________________
श. ९ : उ. ३२ : सू. १२०,१२१
२६२ संतरं नेरइया उव्वद्वृति निरंतरं नेरइया सान्तरं नैरयिकाः उद्वर्तन्ते निरन्तरं उव्वटुंति जाव संतरं वाण-मंतरा नैरयिकाः उद्धर्तन्ते यावत् सान्तरं वानउव्वदृति निरंतरं वाणमंतरा उव्वद्वृति? मन्तराः उद्वर्तन्ते निरन्तरं वानमन्तराः संतरं जोइसिया चयंति निरंतरं उद्वर्तन्ते? सान्तरं ज्योतिष्काः च्यवन्ते जोइसिया चयंति संतरं वेमाणिया चयंति निरन्तरं ज्योतिष्काः च्यवन्ते? सान्तरं निरंतरं वेमाणिया चयंति?
वैमानिकाः च्यवन्ते निरन्तरं वैमानिकाः
च्यवन्ते? गंगेया! संतरं पि नेरझ्या उवव-ज्जंति। गाङ्गेय! सान्तरम् अपि नैरयिकाः उपपद्यन्ते निरंतरं पि नेरइया उवव-जंति जाव। निरन्तरम् अपि नैरयिकाः उपपद्यन्ते यावत् संतरं पि थणियकुमारा उववज्जति सान्तरम् अपि स्तनितकुमाराः उपपद्यन्ते, निरंतरं पि थणिय-कुमारा उववज्जंति, निरंतरम् अपि स्तनितकुमाराः उपपद्यन्ते, नो संतरं पुढविक्काइया उववज्जंति नो सान्तरं पृथिवीकायिकाः उपपद्यन्ते निरंतरं पुढविक्काइया उववज्जंति, एवं निरन्तरं पृथिवीकायिकाः उपपद्यन्ते, एवं जाव वणस्सइकाइया। सेसा जहा यावत् वनस्पतिकायिकाः। शेषाः यथा नेरइया जाव संतरं पि वेमाणिया नैरयिकाः यावत् सान्तरम् अपि वैमानिकाः उववन्जंति निरंतरं पि वेमाणिया उपपद्यन्ते निरन्तरम् अपि वैमानिकाः उववज्जंति।
उपपद्यन्ते। सान्तरम् अपि नैरयिकाः । संतरं पि नेरइया उव्वद्वृति निरंतरं पि उद्वर्तन्ते निरन्तरम् अपि नैरयिकाः उद्वर्तन्ते, नेरइया उव्वटुंति, एवं जाव एवं यावत् स्तनितकुमाराः। नो सान्तरं थणियकुमारा। नो संतरं पुढवि- पृथिवी-कायिकाः उद्वर्तन्ते, निरन्तरं क्काइया उव्वदृति निरंतरं पुढवि- पृथिवी-कायिकाः उद्वर्तन्ते, एवं यावत् क्काइया उव्वटुंति, एवं जाव वनस्पति-कायिकाः। शेषाः यथा नैरयिकाः, वणस्सइकाइया। सेसा जहा नेरर-इया, नवरम्- ज्योतिष्क-वैमानिकाः च्यवन्ते नवरं-जोइसिय वेमाणिया चयंति अभिलापः यावत् सान्तरम् अपि वैमानिकाः अभिलावो जाव संतरं पि वेमाणिया च्यवन्ते निरन्तरम् अपि वैमानिकाः चयंति निरंतरं पि वेमा-णिया चयंति॥ च्यवन्ते।
भगवई नैरयिक अंतर सहित उद्वर्तन करते हैं? निरंतर उद्वर्तन करते हैं? यावत वाणमंतर अंतर सहित उद्वर्तन करते हैं? निरंतर उद्वर्तन करते हैं? ज्योतिष्क अंतर सहित च्युत होते हैं? निरन्तर च्युत होते हैं? वैमानिक अंतर सहित च्युत होते हैं? निरंतर च्युत होते हैं? गांगेय! नैरयिक अंतर सहित भी उपपन्न होते हैं, निरंतर भी उपपन्न होते हैं यावत् स्तनितकुमार अंतर सहित भी उपपन्न होते हैं, निरंतर भी उपपन्न होते हैं। पृथ्वीकायिक अंतर सहित उपपन्न नहीं होते. निरंतर उपपन्न होते हैं। इस प्रकार यावत् वनस्पतिकायिक। शेष जैसे नैरयिक यावत् वैमानिक अंतर सहित भी उपपन्न होते हैं, निरंतर भी उपपन्न होते हैं। नैरयिक अंतर सहित भी उद्वर्तन करते हैं, निरंतर भी उद्वर्तन करते हैं। इस प्रकार यावत् स्तनितकुमार। पृथ्वीकायिक अंतर सहित उद्वर्तन नहीं करते, निरंतर उद्वर्तन करते हैं। इस प्रकार यावत् वनस्पतिकायिक। शेष जैसे-नैरयिक, इतना विशेष है-ज्योतिष्क, वैमानिक च्युत होते हैं आलापक यावत् वैमानिक अंतर सहित भी च्युत होते हैं, निरंतर भी च्युत होते हैं।
सतो असतो उववज्जणादि-पदं १२१.सतो भंते! नेरइया उववज्जति,
असतो नेरइया उववज्जति, सतो असुरकुमारा उववन्जंति जाव सतो वेमाणिया उववज्जंति, असतो वेमाणिया उवव- ज्जंति? सतो नेरइया उव्वद॑ति, असतो नेरइया उव्वट्ठति, सतो असुरकुमारा उव्व-टुंति जाव सतो वेमाणिया चयंति, असतो वेमाणिया चयंति? गंगेया! सतो नेरइया उववजंति, नो असतो नेरइया उववजंति, सतो असुरकुमारा उववज्जति, नो असतो असुरकुमारा उववज्जंति जाव सतो वेमाणिया उववजंति, नो असतो
सतः असतःउपपन्नादि-पदम्
सत् असत् उपपन्न आदि-पद सतः भदन्त ! नैरयिकाः उपपद्यन्ते, असतः १२१. 'भंते! सत् नैरयिक उपपन्न होते हैं? नैरयिकाः उपपद्यन्ते, असतः असुरकुमाराः असत् उपपन्न होते हैं? सत् असुरकुमार उपपद्यन्ते यावत् सतः वैमानिकाः उपपन्न होते हैं, यावत् सत् वैमानिक उपपन्न उपपद्यन्ते, असतः वैमानिकाः उपपद्यन्ते? होते हैं? असत् वैमानिक उपपन्न होते हैं? सतः नैरयिकाः उद्वर्तन्ते, असतः नैरयिकाः सत् नैरयिक उद्वर्तन करते हैं? असत् उद्वर्तन्ते सतः असुरकुमाराः उद्वर्तन्ते यावत् नैरयिक उद्वर्तन करते हैं? सत् असुरसतः वैमानिकाः च्यवन्ते, असतः कुमार उद्वर्तन करते हैं? यावत् सत् वैमानिकाः च्यवन्ते?
वैमानिक च्युत होते हैं? असत् च्युत होते हैं? गाङ्गेय! सतः नैरयिकाः उपपद्यन्ते, नो गांगेय! सत् नैरयिक उपपन्न होते हैं, असतः नैरयिकाः उपपद्यन्ते, सतः असुर- असत् उपपन्न नहीं होते। सत् असुरकुमार कुमाराः उपपद्यन्ते नो, असतः असुर- उपपन्न होते हैं, असत् उपपन्न नहीं होते कुमाराः उपपद्यन्ते यावत् सतः वैमानिकाः यावत् सत् वैमानिक उपपन्न होते हैं, उपपद्यन्ते, सतः नैरयिकाः उद्वर्तन्ते, नो असत् उपपन्न नहीं होते। सत् नैरयिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org