________________
श.७: उ.१०:सू.२१४-२१७
३६८
भगवई
महावीरे जाव गुणसिलए चेइए समोसढे जाव महावीरः यावद् गुणशिलके चैत्ये समवसृतः परिसा पडिगया॥
यावत् परिषत् प्रतिगता।
यावत् गुणशिलक चैत्य में समवसृत हुए यावत् परिषद् आई, धर्मोपदेश सुन चली गई।
२१५. तेणं कालेणं तेणं समएणं समणस्स तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो २१५. उस काल और उस समय श्रमण भगवान महावीर
भगवओ महावीरस्स जेतु अंतेवासी इंदभूई महावीरस्य ज्येष्ठः अन्तेवासी इन्द्रभूतिः नाम के ज्येष्ठ अन्तेवासी गौतमगोत्री इन्द्रभूति नामक अनगार नामं अणगारे गोयमे गोत्तेणं जाव भिक्खा- अनगारः गौतमः गोत्रेण यावद् भिक्षाचर्यायाम् यावत् भिक्षाचर्या के लिए घूमते हुए आवश्यकतानुसार यरियाए अडमाणे अहापज्जत्तं भत्त-पाणं अटन् यथापर्याप्तं भक्त-पानं प्रतिगृह्य राज- पर्याप्त भक्त-पान ग्रहण कर राजगृह नगर से बाहर पडिग्गाहित्ता रायगिहाओ नगराओ पडिनिक्ख- गृहान् नगरात् प्रतिनिष्कामति, अत्वरित- आते हैं । त्वरा-, चपलता- और संभ्रम-रहित होकर मइ, अतुरियमचवलमसंभंतं जुगंतरपलो- मचपलमसम्भ्रान्तं युगान्तरप्रलोकनया दृष्ट्या युग-प्रमाण भूमि को देखने वाली दृष्टि से ईर्यासमिति यणाए दिट्ठीए पुरओ रियं सोहेमाणे-सोहेमाणे पुरतः ईयाँ शोधयन्-शोधयन् तेषाम् अन्य- का शोधन करते हुए, शोधन करते हुए उन अन्यतेसिं अण्णउत्थियाणं अदूरसामंतेणं वीई- यूथिकानाम् अदूरसामन्तेन व्यतिव्रजति।। यूथिकों के न अति दूर और न अति निकट से जा रहे वयति ॥
२१६. तए णं ते अण्णउत्थिया भगवं गोयमं ततः ते अन्ययूथिकाः भगवतं गौतमम् अ- अदूरसामंतेणं वीईवयमाणं पासंति, पासित्ता दूरसामन्तेन व्यतिव्रजन्तं पश्यन्ति, दृष्ट्वा अण्णमण्णं सद्दावेंति, सद्दावेत्ता एवं वयासी- अन्योन्यं शब्दयन्ति, शब्दयित्वा एवमवादिषुःएवं खलु देवाणुप्पिया ! अम्हइमा कहा अविष्ण- एवं खलु देवानुप्रियाः ! अस्माकम् इयं कथा कडा, अयं च णं गोयमे अम्हं अदूरसामतेणं अविप्रकटा अयं च गौतमः अस्माकम् अदूरवीईवयइ, तं सेयं खलु देवाणुप्पिया ! अम्हं सामन्तेन व्यतिव्रजति, तत् श्रेयः खलु देवानुगोयमं एयमट्ठ पुच्छित्तए त्ति कटु अण्ण- प्रियाः । अस्माकं गौतमम् एवम् अर्थं प्रष्टुम मण्णस्स अंतिए एयमढे पडिसुणंति, पडि- इति कृत्वा अन्योन्यस्य अन्तिके एतमर्थ सुणित्ता जेणेव भगवं गोयमे तेणेव उवागच्छंति, प्रतिशृण्वन्ति, प्रतिश्रुत्य यत्रैव भगवान् गौतमः उवागच्छित्ता भगवं गोयमं? एवं वयासी एवं तत्रैव उपागच्छन्ति, उपागत्य भगवन्तं गौतमम् खलु गोयमा ! तव धम्मायरिए धम्मोवदेसए एवमवादिषुः-एवं खलु गौतम! तब धर्मासमणे नायपुत्ते पंच अत्थिकाए पण्णवेति, तं चार्यः धर्मोपदेशकः श्रमणः ज्ञातपुत्रः पञ्च जहा-धमत्थिकायं जाव पोग्गलत्थिकायं । तं अस्तिकायान् प्रज्ञापयति, तद्यथा-धर्माचेव जाव रूविकायं अजीवकायं पण्णवेति।से स्तिकायं यावत् पुद्गलास्तिकायम्। तच्चैव कहमेयं गोयमा ! एवं?
यावद् रूपिकायम् अजीवकायं प्रज्ञापयति। अथ कथमेतद् गौतम ! एवम् ?
२१६. वे अन्ययूथिक भगवान् गोतम को न अति दूर ओर
न अति निकट से जाते हुए देखते हैं, देख कर परस्पर एक-दूसरे को बुलाते हैं, बुला कर इस प्रकार कहा-देवानुप्रियो ! यह कथा-अस्तिकाय की वक्तव्यता हमारे लिए अप्रकट है-अस्पष्ट है और यह गौतम हमारे पार्श्ववर्ती मार्ग से जा रहा है। देवानुप्रियो ! हमारे लिए श्रेय है कि हम यह अर्थ गौतम से पृछे, यह चिन्तन कर वे एक दूसरे के पास जा इस विषय का प्रतिश्रवण (विचार-विनियम) करते हैं, प्रतिश्रवण कर जहागवान गौतम है, वहां आए, आ कर भगवान् गौतम से इस प्रकार बोले-गोतम ! तुम्हारे धर्माचार्य, धर्मोपदेशक श्रमण ज्ञातपुत्र पांच अस्तिकायों का प्रज्ञापन करते हैं, जैसे-धर्मास्तिकाय यावत् पुद्गलास्तिकाय। पूर्ववत् वक्तव्यता यावत् रूपीकाय अजीवकाय का प्रज्ञापन करते हैं। गौतम ! यह इस प्रकार की वक्तव्यता कैसे संगत है?
कालोदाइस्स समाहाणपूव्वं पव्वज्जा-पदं कालोदायिनः समाधानपूर्वं प्रव्रज्या- कालोदायी का समाधानपूर्वक प्रव्रज्या का पद
पदम् २१७. तए णं से भगवं गोयमे ते अण्णउत्थिए ततः स भगवान गौतमः तान अन्ययुथिकान २१७. भगवान गौतम ने उन अन्ययूथिकों से इस प्रकार एवं वयासी-नो खलु वयं देवाणुप्पिया ! एवमवादीत-नो खल वयं देवानप्रियाः । कहा-देवानुप्रियो ! हम अस्तित्व को नास्ति (नहीं अस्थिभावं नत्थि त्ति वदामो, नत्थिभावं अत्थि अस्तिभावं नास्ति इति वदामः, नास्तिभावं है) ऐसा नहीं कहते । नास्तित्व को अस्ति (है) ऐसा त्ति वदामो। अम्हे णं देवाणुप्पिया! सव्वं अस्ति इति वदामः। वयं देवानुप्रियाः ! सर्वम् नहीं कहते । देवानुप्रियो ! हम सर्वं अस्तित्व को 'अस्ति' अस्थिभावं अत्थि त्ति वदामो, सव्वं नत्थिभावं अस्तिभावम् अस्ति इति वदामः, सर्वं (है) ऐसा कहते हैं, सर्वं नास्तित्व को 'नास्ति' (नहीं नत्थि त्ति वदामो। तं चेयसा खलु तुब्भे नास्तिभावं नास्ति इति वदामः । तच् चेतसा है) ऐसा कहते हैं। देवानुप्रियो ! तुम अपनी चेतना से देवाणुप्पिया! एयम४ सयमेव पच्चुवेक्खह त्ति खलु यूयं देवानुप्रियाः! एतमर्थं स्वयमेव स्वयं इसका प्रत्युपेक्षण करो-गौतम ने अन्ययूथिकों कटु ते अण्णउत्थिए एवं वदासी, वदित्ता प्रत्युपेक्षध्वम् इति कृत्वा तान् अन्ययूथिकान् से इस प्रकार कहा, कह कर जहां गुणशिलक चैत्य है, जेणेव गुणसिलए चेइए, जेणेव समणे भगवं एवमवादीद, उदित्वा यत्रैव गुणशिलकं चैत्यं, जहां श्रमण भगवान महावीर हैं, वहां आते हैं यावत् महावीरे तेणेव उवागच्छइ जाव भत्त-पाणं यत्रैव श्रमणः भगवान् महावीरः तत्रैव उपा- भक्त-पान दिखलाते हैं, दिखला कर श्रमण भगवान पडिदंसेति, पडिदंसेत्ता समणं भगवं महावीरं गच्छति यावद् भक्त-पानं प्रतिदर्शयति, महावीर को वन्दन-नमस्कार करते हैं, वन्दन-नमस्कार वंदइ नमसइ, वंदित्ता नमंसित्ता नच्चासण्णे प्रतिदर्य श्रमणं भगवन्तं महावीरं वन्दते- कर न अति निकट न अति दूर यावत् पर्युपासना करते
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org