________________
श.९ : उ. ३२ : सू. ९५.९७ ૨ષર
भगवई . प्पभाए होज्जा। एवं दुया-संजोगो जाव भवन्ति। एवं द्विकसंयोगः यथा षट्क- शर्कराप्रभा में होते हैं। इस प्रकार जैसे छह छक्कसंजोगो य जहा सत्तण्हं भणिओ संयोगः च यथा सप्तानां भणितः तथा नैरयिकों के द्वि-संयोगज यावत् षट्कतहा अट्ठण्ह वि भाणियव्वो, नवरं- अष्टानाम् अपि भणितव्यः नवरम्-एकैकः । संयोगज भंग कहे गए हैं, वैसे ही आठ एक्केक्को अब्भहिओ संचारेयब्वो, सेसं अभ्यधिकः सञ्चारयितव्यः शेषं तत् चैव । नैरयिकों के वक्तव्य हैं, इतना विशेष तं चेव जाव छक्कगसंजोगस्स अहवा। यावत् षट्कसंयोगस्य अथवा त्रयः है-एक एक अभ्यधिक संचारणीय है, शेष तिण्णि सक्करप्पभाए एगे वालुय- शर्कराप्रभायाम एकः वालुकाप्रभायां यावत् पूर्ववत् यावत् षट्क-संयोग तक। अथवा प्पभाए जाव एगे अहेसत्तमाए होज्जा। एकः अधःसप्तम्यां भवन्ति।
तीन शर्कराप्रभा में, एक वालुकाप्रभा में
यावत् एक अधःसप्तमी में होता है। अहवा एगे रयणप्पभाए जाव एगे तमाए अथवा एकःरत्नप्रभायां यावत् एकः तमायां अथवा एक रत्नप्रभा में यावत् एक तमा में दो अहेसत्तमाए होज्जा, अहवा एगे द्वौ अधःसप्तम्यां भवन्ति, अथवा एकः और दो अधःसप्तमी में होते हैं। अथवा एक रयणप्पभाए जाव दो तमाए एगे। रत्नप्रभायां यावत् द्वौ तमायाम् एकः रत्नप्रभा में यावत् दो तमा में और एक अहेसत्तमाए होज्जा। एवं संचारेयव्वं अधःसप्तम्यां भवन्ति, एवं सञ्चारयितव्यं अधःसप्तमी में होता है। अथवा एक जाव अहवा दो रयणप्पभाए एगे यावत् अथवा द्वौ रत्नप्रभायाम् एकः रत्नप्रभा में यावत् एक तमा में और दो सक्करप्पभाए जाव एगे अहेसत्तमाए शर्कराप्रभायां यावत् एकः अधःसप्तम्यां अधःसप्तमी में होते हैं। इस प्रकार होज्जा॥ भवन्ति।
संचारणीय है यावत् अथवा दो रत्नप्रभा में, एक शर्कराप्रभा में यावत् एक अधःसप्तमी में होता है।
९६. नव भंते! नेरइया नेरइयप्प- नव भदन्त ! नैरयिकाः नैरयिकप्रवेशनकेन वेसणएणं पविसमाणा किं रयण- प्रविशन्तः किं रत्नप्रभायां भवन्ति?- प्पभाए होज्जा?- पुच्छा।
पृच्छा । गंगेया! रयणप्पभाए वा होज्जा जाव गाङ्गेय! रत्नप्रभायां वा भवन्ति यावत् अहेसत्तमाए वा होज्जा।
अधःसप्तम्यां वा भवन्ति। अहवा एगे रयणप्पभाए अट्ठ अथवा एकः रत्नप्रभायाम् अष्ट शर्करासक्करप्पभाए होज्जा। एवं दुयासंजोगो प्रभायां भवन्ति। एवं द्विकसंयोगः यावत् जाव सत्तगसंजोगो य जहा अट्ठण्हं ससकसंयोगः च यथा अष्टानां भणितं तथा भणियं तहा नवण्हं पि भाणियव्वं, नवानाम् अपि भणितव्यं, नवरम्-एकैकः नवरं-एक्केक्को अब्भहिओ अभ्यधिकः सञ्चारयितव्यः, शेषं तत् चैव संचारेयव्यो, सेसं तं चेव पच्छिमो पश्चिमः आलापकः-अथवा त्रयः रत्नआलावगो-अहवा तिण्णि रयणप्पभाए। प्रभायाम् एकः शर्कराप्रभायाम् एकः एगे सक्करप्पभाए एगे वालुयप्पभाए वालुकाप्रभायाम यावत् एकः अधःसप्तम्यां जाव एगे अहेसत्तमाए होज्जा। भवन्ति।
९६. भंते! नौ नैरयिक नैरयिकप्रवेशनक में
प्रवेश करते हुए क्या रत्नप्रभा में होते हैं?-पृच्छा। गांगेय! रत्नप्रभा में होते हैं यावत् अथवा अधःसप्तमी में होते हैं। अथवा एक रत्नप्रभा में और आठ शर्कराप्रभा में होते हैं। इस प्रकार जैसे आठ नैरयिकों के द्वि-संयोगज यावत् सप्तसंयोगज भंग कहे गए हैं वैसे ही नौ नैरयिकों के वक्तव्य हैं, इतना विशेष है-एक एक अभ्यधिक संचारणीय है, शेष पूर्ववत् पश्चिम आलापक-अथवा तीन रत्नप्रभा में, एक शर्कराप्रभा में, एक वालुकाप्रभा में यावत् एक अधःसप्तमी में होता है।
९७. दस भंते! नेरइया नेरइयप्प- दश भदन्त ! नैरयिकाः नैरयिकप्रवेशनकेन ९७. भंते! दस नैरयिक नैरयिकप्रवेशनक में
वेसणएणं पविसमाणा किं रयण- प्रविशन्तः किं रत्नप्रभायां भवन्ति?- प्रवेश करते हुए क्या रत्नप्रभा में होते प्पभाए होज्जा?- पुच्छा पृच्छा ।
हैं?-पृच्छा । गंगेया! रयणप्पभाए वा होज्जा जाव गाङ्गेय! रत्नप्रभायां वा भवन्ति यावत् गांगेय! रत्नप्रभा में होते हैं यावत् अथवा अहेसत्तमाए वा होज्जा।। अधःसप्तम्यां वा भवन्ति।
अधःसप्तमी में होते हैं। अहवा एगे रयणप्पभाए नव सक्कर- अथवा एकः रत्नप्रभायां नव शर्कराप्रभायां अथवा एक रत्नप्रभा में और नौ प्पभाए होज्जा। एवं दुयासंजोगो जाव भवन्ति। एवं द्विकसंयोगः यावत् सप्तक- अधःसप्तमी में होते हैं। इस प्रकार जैसे नौ सत्तसंजागो य जहा नवण्हं, नवरं- संयोगः च यथा नवानाम्, नवरम्-एकैकः नैरयिकों के द्वि-संयोगज यावत् सप्तएक्केक्को अब्भहिओ संचारेयव्वो, सेसं अभ्यधिकः सञ्चारयितव्यः शेषं तत् चैव संयोगज भंग कहे गए हैं, वैसे ही दस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org