________________
श.९ : उ. ३३ : सू. २१६-२२२
३१२
भगवई
२१६. तए णं से जमाली अणगारे अणया ततः सः जमालिः अनगार: अन्यदा कदापि कयाइ जेणेव समणे भगवं महावीरे यत्रैव श्रमण: भगवान महावीरः तत्रैव तेणेव उवागच्छइ, उवाग-च्छित्ता उपागच्छति, उपागम्य श्रमणं भगवंतं समणं भगवं महावीरं वंदइ नमसइ, महावीरं वन्दते नमस्यति, वन्दित्वा वंदित्ता नमंसित्ता एवं वयासी-इच्छामि नमस्यित्वा एवमवादीत्-इच्छामि भदन्त ! णं भंते! तुब्भेहिं अब्भणुण्णाए समाणे । युष्माभिः अभ्यनुज्ञातः सन् पञ्चभिः पंचहिं अणगार-सएहिं सद्धिं बहिया अनगारशतैः सार्धं बहिः जनपदविहारं जणवयविहारं विहरित्तए।
विहर्तुम्।
२१६. जमालि अनगार किसी समय जहां श्रमण भगवान महावीर थे, वहां आया। वहां आकर श्रमण भगवान महावीर को वंदन-नमस्कार किया, वंदन-नमस्कार कर इस प्रकार बोला-भंते! तुम्हारी अनुज्ञा से मैं पांच सौ अनगारों के साथ बाहर जनपद विहार करना चाहता हूं।
२१७. तए णं समणे भगवं महावीरे ततः श्रमणः भगवान् महावीरः जमालेः २१७. श्रमण भगवान महावीर ने जमालि जमालिस्स अणगारस्स एयमटुं नो अनगारस्य एतमर्थं नो आद्रियते, नो अनगार के इस अर्थ को आदर नहीं दिया, आढाइ, नो परिजाणइ, तुसिणीए परिजानाति. तूष्णीकः सन्तिष्ठते।
स्वीकार नहीं किया, मौन रहे। संचिट्ठइ।
२१८. तए णं से जमाली अणगारे समणं भगवं महावीरं दोच्चं पि तच्चं पि एवं वयासी-इच्छामि णं भंते! तुब्भेहिं अब्भणुण्णाए समाणे पंचहिं अणगारसएहिं सद्धिं बहिया जणवयविहारं विहरित्तए॥
ततः सः जमालिः अनगारः श्रमणं भगवन्तं महावीरं द्विः अपि त्रिः अपि एवमवादीत्- इच्छामि भदन्तः! युष्माभिः अभ्यनुज्ञातः सन् पञ्चभिः अनगारशतैः सार्धं बहिः जनपदविहारं विहर्तुम् ।
२१८. जमालि अनगार ने श्रमण भगवान महावीर को दूसरी और तीसरी बार भी इसी प्रकार कहा-भंते! मैं तुम्हारी अनुज्ञा से पांच सौ अनगारों के साथ बाहर जनपद विहार करना चाहता हूं।
२१९. तए णं समणे भगवं महावीरे जमालिस्स अणगारस्स दोच्चं पि, तच्चं । पि एयमद्वं नो आढाइ, नो परिजाणइ, तुसिणीए संचिट्ठइ।
ततः श्रमणः भगवान् महावीरः जमालेः २१९. श्रमण भगवान् महावीर ने जमालि अनगारस्य द्विः अपि, त्रिः अपि एतदर्थं नो अनगार के इस कथन को दूसरी और आद्रियते, नो परिजानाति. तूष्णीकः तीसरी बार भी आदर नहीं दिया, सन्तिष्ठते।
स्वीकार नहीं किया. मौन रहे।
२२०. तए णं से जमाली अणगारे समणं ततः सः जमालिः अनगारः श्रमणं भगवन्तं भगवं महावीरं वंदइ नमसइ, वंदित्ता महावीरं वन्दते नमस्यति, वन्दित्वा नमंसित्ता समणस्स भगवओ नमस्यित्वा श्रमणस्य भगवतः महावीरस्य महावीरस्स अंतियाओ बहुसालाओ अन्तिकाद् बहुशालकात् चैत्यात् चेइयाओ पडिनिक्खमइ, पडिनि- प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य पञ्चभिः क्खमित्ता पंचहि अणगारसएहिं सद्धिं अनगारशतैः सार्ध बहिः जनपदविहारं बहिया जणवयविहारं विहरइ॥
विहरति।
२२०. जमालि अनगार ने श्रमण भगवान महावीर को वंदन-नमस्कार किया। वंदन नमस्कार कर श्रमण भगवान महावीर के पास से बहुशालक चैत्य से प्रतिनिष्क्रमण किया। प्रतिनिष्क्रमण कर पांच सौ अनगारों के साथ बाहर जनपद विहार करने लगा।
२२१. तेणं कालेणं तेणं समएणं सावत्थी तस्मिन् काले तस्मिन् समये श्रावस्ती नाम नाम नयरी होत्था- वण्णओ, कोट्ठए नगरी आसीत्-वर्णकः, कोष्ठकं चैत्यम्चेइए-वण्णओ जाव वणसंडस्स। तेणं वर्णकः यावत् वनषण्डस्य। तस्मिन् काले कालेणं तेण समएणं चंपा नाम नयरी तस्मिन् समये चंपा नाम नगरी-वर्णकः। होत्था- वण्णओ। पुण्णभद्दे पूर्णभद्रं चैत्यम्-वर्णकः यावत् पृथ्वी- चेइए-वण्णओ
जाव शिलापट्टकः। पुढविसिलापट्टओ॥
२२१. उस काल और उस समय श्रावस्ती नाम की नगरी थी-वर्णक। कोष्ठक
चैत्य-वर्णक यावत् वनखण्ड तक। उस काल और उस समय चंपा नामक नगरी थी-वर्णक। पूर्णभद्र चैत्य-वर्णक यावत् पृथ्वीशिला पट्टक
२२२. तए णं से जमाली अणगारे ततः सः जमालिः अनगारः अन्यदा कदापि २२२. जमालि अनगार किसी समय पांच अण्णया कयाइ पंचहिं अणगार-सएहिं पञ्चभिः अनगारशतैः सार्धं संपरिवृतः सौ अनगारों के साथ संपरिवृत होकर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org