________________
परिशिष्ट-५ : श. ८ : उ. १ : सू. ७९-८४
४८४
भगवती वृत्ति त्रिकयोगेत्वेक एवेत्येवं सर्वे दश, एवं मनःप्रयोगादिपदत्रयेऽपि, कथम् ?, त्रीण्येकमेकं च १ एकं त्रीण्येकं च २ एकमेकं त्रीणि च अत एवाह-'एवमेक्कगसंजोगों इत्यादि, सत्यमनःप्रयोगादीनि ३ द्वे द्वे एकं च ४ द्वे एकं द्वे च ५ एकं द्वे द्वे च ६ इत्येवं षट्, तु चत्वारि पदानीत्यत एकत्वे चत्वारो द्विकसंयोगे तु द्वादश। 'जाव दससंजोएणं' ति इह यावत्करणाच्चतुष्कादिसंयोगाः कथम् ?, आद्यस्यैकत्वेन शेषाणां त्रयाणां क्रमेणानेकत्वेन त्रयो सूचिताः, तत्र च द्रव्य-पञ्चकापेक्षया सत्यमनःप्रयोगादिषु लब्धाः, पुनरन्ये वय आद्यस्यानेकत्वेन शेषाणां त्रयाणां चतुषु पदेषु द्विकत्रिकचतुष्कसंयोगा भवन्ति, तत्र च द्विकक्रमेणैकत्वेन ६, तथा द्वितीयस्यैकत्वेन शेषयोः क्रमेणानेकत्वेन संयोगाश्चतुर्विंशतिः २४, कथम् ?, चतुर्णां पदानां षट् द्वौ, पुनर्द्धितीयस्यानेकत्वेन शेषयोः क्रमेणैवैकत्वेन द्वावेव द्विकसंयोगाः, तत्र चैकैकस्मिन् पूर्वोक्तक्रमेण चत्वारो तृतीयचतुर्थयोरेकत्वानेकत्वाभ्यामेकः पुनर्विपर्ययेणैक इत्येवं विकल्पाः षण्णां च चतुर्भिर्गुणने (च) चतुर्विंशतिरिति, द्वादश त्रिकयोगे तु चत्वार इत्येवं सर्वेऽपि विंशतिरिति। सूत्रे तु त्रिकसंयोगा अपि चतुर्विंशतिः, कथम्?, चतुर्णा पदानां कांश्चिदुपदर्श्य शेषानतिदेशत आह-एवं दुयासंजोगो' इत्यादि, त्रिकसंयोगाश्चत्वारः एकैकस्मिंश्च पूर्वोक्तक्रमेण षडविकल्पाः, 'एत्थवि तहेव' त्ति अत्रापि द्रव्यत्रयाधिकारे तथैव वाच्यं सूत्रं चतुर्णां च षड्भिर्गुणने चतुर्विंशतिरिति, चतुष्कसंयोगे तु यथा द्रव्यद्वयाधिकारे उक्तं. तत्र च मनोवाक्कायप्रभेदतो यः चत्वारः, कथम्?, आदौ द्वे त्रिषु चैकैकं १ तथा द्वितीयस्थाने द्वे प्रयोगपरिणामो मिश्रतापरिणामो वर्णादिभेदतश्च विस्रसा- शेषेषु चैकैकं २ तथा तृतीय स्थाने द्वे शेषेषु चैकैकं ३ तथा परिणाम उक्तः स इहापि वाच्य इति भावः, किमन्तं तत्सूत्रं चतुर्थे द्वे शेषेषु चैकैकम् ४ इत्येवं चत्वार इति, एकेन्द्रियादिषु तु वाच्यम् ? इत्याह-'जावे' त्यादि, इह च परिमण्डलादीनि पञ्च पञ्चसु पदेषु द्विकचतुष्कपञ्चकसंयोगा भवन्ति, तत्र च पदानि तेषु चैकत्वे पञ्च विकल्पाः द्विकसंयोगे तु विंशतिः, द्विकसंयोगाश्चत्वारिंशत्, कथम्?, पञ्चानां पदानां दश कथम् ?, आद्यस्यैकत्वे शेषाणां च क्रमेणानेकत्वे तथाऽऽद्य- द्विकसंयोगा एकैकस्मिंश्च द्विकसंयोगे पूर्वोक्तक्रमेण चत्वारो स्यानेकत्वे शेषाणां तु क्रमेणैवैकत्वे एवं द्वितीयस्यैकत्वेऽनेकत्वे विकल्पा दशानां च चतुर्भिर्गुणने चत्वारिंशदिति, त्रिकसंयोगे तु च शेषत्रयस्य चानेकत्वे एकत्वे च षट् तथा तृतीयस्यैकत्वे च षष्टिः कथम् ?, पञ्चानां पदानां दश त्रिकसंयोगाः द्वयोश्चानेकत्वे एकत्वे च चत्वारः तथा चतुर्थस्यैकत्वेऽनेकत्वे एकैकस्मिंश्च त्रिकसंयोगे पूर्वोक्तक्रमेण षड् विकल्पाः दशानां च पञ्चमस्य चानेकत्वे एकत्वे च द्वावित्येवं सर्वेऽपि विंशतिः, च षड्भिर्गुणने षष्टिरिति, चतुष्कसंयोगास्तु विंशतिः, कथम् ?, त्रिकयोगे तु दश। अत्र च 'अहवा एगे तंससंठाणे' इत्यादिना पञ्चानां पदानां तु चतुष्कसंयोगे पञ्च विकल्पा एकैकस्मिंश्च त्रिकयोगानां दशमो दर्शित इति। अथ द्रव्यचतुष्कमाश्रित्याह- पूर्वोक्तक्रमेण चत्वारो भङ्गाः पञ्चानां चतुर्भिर्गुणने विंशतिरिति, 'चत्तारि भंते!' इत्यादि, इह प्रयोगपरिणतादित्रये एकत्वे त्रयो पञ्चकसंयोगे त्वेक एवेति, एवं षट्कादिसंयोगा अपि वाच्याः, द्विकसंयोगे तु नव कथम् ? आद्यस्यैकत्वे द्वयोश्च क्रमेण त्रित्वे नवरं षट्कसंयोग आरम्भसत्यमनःप्रयोगादिपदान्याश्रित्य द्वौ, तथाऽऽद्यस्य द्वित्वे द्वयोरपि क्रमेणैव द्वित्वेऽन्यौं द्वौ, सप्तकसंयोगस्त्वौदारिकादिकायप्रयोगमाश्रित्य अष्टकसंयोगस्तु तथाऽऽद्यस्य त्रित्वे द्वयोश्च क्रमेणैवैकत्वेऽन्यौ द्वौ, तथा व्यन्तरभेदान् नवकसंयोगस्तु ग्रैवेयकभेदान दशकसंयोगस्तु द्वितीयस्यैकत्वेऽन्यस्य त्रित्वे तथा द्वयोरपि द्वित्वे तथा भवनपतिभेदानाश्रित्य वैक्रियशरीरकायप्रयोगापेक्षया द्वितीयस्य त्रित्वेऽन्यस्य चैकत्वे वयोऽन्ये इत्येवं सर्वेऽपि नव समवसेयः, एकादशसंयोगस्तु सूत्रे नोक्तः, पूर्वोक्तपदेषु
त्रययोगे तु त्रय एव भवन्तीत्येवं सर्वेऽपि पञ्चदश इति। तस्यासम्भवात्. द्वादशसंयोगस्तु कल्पोपपन्नदेवभेदानाश्रित्य ८/८०. 'जइ पओगपरिणया कि मणप्पओगे त्यादिना चोक्तशेषम्। वैक्रियशरीरकायप्रयोगापेक्षया वेति। ‘पवेसण' ति नवमशतक८/८२. द्रव्यचतुष्कप्रकरणमुपलक्षितं, तच्च पूर्वोक्तानुसारेण सत्क तृतीयोद्देशके गाङ्गेयाभिधानानगारकृतनरकादिगत संस्थानसूत्रान्तमुचितभङ्गकोपेतं समस्तमध्येयमिति।
प्रवेशनविचारे, कियन्ति तदनुसारेण द्रव्याणि वाच्यानि? अथ पञ्चादिद्रव्यप्रकरणान्यतिदेशतो दर्शयन्नाह
इत्याह-जाव असंखेज्जे ति असंख्यातान्तनारकादिवक्त८/८३. 'एवं एएण' मित्यादि, एवं चाभिलापः-पंच भंते! दव्वा किं व्यताश्रयं हि तत्सूत्रम्, इह तु यो विशेषस्तमाह-'अणंता'
पओगपरिणया ३?, गोयमा! पओगपरिणया ३ अह्वा एगे इत्यादि, एतदेवाभिलापतो दर्शयन्नाह-जाव अणंते' इत्यादि।। पओगपरिणए चत्तारि मीसापरिणया' इत्यादि. इह च अर्थतेषामेवाल्यबहुत्वं चिन्तयन्नाहद्विकसंयोगे विकल्पा द्वादश, कथम्?, एकं चत्वारि च १ द्वे ८/८४. 'एएसि ण' मित्यादि, 'सव्वत्थोवा पुग्गला पओगपरिणय' त्ति श्रीणि च २ त्रीणि द्वे च ३ चत्वार्येकं च ४ इत्येवं चत्वारो कायादिरूपतया, जीवपुद्गलसम्बन्धकालस्य स्नोकत्वात, विकल्पा द्रव्यपञ्चक-माश्रित्यैकत्र द्विकसंयोगे पदत्रयस्य त्रयो मीसापरिणया अणंतगुण' त्ति कायादिप्रयोगपरिणतेभ्यः
द्विकसंयोगास्ते च चतुर्भिर्गुणिता द्वादशेति, त्रिकयोगे तु षट्, सकशान्मिश्रकपरिणता अनन्तगुणाः, यतः प्रयोगकृतमाकार१. यद्यपि नवमे शतके द्वात्रिंशत्तमोदशके वक्तव्यतैषा तथाऽपि उत्पातोद्वर्त्तनाख्याधिकारद्वयानन्तरं प्रवेशनकस्य तृतीयस्य भावात् द्वात्रिंशत्तमो देशकस्य
तृतीये उद्देशे-विभागापरनामके इदं ज्ञेयम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org