________________
भगवती वृत्ति
५२५
श.५: उ.७: सू.१९१-उ.८: सू.२०५ एवावबोधादिति द्वितीयः, एवं बुध्यते सम्यक् श्रद्धत्त इति ५/१९७ ‘पंच अहेऊ' इत्यादि अहेतव: अहेतुव्यवहारिण: ते च पंच बोधेः सम्यक्श्रद्धानपर्यायत्वादिति तृतीयः। तथा हेतुं
ज्ञानादिभेदात्, तद्यथा-'अहेउं न जाणइ' त्ति अहेतुं न 'अभिसमागच्छति साध्यसिद्धौ व्यापारणतः सम्यक् प्राप्नोतीति
हेतुभावेन स्वस्यानुमानानुत्थापकतयेत्यर्थः- 'न जानाति' न चतुर्थः। तथा हेउं छउमत्थे' त्यादि, हेतुः-- अध्यवसाना
सर्वथाऽवगच्छति कथञ्चिदेवावगच्छतीत्यर्थः नजो दिर्मरणकारणं तद्योगान्मरणमपि हेतुरतस्तं हेतुमदित्यर्थः
देशप्रतिषेधार्थत्वात् ज्ञातुश्चावध्यादिज्ञानवत्त्वात् कथछद्मस्थमरणं, न केवलिमरणं, तस्याहेतुकत्वात्, नाप्यज्ञान
ञ्चिज्ज्ञानमुक्तं, सर्वथा ज्ञानं तु केवलिन एव स्यादिति, मरणमेतस्य सम्यग्ज्ञानित्वात् अज्ञानमरणस्य च वक्ष्यमाणत्वात्
एवमन्यान्यपि ....... तथा अहेउं छउमत्थमरणं मरइ' त्ति म्रियते-करोतीति पंचमः।।
अहेतुरध्यवसानादेरुपक्रमकारणस्याभावात् छद्मस्थमरणप्रकारान्तरेण हेतूनेवाह
मकेवलित्वात् न त्वज्ञानमरणमवध्यादिज्ञानित्वे ज्ञानित्वात्तस्येति। ५/१९२ 'पंचे' त्यादि हेतुना अनुमानोत्थापकेन जानाति-अनुमेयं
अहेतूनेवान्यथाऽऽह सम्यगवगच्छति सम्यगदृष्टित्वादेकः एवं पश्यतीति द्वितीयः, ५/१९८ 'पंचे' त्यादि तथैव नवरं, अहेतना हेत्वभावेन न जानाति एवं बुध्यते श्रद्धत्त इति तृतीयः एवं 'अभिसमागच्छति
कथंचिदेवाध्यवस्यतीति। प्राप्नोतीति चतुर्थः, तथाऽकेवलित्वात् हेतुना अध्यवसानादिना
गमनिकामात्रमेवेदमष्टानामप्येषां सूत्राणां, भावार्थ तु बहुश्रुता छमस्थमरणं म्रियते इति पंचमः।
विदन्तीति ।। अथ मिथ्यादृष्टिमाश्रित्य हेतूनाह
।। पञ्चमशते सप्तमोद्देशकः ।। ५/१९३ 'पंचे' त्यादि पंच क्रियाभेदात् हेतवो हेतुव्यवहारित्वात् तत्र
हेतुं लिंगं न जानाति, नञः कुत्सार्थत्वादसम्यगवैति-१ मिथ्यादृष्टित्वात्, २एवं न पश्यति, ३एवं न बुध्यते, ४एवं
अष्टम उद्देशकः नाभिसमागच्छति, तथा हेतुम् अध्यवसानादिहेतुयुक्तमज्ञानमरणं
सप्तमे उद्देशके पुद्गलाः स्थितितो निरूपिताः, अष्टमे तु त 'म्रियते' करोति मिथ्यादृष्टित्वेनासम्यग्ज्ञानत्वादिति।
एव प्रदेशतो निरूप्यन्ते, इत्येवंसम्बन्धस्यास्येदं प्रस्तावनाहेतूनेव प्रकारान्तरेणाह
सूत्रम्५/१९४ ‘पंचे' त्यादि हेतुना लिंगेन न जानाति----असम्यगवगच्छति, ५/२०० तेण' मित्यादि एवमन्येऽपि चत्वारः।
५/२०२ 'दव्वादेसेणं' ति द्रव्यप्रकारेण द्रव्यत इत्यर्थः परमाणुअथोक्तविपक्षभूतानहेतूनाह
त्वाद्याश्रित्येति यावत् 'खेत्तादेसेणं' ति एक-प्रदेशावगाढत्वा५/१९५ 'पंचे' त्यादि प्रत्यक्षज्ञानित्वादिनाऽहेतुव्यवहारित्वादहेतवः
दिनेत्यर्थः 'कालादेसेणं' ति एकादिसमयस्थितिकत्वेन केवलिन: ते पंच क्रियाभेदात् तद्यथा-'अहेतुं जाणइ' त्ति
'भावादेसेण' त्ति एकगुणकालकत्वादिना 'सव्वपोग्गला अहेतुं-न हेतुभावेन सर्वज्ञत्वेनानुमानानपेक्षत्वाळूमादिकं
सपएसावी' त्यादि, इह च यत्सविपर्ययसार्दादिपुद्गलविचारे जानाति स्वस्याननुमानोत्थापकतयेत्यर्थः अतोऽसावहेतुरेव,
प्रक्रान्ते सप्रदेशाप्रदेशा एव ते प्ररूपिता: तत्तेषां प्ररूपणे एवं पश्यतीत्यादि, तथा 'अहेतुं केवलिमरणं मरई' त्ति
सार्द्धत्वादि प्ररूपितमेव भवतीतिकृत्वेत्यवसेयं, तथाहिअहेतु-निर्हेतुकं अनुपक्रमत्वात् केवलिमरणं म्रियते
सप्रदेशा: सार्धाः सनध्या वा, इतरे त्वन‘ अमध्याश्चेति, करोतीत्यहेतुरसौपंचम इति ।
५/२०५ 'अणंत' ति तत्परिमाणज्ञापनपरं तत्स्वरूपाभिधानम्। अथ प्रकारान्तरेणाहेतूनेवाह
द्रव्यतोऽप्रदेशस्य क्षेत्राद्याश्रित्याप्रदेशादित्वं निरूपयन्नाह
'जे दव्वओ अपएसे' इत्यादि यो द्रव्यतोऽप्रदेश:-परमाणुः ५/१९६ 'पंचे' त्यादि तथैव नवरं अहेतुना–हेत्वभावेन केवलित्वाज्जानाति
स च क्षेत्रतो नियमादप्रदेशो, यस्मादसौ क्षेत्रस्यैकत्रैव योऽसावहेतुरेव एवं पश्यतीत्यादयोऽपि ....... 'अहेउणा
प्रदेशेऽवगाहते प्रदेशद्वयाद्यवगाहे त् तस्याप्रदेशत्वमेव न केवलिमरणं मरइ' त्ति अहेतुना उपक्रमाभावेन केवलिमरणं
स्यात्, कालतस्तु यद्यसावेकासमयस्थितिकस्तदाऽप्रदेशोऽनेकम्रियते, केवलिनो निर्हेतुकस्यैव तस्य भावादिति।
समयस्थितिकस्तु सप्रदेश इति। भावत: पुनर्योकगुणकालअहेतूनेव प्रकारान्तरेणाह
कादिस्तदाऽप्रदेशोऽनेकगुणकालकादिस्तु सप्रदेश इति।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org