________________
भगवई
अहवा एगे रयणप्पभाए एगे वालुयप्पभाए दो आहेसत्तमाए होज्जा । एवं एएणं गमएणं जहा तिन्हं तियासंजोगो तहा भाणियव्वो जाव अहवा दो धूमप्पभाए एगे तमाए एगे असत्तमाए होज्जा । अहवा एगे रयणप्पभाए एगे सक्करप्पभाए एगे वालुयप्पभाए एगे पंकप्पभाए होज्जा, अहवा एगे स्यणप्पभाए एगे सक्करप्पभाए एगे वालुयप्पभाए एगे धूमप्पभाए होज्जा, अहवा एगे रयणप्पभाए एगे सक्करप्पभाए एगे वालुयप्पभाए एगे तमाए होज्जा, अहवा एगे रयणप्पभाए एगे सक्करप्पभाए एगे वालुयप्पभाए एगे अहेसत्तमाए होज्जा, अहवा एगे रयणप्पभाए एगे सक्करप्पभाए एगे पंकप्पभाए एगे धूमप्पभाए होज्जा, अहवा एगे रयणप्पभाए एगे सक्करप्पभाए एगे पंकप्पभाए एगे तमाए होज्जा, अहवा एगे रयणप्पभाए एगे सक्करप्पभाए एगे पंकप्पभाए एगे अहेसत्तमाए होज्जा, अहवा एगे रयणप्पभाए एगे सक्करप्पभाए एगे धूमप्पभाए एगे तमाए होज्जा, अहवा एगे रयणप्पभाए एगे सक्करप्पभाए एगे धूमप्पभाए एगे अहेसत्तमाए होज्जा, अहवा एगे रयणप्पभाए एगे सक्करप्पभाए एगे तमाए एगे असत्तमाए होज्जा, अहवा एगे रयणप्पभाए एगे वालुयप्पभाए एगे पंकप्पभाए एगे धूमप्पभाए होज्जा, अहवा एगे रयणप्पभाए एगे वालुयप्पभाए एगे पंकप्पभाए एगे तमाए होज्जा, अहवा एगे स्यणप्पभाए एगे वालुयप्पभाए एगे पंकप्पभाए एगे अहेसत्तमाए होज्जा, अहवा एगे रयणप्पभाए एगे वालुयप्पभाए एगे धूमप्पभाए एगे तमाए होज्जा, अहवा एगे रयणप्पभाए एगे वालुयप्पभाए एगे धूमप्पभाए एगे असत्तमाए होज्जा,
Jain Education International
२३३
रत्नप्रभायाम् एकः वालुकाप्रभायां द्वौ अधः सप्तम्यां भवन्ति । एवम् एतेन गमकेन यथा त्रयाणां त्रिकसंयोगः तथा भणितव्यः यावत् अथवा द्वौ धूमप्रभायाम् एकः तमायाम् एकः अधः सप्तम्यां भवन्ति ।
अथवा
एकः रत्नप्रभायाम् एकः शर्कराप्रभायाम् एकः वालुकाप्रभायाम् एकः पङ्कप्रभायां भवन्ति, अथवा एकः रत्नप्रभायाम् एकः शर्कराप्रभायाम् एकः वालुकाप्रभायाम् एकः धूमप्रभायां भवन्ति, अथवा एकः रत्नप्रभायाम् एकः शर्कराप्रभायाम् एकः वालुकाप्रभायाम् एकः तमायां भवन्ति, अथवा एकः रत्नप्रभायाम् एकः शर्कराप्रभायाम् एकः वालुकाप्रभायाम् एकः अधः सप्तम्यां भवन्ति, अथवा एकः रत्नप्रभायाम् एकः शर्कराप्रभायाम् एकः पङ्कप्रभायां एकः धूमप्रभायां भवन्ति, अथवा एकः रत्नप्रभायाम् एकः शर्कराप्रभायाम् एकः पङ्कप्रभायाम् एकः तमायां भवन्ति, अथवा एकः रत्नप्रभायाम् एकः शर्कराप्रभायाम् एकः पङ्कप्रभायाम् एकः अधः सप्तम्यां भवन्ति, अथवा एकः रत्नप्रभायाम् एकः शर्कराप्रभायाम् एकः धूमप्रभायाम् एकः तमायां भवन्ति, अथवा एकः रत्नप्रभायाम् एकः शर्कराप्रभायाम् एकः धमूप्रभायाम् एकः अधः सप्तम्यां भवन्ति अथवा एकः रत्नप्रभायाम् एकः शर्कराप्रभायाम् तमायाम् एकः अधः सप्तम्यां भवन्ति अथवा एकः रत्नप्रभायाम् एकः वालुकाप्रभायाम् एकः पङ्कप्रभायाम् एकः तमायां भवन्ति अथवा एकः रत्नप्रभायाम् एकः वालुकाप्रभायाम् एकः पङ्कप्रभायाम् एकः अधः सप्तम्यां भवन्ति अथवा एकः रत्नप्रभायाम् एकः वालुकाप्रभायाम् एकः धूमप्रभायाम् एकः तमायां भवन्ति अथवा एकः रत्नप्रभायाम् एकः वालुकाप्रभायाम् एकः धूमप्रभायाम् एकः अधः सप्तम्यां भवन्ति, अथवा एकः रत्नप्रभायाम् एकः पङ्कप्रभायाम् एकः धूमप्रभायाम् एकः तमायां भवन्ति अथवा एकः रत्नप्रभायाम् एकः पङ्कप्रभायाम् एकः धूमप्रभायाम् एकः अधः सप्तम्यां भवन्ति अथवा
For Private & Personal Use Only
श. ९ : उ. ३२ : सू. ९१ रत्नप्रभा में, एक वालुकाप्रभा में और दो अधः सप्तमी में होते हैं। इस प्रकार इस गमक से जैसे तीन नैरयिकों के त्रिसंयोगज भंग किए गए हैं, वैसे ही चार नैरयिकों का त्रि-संयोगज भंग वक्तव्य हैं यावत् अथवा दो धूमप्रभा में, एक तमा में और एक अधः सप्तमी में होता है।
अथवा एक रत्नप्रभा में, एक शर्कराप्रभा में, एक बालुकाप्रभा में और एक पंकप्रभा में होता है। अथवा एक रत्नप्रभा में, एक शर्कराप्रभा में, एक वालुकाप्रभा में और एक धूमप्रभा में होता है। अथवा एक रत्नप्रभा में, एक शर्कराप्रभा में, एक वालुकाप्रभा में और एक तमा में होता है। अथवा एक रत्नप्रभा में, एक शर्कराप्रभा में, एक वालुकाप्रभा में और एक अधः सप्तमी में होता है। अथवा एक रत्नप्रभा में, एक शर्कराप्रभा में एक पंकप्रभा में और एक धमूप्रभा में होता है। अथवा एक रत्नप्रभा में, एक शर्कराप्रभा में, एक पंकप्रभा में और एक तमा में होता है। अथवा एक रत्नप्रभा में, एक शर्कराप्रभा में एक पंकप्रभा में और एक अधः सप्तमी में होता है। अथवा एक रत्नप्रभा में एक शर्कराप्रभा में, एक धूमप्रभा में और एक तमा में होता है। अथवा एक रत्नप्रभा में, एक शर्कराप्रभा में, एक धूमप्रभा में और एक अधः सप्तमी में होता है। अथवा एक रत्नप्रभा में, एक शर्कराप्रभा में, एक तमा में और एक अधः सप्तमी में होता है। अथवा एक रत्नप्रभा में, एक वालुकाप्रभा में, एक पंकप्रभा में और एक धूमप्रभा में होता है। अथवा एक रत्नप्रभा में एक वालुकाप्रभा में, एक पंकप्रभा में और एक तमा में होता है । अथवा एक रत्नप्रभा में, एक वालुकाप्रभा में, एक पंकप्रभा में और एक अधः सप्तमी में होता है। अथवा एक रत्नप्रभा में, एक वालुकाप्रभा में, एक धूमप्रभा में और एक तमा में होता है। अथवा एक रत्नप्रभा में, एक वालुकाप्रभा में, एक धूमप्रभा में, और एक अधः सप्तमी
www.jainelibrary.org