________________
बीओ उद्देसो : दूसरा उद्देशक
मूल
संस्कृत छाया
हिन्दी अनुवाद
चमरस्स भगवओ वंदण-पदं ७७. तेणं कालेणं तेणं समएणं रायगिहे नामं
नगरे होत्था जाव परिसा पज्जुवासइ॥
चमरस्य भगवतः वंदन-पदम् तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरमासीत्, यावत् परिषत् पर्युपास्ते।
चमर का भगवान को वन्दन-पद ७७. उस काल और उस समय राजगृह नामक नगर था,
यावत् परिषद् पर्युपासना करती है।
७८. तेणं कालेणं तेणं समएणं चमरे असुरिंदे तस्मिन् काले तस्मिन् समये चमरः असुरेन्द्रः ७८. उस काल और उस समय असुरेन्द्र असुरराज चमर
असुरराया चमरचंचाए रायहाणीए, सभाए असुरराजः चमरचञ्चायां राजधान्यां सभायां चमरचञ्चा राजधानी की सुधर्मा सभा में चमर सिंहासुहम्माए, चमरंसि सीहासणंसि, चउसट्ठीए सुधर्मायां, चमरे सिंहासने, चतुःषष्ट्या सामा- सन पर चौंसठ हजार सामानिक देवों से (परिवृत था) सामाणियसाहस्सीहिं जाव नट्टाविहिं उवदं- निकसाहस्रया यावत् नाट्यविधिम् उपदर्य यावत् भगवान् के सामने नाट्यविधि' का उपदर्शन सेत्ता जामेव दिसिं पाउब्भूए तामेव दिसिं यस्याः दिशः प्रादुरभूतः तस्यामेव दिशि प्रति- कर वह जिस दिशा से आया, उसी दिशा में चला गया। पडिगए॥
गतः।
भाष्य
१. नाट्यविधि इसकी जानकारी के लिए रायपसेणइयं, सू. ६५-११५ द्रष्टव्य है।
असुरकुमार-वण्णग-पदं
असुरकुमार-वर्णक-पदम् ७६. भंतेति! भगवं गोयमे समणं भगवं महावीरं भदन्त! अयि! भगवान् गौतमः श्रमणं भगवन्तं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-- महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा अत्थि णं भंते! इमीसे रयणप्पभाए पुढवीए एवमवादीत्-अस्ति भदन्त! अस्याः रत्नअहे असुरकुमारा देवा परिवसंति? प्रभायाः पृथिव्याः अधः असुरकुमाराः देवाः
परिवसन्ति? गोयमा ! णो इणढे समढे।
गौतम! नायमर्थः समर्थः।
असुरकुमार-वर्णक-पद ७६. भन्ते! इस सम्बोधन के साथ भगवान् गौतम श्रमण
भगवान् महावीर को वन्दना करते हैं, नमस्कार करते हैं, वन्दन-नमस्कार कर इस प्रकार बोले-भन्ते! क्या इस रत्नप्रभा पृथ्वी के नीचे असुरकुमार देव रहते
हैं?
गौतम! यह बात संगत नहीं है।
५०. एवं जाव अहेसत्तमाए पुढवीए, सोहम्मस्स एवं यावद् अधःसप्तम्याः पृथिव्याः, सौधर्मस्य ८०. भन्ते! इसी प्रकार यावत् सातवीं पृथ्वी के नीचे
कप्पस्स अहे जाव अत्थि णं भंते! इसि- कल्पस्य अधः यावद् अस्ति भदन्त! ईषत्- सौधर्म कल्प के नीचे यावत् भन्ते! क्या ईषत् प्राग्भारा प्पन्भाराए पुढवीए अहे असुरकुमारा देवा प्राग्भारायाः पृथिव्याः अधः असुरकुमाराः देवाः पृथ्वी के नीचे असुरकुमार देव रहते हैं? परिवसंति?
परिवसन्ति? णो इणढे समढे। नायमर्थः समर्थः।
यह बात संगत नहीं है।
१ 'भन्ते! तो फिर असुरकुमार देव कहां रहते हैं?
१. से कहिं खाइ णं भंते! असुरकुमारा देवा तत् कुत्र ‘खाइ' भदन्त! असुरकुमाराः देवाः परिवसंति?
परिवसन्ति? गोयमा! इमीसे रयणप्पभाए पुढवीए असीतु- गौतम! अस्यां रत्नप्रभायां पृथिव्याम् अशीत्यु
गौतम! अस्यां रत्नप्रभायां पृथिव्याम् अशीत्यु- त्तरजोयणसयसहस्सबाहल्लाए एवं असुर- त्तरयोजनशतसहस्रबाहल्यायाम् एवम् असुर-
गौतम! इस एक लाख अस्सी हजार योजन की मोटाई वाली रत्नप्रभा पृथ्वी में असुरकुमार देव रहते हैं। इस
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org