतिरश्चामवधिविभङ्गो वा केषाञ्चित्स्यात्केषाञ्चिनारकाणामिवोच्यते-तिन्नि अन्नाणाई भयणाए' ति।
त्पुनर्नेति त्रीणि ज्ञानान्यज्ञानानि वा द्वे वा ज्ञाने अज्ञाने वा तेषां ८.११४. 'सिद्धिगड्या ण' मित्यादि, यथा सिद्धाः केवलज्ञानिन एव स्यातामिति।
एवं सिद्धिगतिका अपि वाच्या इति भावः, यद्यपि च सिद्धानां ८/१२८. 'बेइंदियाणं दो नाणे त्यादि, अपर्याप्तकदीन्द्रियादीनां सिद्धिगतिकानां चान्तरगत्यभावान्न विशेषोऽस्ति तथापीह केषाञ्चित्सास्वादनसम्यग्दर्शनस्य सद्भावाद् द्वे ज्ञाने गतिद्वारबलायातत्वात्ते दर्शिताः, एवं द्वारान्तरेष्वपि परस्परान्त- केषाञ्चित्पुनस्तस्यासद्भावाद्धे एवाज्ञाने। भविऽपि तत्तद्विशेषापेक्षयाऽपौनरुक्त्यं भावनीयमिति।। ८/१२९. अपर्याप्तकमनुष्याणां पुनः सम्यग्दृशामवधिभावे त्रीणि अथेन्द्रियद्वारे
ज्ञानानि यथा तीर्थकराणां, तदभावे तु द्वे ज्ञाने, मिथ्यादृशां तु द्वे ८/११५. 'सइंदिये त्यादि, 'सेन्द्रियाः' इन्द्रियोपयोग-वन्तस्ते च एवाज्ञाने, विभङ्गस्यापर्याप्तकत्वे तेषामभावात्। अत एवोक्तं
ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिनां चत्वारि ज्ञानानि भजनया 'तिन्नि नाणाई भयणाए दो अन्नाणाई नियम' त्ति। 'वाणमंतरे' स्यात द्वे स्यात् त्रीणि स्याच्चत्वारि, केवलज्ञानं तु नास्ति त्यादि, व्यन्तरा अपर्याप्तका नारका इव त्रिज्ञाना व्यज्ञानास्त्र्य
तेषाम, अतीन्द्रियज्ञानत्वात्तस्य, व्यादिभावश्च ज्ञानानां ज्ञाना वा वाच्याः, तेष्वप्यसजिभ्य उत्पद्यमानानामपर्याप्तकानां १. गतय एकेन्द्रियादिः पृथ्वीकायादिः सूक्ष्मः पर्याप्तः भवस्थश्च लेश्या कषायः वेदः आहारः ज्ञानविषयः कालः अन्तरम अल्पबहुत्वं च भवसिद्धिकश्च सज्ञी लब्धिरुपयोगो योगश्च ॥१॥
पर्यायाश्चेह द्वाराणि ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org