________________
श.५: उ.८: सू.२५५-उ.१०: सू.२६०
५३०
भगवती वृत्ति
दशम उद्देशक : अनन्तरोद्देशकान्ते देवा उक्ता इति देवविशेषभूतं चन्द्रमसं
समुद्दिश्य दशमोद्देशकमाह-तस्य चेदं सूत्रम् ५/२६० तेणं कालेण' मित्यादि एतच्च चन्द्राभिलापेन पञ्चमशते
प्रथमोद्देशकवन्नेयमिति।
॥पञ्चमशते दशमोद्देशकः ।। श्री रोहणानेरिव पञ्चमस्य, शतस्य देशानिव साधुशब्दान्। विभिध कुश्येव बुधोपदिष्ट्या, प्रकाशिताः सन्मणिवन्मयाऽर्थाः ।।
विस्तृतत्वाभ्याम्। 'मज्झे वरवइरविग्गहिए' त्ति वरवज्रवद्विग्रह:-शरीरमाकारो मध्यक्षामत्वेन यस्य स तथा स्वार्थिकश्चेकप्रत्ययः 'उप्पिं उद्धमुइंगागारसंठिए' त्ति उद्ध्वों न तु तिरश्चीनो यो मृदंगस्तस्याकारेण संस्थितो यः स तथा, मल्लकसंपुटाकार इत्यर्थः। 'अणंता जीव घण' त्ति अनन्ताः परिमाणत: सूक्ष्मादिसाधारणशरीराणां विवक्षितत्वात् सन्तत्यपेक्षया वाऽनन्ताः, जीवसन्ततीनामपर्यवसानत्वात्, जीवाश्च ते घनाश्चानन्तपर्यायसमूहरूपत्वादसंख्येयप्रदेशपिण्डरूपत्वाच्च जीवघनाः। किमित्याह–'उप्पज्जिते' ति उत्पद्योत्पद्य विलीयन्ते विनश्यन्ति, तथा 'परीत्ता' प्रत्येकशरीरा अनपेक्षितातीतानागतसन्तानतया व संक्षिप्ता: जीवघना इत्यादि तथैव, अनेन च प्रश्ने यदुक्तम्। 'अणंता राइंदिया' इत्यादि तस्योत्तरं सूचितं, यतोऽनन्तपरीत्तजीवसम्बन्धात्कालविशेषा अप्यनन्ताः परीत्ताश्च व्यपदिश्यन्तेऽतो विरोध: परिहतो भवतीति। अथ लोकमेव स्वरूपत आह-'से भूए' त्ति यत्र जीवघना उत्पद्य उत्पद्य विलीयन्ते स लोको भूत:-सद्भूतो भवनधर्मयोगात्, स चानुत्पत्तिकोऽपि स्याद् यथा नयमतेनाकाशमत आह—उत्पन्न: एवंविधश्चानश्वरोऽपि स्याद् यथा विवक्षितघटाभाव इत्यत आह-विगत: स चानन्वयोऽपि किल भवतीत्यत आह–परिणत:पर्यायान्तराणि आपन्नो न त निरन्वयनाशेन नष्टः। अथ कथमयमेवंविधो निश्चीयते? इत्याह-'अजीवेहिं' ति अजीवैः पुद्गलादिभिः सत्तां विभ्रदभिरुत्पद्यमानैर्विगच्छद्भिः परिणमद्भिश्च लोकानन्यभूतैः लोक्यते निश्चीयते, प्रलोक्यते प्रकर्षेण निश्चीयते भूतादिधर्मकोऽयमिति, अतएव यथार्थनामाऽसाविति दर्शयन्नाह-'जे लोक्कइ से लोए' त्ति यो लोक्यते-विलोक्यते प्रमाणेन स लोको-लोकशब्दवाच्यो भवतीति, एवं लोकस्वरूपाभिधायकपार्श्वजिनवचनसंस्मरणेन
स्ववचनं भगवान् समर्थितवानिति। ५/२५६ 'सपडिक्कमणो' ति आदिमान्तिमजिनयोरेवावश्यकरणीयः
प्रतिक्रमणो धर्मोऽन्येषां तु कादाचित्क प्रतिक्रमणं आह च"सपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स। मज्झिमगाण जिणाणं कारणजाए पडिक्कमण।।" ति अनन्तरं
'देवलोएसु उववन्ना' इत्युक्तमतो देवलोकप्ररूपणसूत्रम् ५/२५८ 'कतिविहा ण' मित्यादि
।। पञ्चमशते नवमोद्देशकः ।।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org