________________
भगवती वृत्ति
५३९
श.६ : उ.४: सू.६३-उ.५: सू.७४
त्यादि जीवपदे जीवा: प्रत्याख्यानादित्रयनिबद्धायुष्का वाच्याः। वैमानिकपदे च वैमानिका अप्येवं प्रत्याख्यानादित्रयवतां तेषूत्पादात् ‘अवसेस' त्ति नारकादयोऽप्रत्याख्याननिर्वृत्तायुषो, यतस्तेषु तत्त्वेनाविरता एवोत्पद्यन्त इति। उक्तार्थसंग्रहगाथा--'पच्चक्खाण' मित्यादि, प्रत्याख्यानमित्येतदर्थ एको दण्डकः, एवमन्ये त्रयः।।
।। षष्ठे शते चतुर्थोद्देशकः ।।
षडेवेति। 'भासे' त्यादि भाषामनोऽपर्याप्त्याऽपर्याप्तकास्ते येषां जातितो भाषामनोयोग्यत्वे सति तदसिद्धिः, ते च पंचेन्द्रिया एव। यदि पुनर्भाषामनसोरभावमात्रेण तदपर्याप्तका अभविष्यस्तदैकेन्द्रिया अपि तेऽभविष्यंस्ततश्च जीवपदे तृतीय एव भंग: स्यात्, उच्यते च-'जीवाइओ तियभंगो' त्ति तत्र जीवेषु पंचेन्द्रियतिर्यक्षु च बहूनां तदपर्याप्तिं प्रतिपन्नानां प्रतिपद्यमानानां चैकादीनां लाभात् पूर्वोक्तमेव भंगत्रयं, नेरइयदेवमणुएसु छब्भंग 'त्ति नैरयिकादिषु मनोऽपर्याप्तिकानामल्पतरत्वेन सप्रदेशाप्रदेशानामेकादीनां लाभात्त एव षड् भंगाः, एषु च पर्याप्त्यपर्याप्तिदण्डकेषु सिद्धपदं नाध्येयमसंभवादिति। पूर्वोक्तद्वाराणां संग्रहगाथा 'सपएसे' त्यादि, 'सपएस' त्ति कालतो जीवा: सप्रदेशा: इतरे चैकत्वबहुत्वाभ्यामुक्ताः, 'आहारग' त्ति आहारका अनाहारकाश्च तथैव, 'भविय' त्ति भव्या अभव्या उभयनिषेधाश्च तथैव, 'सण्णि' त्ति संज्ञिनोऽसंज्ञिनो द्वयनिषेधवन्तश्च तथैव, 'लेस' त्ति सलेश्याः कृष्णादिलेश्या:६, अलेश्याश्च तथैव, 'दिद्वि' त्ति दृक् दृष्टिः सम्यग्दृष्ट्यादिका ३ तद्वन्तस्तथैव 'संजय' त्ति संयता असंयता मिश्रास्त्रय निषेधिनश्च तथैव, 'कसाय' त्ति कषायिण: क्रोधादिमन्तः४ अकषायाश्च तथैव 'नाणे त्ति ज्ञानिन: आभिनिबोधिकादिज्ञानिन: ५ अज्ञानिनो मत्यज्ञानादिमन्तश्च तथैव 'जोग' त्ति सयोगा:, मनआदियोगिन: अयोगिनश्च तथैव, 'उवओगे' ति साकारानाकारोपयोगास्तथैव, 'वेद' त्ति सवेदाः स्त्रीवेदादिमन्तः३ अवेदाश्च तथैव ‘ससरीर' त्ति सशरीरा औदारिकादिमन्त:५ अशरीराश्च तथैव ‘पज्जत्ति' त्ति आहारादिपर्याप्तिमन्तः५ तदपर्याप्तकाश्च५ तथैवोक्ता
इति। जीवाधिकारादेवाह६/६४ 'जीवा ण' मित्यादि 'पच्चक्खाणि' त्ति सर्वविरता: 'अपच्चक्खाणि'
त्ति अविरताः। 'पच्चक्खाणापच्चक्खाणि' त्ति देशविरता इति। ६/६५ 'सेसा दो पडिसेहेयव्व' त्ति प्रत्याख्यानदेशप्रत्याख्याने प्रतिषेधनीये,
अविरतत्वान्नारकादीनामिति।
प्रत्याख्यानं च तज्ज्ञाने सति स्यादिति ज्ञानसूत्रं, तत्र च ६/६६ 'जे पंचिंदिया ते तिण्णिवि' त्ति नारकादयो दण्डकोक्ता: पंचेन्द्रिया:
समनस्कत्वात् सम्यग्दृष्टित्वे सति ज्ञपरिज्ञया प्रत्याख्यानादित्रयं जानन्तीति। 'अवसेसे' त्यादि एकेन्द्रियविकलेन्द्रिया:
प्रत्याख्यानादित्रयं न जानन्त्यमनस्कत्वादिति। ६/६७ कृतं च प्रत्याख्यानं भवतीति तत्करणसूत्रं, ६/६८ प्रत्याख्यानमायुर्बन्धहेतुरपि भवतीत्यायुः सूत्र, तत्र च 'जीवा ये'
पञ्चम उद्देशकः अनन्तरोद्देशके सप्रदेशा जीवा उक्ताः, अथ सप्रदेशमेव
तमस्कायादिकं प्रतिपादयितुं पंचमोद्देशकमाह६/७० किमिय' मित्यादि ‘तमुक्काए' त्ति तमसां-तमिश्रपुद्गलानां
कायो-राशिस्तमस्कायः स च नियत एवेह स्कन्धः काश्चिद्विवक्षितः, स च तादृशः पृथ्वीरज: स्कन्धो वा स्यादुदकरज:स्कन्धो वा न त्वन्यस्तदन्यस्यातादृशत्वादिति,
पृथिव्यविषयसन्देहादाह-'किं 'पुढवी' त्यादि, व्यक्तम् ६/७१ 'पुढविकाए ण' मित्यादि, पृथिवीकायोऽस्त्येककः कश्चिच्छुभो
-भास्वर:, य: किंविधः? इत्याह-देशं विवक्षितक्षेत्रस्य प्रकाशयति भास्वरत्वान्मण्यादिवत् तथाऽस्त्येककः पृथवीकायो देश-पृथवीकायान्तरं प्रकाश्यमपि न प्रकाशयत्यभास्वरत्वादन्धोपलवत् नैवं पुनरप्कायस्तस्य सर्वस्याप्यप्रकाशत्वात्, ततश्च तमस्कायस्य सर्वथैवाप्रकाशकत्वादप्कायपरिणामतैव ‘एगपएसियाए' त्ति एक एव च न यादय औत्तराध्यं प्रति प्रदेशो यस्यां सा तथा तया, समभित्तितयेत्यर्थः, न च वाच्यमेकप्रदेशप्रमाणयेति, असंख्यातप्रदेशावगाहस्वभावत्वेन जीवानां तस्यां जीवावगाहाभावप्रसंगात्। तमस्कायस्य च स्तिबुकाकाराप्कायिकजीवात्मकत्वात् बाहल्यमानस्य च प्रतिपादयिष्यमाणत्वादिति ‘एत्थं णं' ति प्रज्ञापकालेख्य
लिखितस्यारुणोदसमुद्रादेरधिकरणतोपदर्शनार्थमुक्तत्वान्, ६/७३ 'अहे' इत्यादि अध:-अधस्तान्मल्लकमूलसंस्थित:
शरावबुध्नसंस्थानः, समजलान्तस्योपरि सप्तदश योजनशतान्येकविंशत्यधिकानि यावद्वलयसंस्थानत्वात् स्थापना
६/७२
६/७४. 'केवइयं विक्खंभेणं' ति विस्तारेण क्वचिद् ‘आयामविक्खंभेणं'
ति दृश्यते, तत्र चायाम-उच्चत्वमिति। 'संखेज्जवित्थडे'
१. प्रकाशित अभयदेवीया वृत्ति के अनुसार कृष्णादिलेश्या: पद तक ग्रन्थ परिमाण ६००० (छह हजार) है। २. अप्रतौ प्रज्ञापकालेख्यलिखितस्यारुणादयसमुद्रा ..
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org