________________
भगवई
४०१
श. ११ : उ.९ : सू. ८३.८५
खलु अस्सिं लोए सत्त दीवा सत्त द्वीपाः सप्त समुद्राः, तस्मात् परं समुद्दा, तेणं परं वोच्छिन्ना दीवा य व्यवच्छिन्नाः द्वीपाः च समुद्राः च। तत् नो समुद्दा य। तं नो इणद्वे समढे, समणे अयमर्थः समर्थः, श्रमणः भगवान् महावीरः भगवं महावीरे एवमाइक्खइ जाव एवमाख्याति यावत् प्ररूपयति-एवं खलु परूवेइ-एवं खलु एयस्स सिवस्स एतस्य शिवस्य राजर्षेः षष्ठंषष्ठेन तत् चैव रायरिसिस्स छट्ठछटेणं तं चेव जाव। यावत् भाण्डनिक्षेपं करोति, कृत्वा भंडनिक्खेवं करेइ, करेत्ता हत्थिणापुरे हस्तिनापुरे नगरे शृंगाटक-त्रिक-चतुष्कनगरे सिंघाडग-तिग-चउक्क-चच्चर- चत्वर-चतुर्मुख-महापथ-पथेषु बहुजनम् चउम्मुह-महापह-पहेसु बहुजणस्स एवमाख्याति यावत् एवं प्ररूपयति-अस्ति एवमाइक्खइ जाव एवं परूवेइ-अत्थि देवानुप्रियाः! मम अतिशेष ज्ञानदर्शनं णं देवाणुप्पिया! ममं अतिसेसे नाण- समुत्पन्नम्, एवं खलु अस्मिन् लोके सप्त दसणे समुप्पन्ने, एवं खलु अस्सिं लोए । द्वीपाः सप्त समुद्राः, तस्मात् परं सत्त दीवा सत्त समुद्दा, तेण परं व्यवच्छिन्नाः द्वीपाः च समुद्राः च। ततः वोच्छिन्ना दीवा य समुद्दा य। तए णं तस्य शिवस्य राजर्षेः अन्तिकम् एतमर्थं तस्स सिवस्स रायरिसिस्स अंतियं श्रुत्वा निशम्य यावत् तस्मात् परं एयम8 सोच्चा निसम्म जाव तेण परं । व्यवच्छिन्नाः द्वीपाः च समुद्राः च तत् वोच्छिन्ना दीवा य समुद्दा य तण्णं । मिथ्या, श्रमणः भगवान् महावीरः मिच्छा, समणे भगवं महावीरे ___ एवमाख्याति-एवं खलु जम्बूद्वीपादिकाः एवमाइक्खइ -एवं खलु जंबुद्दीवादीया द्वीपाः लवणादिकाः समुद्राः तत् चैव यावत् दीवा लवणीया समुद्दा तं चेव जाव असंख्येयाः द्वीप-समुद्राः प्रज्ञप्ताः असंखेज्जा दीवसमुद्दा पण्णत्ता श्रमणायुष्मन् ! समणाउसो!
समुत्पन्न हुआ है, इस प्रकार इस लोक में सात द्वीप और सात समुद्र हैं, उससे आगे द्वीप और समुद्र व्युच्छिन्न हैं-यह अर्थ संगत नहीं है। श्रमण भगवान महावीर इस प्रकार आख्यान गावत प्ररूपणा करते हैं-इस शिव राजर्षि के बेले बेले तप द्वारा शेष पूर्ववत यावत भाण्ड को स्थापित किया, स्थापित कर हस्तिनापुर नगर के शृंगाटकों, तिराहों, चौराहों, चौहटों, चार द्वार वाले स्थानों, राज-मार्गों और मार्गों पर बहुजनों के सामने इस प्रकार आख्यान यावत् प्ररूपणा करते हैं-देवानुप्रिय! मुझे अतिशायी ज्ञान-दर्शन समुत्पन्न हुआ है। इस प्रकार इस लोक में सात द्वीप और सात समुद्र हैं उससे आगे द्वीप और समुद्र व्युच्छिन्न हैं। उस शिवराजर्षि के पास इस अर्थ को सुनकर, अवधारण कर यावत् उससे आगे द्वीप और समुद्र व्यच्छिन्न है-वह मिथ्या है। श्रमण भगवान महावीर इस प्रकार आख्यान करते हैं-आयुष्मान श्रमण! इस जंबूद्वीप आदि द्वीप, लवण आदि समुद्र पूर्ववत् यावत् असंख्येय द्वीप और समुद्र प्रज्ञप्त है।
८४. तए णं से सिवे रायरिसी बहु-जणस्स ततः सः शिवः राजर्षिः बहुजनस्य ८४. शिवराजर्षि बहुजनों के पास इस अर्थ
अंतियं एयमढे सोच्चा निसम्म संकिए अन्तिकम् एतमर्थ श्रुत्वा निशम्य शङ्कितः को सुनकर, अवधारण कर शंकित, कंखिए वितिगि-च्छिए भेदसमावन्ने कांक्षितः विचिकित्सितः भेदसमापन्नः विचिकित्सित, भेद समापन्न और कलुषकलुससमावन्ने जाए या वि होत्था। तए कलुष-समापन्नः जातः चापि आसीत्। ततः समापन्न हो गया। शंकित, कांक्षित, णं तस्स सिवस्स रायरिसिस्स तस्य शिवस्य राजर्षेः शङ्कितस्य कांक्षितस्य विचिकित्सित, भेद-समापन्न और कलुष संकियस्स कंखियस्स वितिगि- विचिकित्सितस्य भेदसमापन्नस्य कलुष- समापन्न उस शिवराजर्षि के वह विभंग च्छियस्स भेदसमावन्नस्स कलुस- समापन्नस्य तत विभंगः ज्ञानं क्षिप्रमेव ज्ञान शीघ्र ही प्रतिपतित हो गया। मावन्नस्स से विभंगे नाणे खिप्पामेव परिपतितः। परिवडिए॥
८५. तए णं तस्स सिवस्स रायरि-सिस्स ततः तस्य शिवस्य राजर्षेः अयमेतद्रूपः ८५. शिव राजर्षि के इस आकार वाला अयमेयारवे अज्झथिए चिंतिए पत्थिए आध्यात्मिकः चिन्तितः प्रार्थितः मनोगतः आध्यात्मिक, स्मृत्यात्मक, अभिलाषामणोगए संकप्पे समुप्पज्जित्था-एवं संकल्पः समुदपादि-एवं खलु श्रमणः त्मक मनोगत संकल्प उत्पन्न हुआखलु समणे भगवं महावीरे तित्थगरे भगवान् महावीरः तीर्थंकरः आदिकरः श्रमण भगवान महावीर तीर्थंकर, आदिकर आदिगरे जाव सव्वण्णू सव्वदरिसी यावत् सर्वज्ञः सर्वदर्शी आकाशगतेन चक्रेण यावत् सर्वज्ञ, सर्वदर्शी, आकाशगत आगासगएणं चक्केणं जाव सहसंबवणे यावत् सहस्रामवने उद्याने यथाप्रतिरूपम् धर्मचक्र से शोभित यावत् सहस्राम्रवन उज्जाणे अहापडिरूवं ओग्गहं अवग्रहम् अवगृह्य संयमेन तपसा आत्मानं उद्यान में प्रवास योग्य स्थान की अनुमति ओगिण्हित्ता संजमेणं तवसा अप्पाणं । भावयन् विहरति, तत् महत्फलं खलु लेकर संयम और तप से अपने आपको भावेमाणे विहरइ, तं महप्फलं खलु तथारूपाणाम अर्हतां भगवतां नाम भावित करते हार रह रहे हैं। देवानुप्रिय!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org