________________
श. ९ : उ. ३२ : सू. १२७-१३०
गंगेया ! सयं असुरकुमारा असुरकुमारेसु उववज्जंति, नो असयं असुरकुमारा असुरकुमारेसु उववज्जति ॥
१२८. से केणद्वेणं तं चेव जाव उववज्जंति ?
गंगेया ! कम्मोदएणं, कम्मविगतीए, कम्मविसोहीए, कम्मविसुद्धीए सुभाणं कम्माणं उदएणं, सुभाणं कम्माणं विवाणं सुभाणं कम्माणं फलविवागेणं सयं असुरकुमारा असुरकुमारत्ताए उववज्जति, नो असयं असुरकुमारा असरकुमारत्ताए उववज्जति । से तेणट्टेणं जाव उववज्जंति । एवं जाव थणियकुमारा ॥
१२९. सयं भंते! पुढविक्काइया - पुच्छा ।
गंगेया ! सयं पुढविक्काइया पुढविक्काइएस उववज्जति नो असयं पुढविक्काइया पुढविक्काइएस उववज्जति ॥
१३०. से केणट्टेणं जाव उववज्जंति ?
गंगेया! कम्मोदएणं, कम्मगुरुय-ताए, कम्मभारित्ताए कम्मगुरु- संभारियत्ताए; सुभासुभाणं कम्माणं उदरणं, सुभासुभाणं कम्माणं विवागेणं, सुभासुभाणं कम्माणं फलविवागेणं सयं पुढविक्काइया पुढविक्काइएस उववज्जति, नो असयं पुढविक्काइया पुढवि क्काइएस उववज्जति । से तेणद्वेणं जाव उववज्जति ॥
Jain Education International
२६६
गाङ्गेयाः ! स्वयम् असुरकुमाराः असुरकुमारेषु उपपद्यन्ते, नो अस्वयम् असुरकुमाराः असुरकुमारेषु उपपद्यन्ते ।
तत् केनार्थेन तच्चैव यावत् उपपद्यन्ते ?
गाङ्गेयाः ! कर्मोदयेन, कर्मविगत्या कर्मविशोध्या कर्मविशुद्धया शुभानां कर्मणाम् उदयेन, शुभानां कर्मणां विपाकेन शुभानां कर्मणां फलविपाकेन स्वयम् असुरकुमाराः असुरकुमारत्वेन उपपद्यन्ते, नो अस्वयम् असुरकुमाराः असुरकुमारत्वेन उपपद्यन्ते । तत् तेनार्थेन यावत् उपपद्यन्ते एवं यावत् स्तनितकुमाराः ।
स्वयं भदन्त ! पृथिवीकायिकाः पृच्छा ।
गाङ्गेय! स्वयं पृथिवीकायिकाः पृथिवीकायिकेषु उपपद्यन्ते नो अस्वयं पृथिवीकायिकाः पृथिवीकायिकेषु उपपद्यन्ते ।
तत् केनार्थेन यावत् उपपद्यन्ते ?
गाङ्गेया! कर्मोदयेन, कर्मगुरु कत्वेन, कर्मभारिकत्वेन, कर्मगुरुसंभारिकत्वेन शुभाशुभानां कर्मणाम् उदयेन, शुभाशुभानां कर्मणां विपाकेन, शुभाशुभानां कर्मणां फलविपाकेन स्वयं पृथिवीकायिकाः पृथिवीकायिकेषु उपपद्यन्ते नो अस्वयं पृथिवीकायिकाः पृथिवीकायिकेषु उपपद्यन्ते । तत् तेनार्थेन यावत् उपपद्यन्ते ।
For Private & Personal Use Only
भगवई
गांगेय ! असुरकुमार असुरकुमारों में स्वतः उपपन्न होते हैं, असुरकुमार असुरकुमारों में परतः उपपन्न नहीं होते।
१२८. भंते! यह किस अपेक्षा से कहा जा रहा है-असुरकुमार असुरकुमारों में स्वतः उपपन्न होते हैं, असुरकुमार असुरकुमारों में परत: उपपन्न नहीं होते? गांगेय ! कर्म के उदय, कर्म के विगमन, कर्म- विशोधि, कर्म- विशुद्धि, शुभ कर्म के उदय, शुभ कर्म के विपाक और शुभ कर्म के फल- विपाक से असुरकुमार असुरकुमार के रूप में स्वतः उपपन्न होते हैं, असुरकुमार असुरकुमार के रूप में परतः उपपन्न नहीं होते। इस अपेक्षा से यह कहा जा रहा है-असुरकुमार असुरकुमार के रूप में स्वतः उपपन्न होते हैं, असुरकुमार असुरकुमार के रूप में परत: उपपन्न नहीं होते। इस प्रकार यावत् स्तनितकुमार ।
१२९. भंते! पृथ्वीकायिक पृथ्वीकायिक में स्वतः उत्पन्न होते हैं? - पृच्छा गांगेय! पृथ्वीकायिक पृथ्वीकायिक में स्वतः उत्पन्न होते हैं, पृथ्वीकायिक पृथ्वीकायिक में परत उत्पन्न नहीं होते।
१३०. भंते! यह किस अपेक्षा से कहा जा रहा है - पृथ्वीकायिक पृथ्वीकायिक में स्वतः उत्पन्न होते हैं, पृथ्वीकायिक पृथ्वीकायिक में परतः उत्पन्न नहीं होते ? गांगेय! कर्म के उदय, कर्म की गुरुता, कर्म की भारिकता, कर्म की गुरुसंभारिकता, शुभाशुभ कर्म के उदय, शुभाशुभ कर्म के विपाक और शुभाशुभ कर्म के फल विपाक से पृथ्वीकायिक पृथ्वीकायिक में स्वतः उत्पन्न होते हैं, पृथ्वीकायिक पृथ्वीकायिक में परतः उत्पन्न नहीं होते। इस अपेक्षा से यह कहा जा रहा है- पृथ्वीकायिक पृथ्वी - कायिक में स्वतः उत्पन्न होते हैं, पृथ्वी - कायिक पृथ्वीकायिक में परतः उत्पन्न नहीं होते।
www.jainelibrary.org