________________
दसमो उद्देसो : दसवां उद्देशक
मूल
संस्कृत छाया
हिन्दी अनुवाद
कालोदाइ-पभितीणं पंचत्थिकाए संदेह-पदं कालोदायि-प्रभृतीनां पञ्चास्तिकाये कालोदायी प्रभृति का पञ्चास्तिकाय में सन्देह-पद
संदेह-पदम् २१२. तेणं कालेणं तेणं समएणं रायगिहे नामं तस्मिन् काले तस्मिन् समये राजगृहं नाम २१२. ' उस काल और उस समय राजगृह नामक नगर
नगरे होत्था–वण्णओ। गुणसिलए चेइए- नगरम् आसीद्-वर्णकः । गुणशिलकं चैत्य- था-नगर का वर्णन । गुणशिलक नामक चैत्य-वर्णन। वण्णओ जाव पुढविसिलापट्टओ। तस्स णं म्-वर्णकः यावत् पृथिवीशिलापट्टकः। तस्य यावत् पृथ्वीशिलापट्ट। उस गुणशिलक चैत्य के न बहुत गुणसिलयस्स चेइयस्स अदूरसामंते बहवे गुणशिलकस्य चैत्यस्य अदूरसामन्ते वहवः दूर न बहुत निकट अनेक अन्ययूथिक निवास करते अण्णउत्थिया परिवसंति, तं जहा–कालोदाई, अन्ययूथिकाः परिवसन्ति, तद् यथा-का- थे, जैसे कालोदायी, शैलोदायी, शैवालोदायी, उदक. सेलोदाई, सेवालोदाई, उदए, नामुदए, नम्मुदए, लोदायी, शैलोदायी, शैवालोदायी, उदयः, नामोदक, नर्मोदक, अन्नपालक, शैलपालक, शंखपालक अण्णतालए, सेलवालए, संखवालए, सुहत्थी नामोदयः, नर्मोदयः अन्नपालकः, शैलपालकः, और सुहस्ती गृहपति। गाहावई॥
शङ्खपालकः, सुहस्ती गृहपतिः।
२१३. तए णं तेसिं अण्णउत्थियाणं अण्णया कयाइ ततः तेषाम् अन्ययूथिकानाम् अन्यथा कदाचिद् २१३. वे अन्ययूथिक किसी समय अपने अपने आवासएगयओ सहियाणं समुवागयाणं सण्णिविट्ठाणं एकत्र सहितानां समुपागतानां सन्निविष्टानां गृहों से निकल कर एकत्र हुए, एक स्थान पर बैठे। सण्णिसण्णाणं अयमेयारूवे मिहोकहासमुल्लावे सन्निषण्णानाम् अयमेतदरूपः मिथःकथा- उनमें परस्पर इस प्रकार का समुल्लाप प्रारंभ हुआसमुप्पज्जित्था एवं खलु समणे नायपुत्ते पंच समुल्लापः समुदपद्यत-एवं खलु श्रमणः श्रमण ज्ञातपुत्र पांच अस्तिकायों की प्रज्ञापना करते अस्थिकाए पण्णवेति, तं जहा-धम्मत्थिकायं ज्ञातपुत्रः पञ्च अस्तिकायान् प्रज्ञापयति, तद् हैं, जैसे-धर्मास्तिकाय यावत् पुद्गलास्तिकाय। जाव पोग्गलत्थिकायं।
यथा-धर्मास्तिकायं यावत् पुद्गलास्ति
कायम्। तत्थ णं समणे नायपुत्ते चत्तारि अत्थिकाए तत्र श्रमणः ज्ञातपुत्रः चतुरः अस्तिकायान् उनमें श्रमण ज्ञातपुत्र चार अस्तिकायों को अजीवकाय अजीवकाए पण्णवेति, तं जहा–धम्मत्थिकायं, अजीवकायान् प्रज्ञापयति, तद् यथा-धर्मा- बतलाते हैं, जैसे-धर्मास्तिकाय, अधर्मास्तिकाय, अधम्मत्थिकायं, आगासत्थिकार्य, पोग्गलत्थि- स्तिकायम, अधर्मास्तिकायम, आकाशास्ति- आकाशास्तिकाय और पुद्गलास्तिकाय। श्रमण ज्ञातपुत्र कायं । एगं च ण समणे नायपुत्ते जीवत्थिकायं कायं पुद्गलारितकायम्। एकंच श्रमणः ज्ञात- एक जीवास्तिकाय को, जो अरूपीकाय है, जीवकाय अरुविकायं जीवकायं पण्णवेति।
पुत्रः जीवास्तिकायम् अरूपिकायं जीवकायं बतलाते हैं।
प्रज्ञापयति। तत्थ णं समणे नायपुत्ते चत्तारि अत्थिकाए तत्र श्रमणः ज्ञातपुत्रः चतुरः अस्तिकायान् उनमें श्रमण ज्ञातपुत्र चार अस्तिकायों को अरूपीकाय अरूविकाए पण्णवेति, तं जहा–धम्मत्थिकायं, अरूपिकायान् प्रज्ञापयति, तद् यथा-धर्मा- बतलाते हैं, जैसे-धर्मास्तिकाय, अधर्मास्तिकाय, अधम्मत्थिकायं, आगासत्थिकायं, जीवत्थिकायं। स्तिकायम्, अधर्मास्तिकायम्, आकाशा- आकाशास्तिकाय और जीवास्तिकाय । श्रमण ज्ञातपुत्र एगं च णं समणे नायपुत्ते पोग्गलत्थिकायं रूवि- स्तिकायम, जीवास्तिकायम्। एकं च श्रमणः एक पुद्गलास्तिकाय को रूपीकाय अजीवकाय बतलाते कायं अजीवकायं पण्णदेति। से कहमेयं मण्णे ज्ञातपुत्रः पुदगलारितकार्य रूपिकायम अ- हैं। क्या यह ऐसा है ? एवं?
जीवकायं प्रज्ञापयति। अथ कथमेतद् ‘मण्णे' एवम्?
२१४. तेणं कालेणं तेणं समएणं समणे भगवं तस्मिन् काले तस्मिन् समये श्रमणः भगवान्
२१४. उस काल और उस समय श्रमण भगवान् महावीर
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org