________________
श. ३ : उ.१ : सू. ३२-३३
३२. तत्य णं तागलित्तीए नगरीए तामली नागं मोरियपुत्ते गाहावई होत्था - अड्ढे दित्ते जाव बहुजणस्स अपरिभू यावि होत्था ॥
३३. तए णं तस्स मोरियपुत्तस्स तामलिस्स गाहावइस्स अण्णया कयाइ पुब्वरत्तावरत कालसमयंसि कुटुंबजागरियं जागरमाणस्स इमेारू अन्झथिए चिंतिए पत्थिए मनोगए संकष्ये समुप्यज्जित्था -- अत्थिता मे पुरा पौराणाणं सुचिण्णाणं सुपरक्कंताणं सुगाणं कल्लाणाणं कडाणं कम्माणं कल्लाणफलवित्तिविसेसे, जेणाहं हिरण्णेणं वद्धामि सुवन्गेणं वड्डामि, धणेणं वड्डामि, धण्णेनं वड्ढामि पुत्तेहिं वदामि पहिं वड्ढामि विपुलधण-कणग- रयण-मणि-मोत्तिव संखसिलप्पवाल- रत्तरयण-संतसारसावएज्जेण अतीव-अतीव अभिवामि तं किं गं अहं पुरा पोराणान सुविग्गाणं सुपरवकंताणं सुभागं कल्ताना कठाणं कम्माणं एगंतसो स्वयं उवैहमाणे विहरामि ? तंजावताव अहं हिरणेणं वदामि जाव अतीव अतीव अभिवद्दामि जावं च मे मित्त-नाति - नियग-सयण-संबंधि- परियणो आढाति परियाणाई सक्कारेइ सम्मानेइ कल्लानं मंगलं देवयं विषएणं चेइयं पज्जुवासद, तावता मे सेयं कल्लं पाउप्पभायाए रयणी जाव उद्वियम्मि सूरे सहस्सरस्सिम्मि दिणवरे तेयसा जलते संयमेव दारुणयं पडिग्गटगं करेत्ता विउलं असण- पाण- खाइम साइमं उक्खडावेत्ता मित्त-नाइ नियग-सयण-संबंधि- परियणं विउलेणं असण- पाणखाइम- साइमेणं वत्थ-गंध-मल्लालंकारेण य सक्कारेता सम्मानेता, तस्सेव मित्त-नाइ-नियग-सयण-संबंधि-परियणस्स पुरओ
पुत्तं कुटुंबे ठावेत्ता, तं मित्त-नाइ-नियम-सयण संबंधि परियणं जेङ्गपुत्तं च आपुच्छित्ता, सयमेव दारुमयं पडिग्गहगं गहाय मुंडे भविता पाणामाए पव्वज्जाए पव्वइत्तए । पव्यइए वि य णं समाणे इमं एयारूवं अभिग्गहं अभिगिरिसामि कप्पड़ मे जावज्जीवाए छछद्वेनं अणिविखत्तेगं तवोकम्मेणं उठ बाहाओ पगिन्द्रिय परिन्द्रिाय सूराभिमुहस्स पगिज्झिय-पगिज्झिय आयावणभूमीए आयावेमाणस्स विहरित्तए, छट्टस्स छस्स वि य णं पारणयंसि आयावणभूमीओ पच्चोरुभित्ता सयमेव दारुमयं पडिग्गहगं ग
Jain Education International
-
,
२०
तत्र ताम्रलिप्यां नगर्यां तामतिः नाम मौर्यपुत्रः तत्र ताम्रलिप्त्यां नगर्यां तामलिः नाम मौर्यपुत्रः गाापतिः (गृहपतिः) आसीद् आवः दीप्तः यावद् बहुजनस्य अपरिभृतश्चापि आसीत्।
ततः तस्य मौर्यपुत्रस्य तामलेः गाहापतेः अन्यदा कदाचित् पूर्वरात्रापरात्रकालसमये कुटुम्ब जागरिकां जाग्रतः अयमेतद्रूपः आध्यात्मिकः चिन्तितः प्रार्थितः मनोगतः संकल्पः समुदपादि अस्ति तावत् मे पुरा पुरागानां सुचीर्णानां सुपराक्रान्तानां शुभानां कल्याणानां कृतानां कर्मणां कल्याणरवृत्तिविशेषः, येनाहं हिरण्येन वर्षे, सुवर्णेन वर्चे, धनेन वर्धे, धान्येन वर्धे, पुत्रैः वर्षे, पशुभिः वर्धे, विपुलधन- कनक-रत्नमणि-मौक्तिक शंख-शिला-प्रवाल- रक्तरलसत्सारस्वापतेयेन अतीव-अतीव अभिवर्धे, तत् किम् अहं पुरा पुराणानां सुचीर्णानां सुपरक्रान्तानां शुभानां कल्याणानां कृतानां कर्मणां एकान्तशः क्षयं उपेक्षमाणः विहरामि ?
तद् यावत् तावद् अहं हिरण्येन वर्षे याबद् अतीव अतीव अभिवर्धे, यावच्च मे मित्र-ज्ञाति-निजक-स्वजन-संबंधि-परिजनः आद्रियते परिजानाति सत्कारयति सम्मानयति कल्याणं मंगलं देवतं विनयेन चैत्यं पर्युपास्ते, तावत् मे श्रेयः कल्यं प्रादुष्प्रभायां रजन्यां यावद् उत्थ सूरे सहस्ररश्मी दिनकरे तेजसा ज्वलति स्व यमेव दारुमयं प्रतिग्रहकं कृत्वा विपुलं अशन-पान-खाद्य-स्वाद्यम् उपस्कार्य, मित्र-ज्ञाति- निजक- स्वजन-संबंधि-परिजनम् आमन्त्र्य, तं मित्र - ज्ञाति - निजक - स्वजन-संबंधि-परिजनं विपुलेन अशन-पान-खाद्य- स्वाद्येन वस्त्र-गन्ध- माल्यालंकारेण च सत्कृत्य संमान्य, तस्यैव मित्र - ज्ञाति - निजक- स्वजन-संबंधि-परिजनस्य पुरतः ज्येष्ठपुत्रं कुटुम्बे स्थापयित्वा तं मित्र-ज्ञाति-निजक-स्वजन-संबंधि-परिजनं ज्येष्ठपुत्रं च आपृच्छय, स्वयमेव दारुमयं प्रतिग्रहकं गृहीत्वा मुण्डः भूत्वा प्राणामया प्रव्रज्यया प्रब्रजितुम् । प्रव्रजितोऽपि च सन् एतमेतद्रूपम् अभिग्रहम् अभिग्रहिष्यामि कल्पते मे याव ज्जीवं षष्ठपष्ठेन अनिक्षिप्तेन तपः कर्मणा ऊर्ध्वं याहू प्रगृह्य प्रगृह्य सूराभिमुखस्य आताप्रगृह्य-प्रगृह्य पनभूम्यां आतापयतः विहर्तुम्, षष्ठस्यापि च पारणके आतापनमूम्याः प्रत्यवर स्वयमेव दारुमयं प्रतिग्रहकं गृहीत्वा ताम्रलिप्त्यां नगर्यां
For Private & Personal Use Only
भगवई
३२. उस ताम्रलिप्ति नगरी में मौर्यपुत्र तामलि नामक गृहपति रहता था, वह समृद्ध, तेजस्वी यावत् अनेक लोगों द्वारा अपरिभूत था ।
३३. " किसी समय मध्यरात्रि में कुटुम्बजागरिका करते हुए उस मौर्यपुत्र तामलि नामक गृहपति के मन में यह इस प्रकार का आध्यात्मिक, स्मृत्यात्मक, अभिलाषात्मक, मनोगत संकल्प उत्पन्न हुआ इस समय मेरे पूर्वकृत पुरातन सुआचरित, सुपराक्रान्त, शुभ और कल्याणकारी कर्मों का कल्याणकारी फल मिल रहा है, जिससे में चांदी, सोना, धन, धान्य, पुत्र, पशु तथा विपुल वैभव, कनक, रत्न, मणि, मोती, शंख, पेनसिल, प्रवाल, लाल रत्न (पद्मरागमणि) और श्रेष्ठ सारइन वैभवशाली द्रव्यों से अतीव - अतीव वृद्धि कर रहा हूं, तो क्या मैं पूर्वकृत पुरातन सुआचरित, सुपराक्रान्त, शुभ और कल्याणकारी कर्मों का केवल क्षय करता हुआ विहरण कर रहा हूं?
इसलिए जब तक मैं चांदी से वृद्धि कर रहा हूं यावत् इन वैभवशाली द्रव्यों से अतीव- अतीव वृद्धि कर रहा हूं और जब तक मेरे मित्र, ज्ञाति, कुटुम्बी, स्वजन, संबंधी और परिजन मेरा आदर करते हैं, मुझे स्वामी के रूप में स्वीकारते हैं, सत्कार-सम्मान देते है, कल्याणकारी मंगलकारी देवरूप और वित्ताहायक मानकर विनयपूर्वक पर्युपासना करते हैं तब तक मेरे लिए यह श्रेय है कि मैं कल उषाकाल के पौ फटने पर यावत् (भग. २.६६) सहस्ररश्मि दिनकर सूर्य के उदि और तेज से देदीप्यमान होने पर मैं स्वयं काष्ठमय पात्र का निर्माण कर, विपुल भोजन, पेय, खाद्य और स्वाद्य पदार्थ तैयार करवा कर मित्र, ज्ञाति, कुटुम्बी, स्वजन, संबंधी और परिजनों को आमन्त्रित कर उन्हें विपुल भोजन पेय, खाद्य, स्वाद्य पदार्थों से तथा वस्त्र, सुगन्धित द्रव्य, माला और अलंकारों से सत्कृत- सम्मानित कर उन्हीं मित्रों, ज्ञातियों, कुटुम्बीजनों, स्वजनों, संबंधियों और परिजनों के सामने ज्येष्ठ पुत्र को कुटुम्ब में स्थापित कर उन मित्र, शाति, कुटुम्बी स्वजन संबंधी परिजनों और ज्येष्ठ पुत्र को पूछ कर स्वयं काष्ठमय पात्र ग्रहण कर मुण्ड हो कर प्राणामा प्रव्रज्या से प्रव्रजित होना मेरे लिए श्रेयस्कर है। प्रव्रजित हो कर मैं इस आकार वाला यह अभिग्रह स्वीकार करूंगा मैं जीवन भर निरन्तर वेले-बेले (दो-दो दिन के उपवास) की तपःसाधना करूंगा। मैं आतापना- भूमि में दोनों भुजाएं
"
www.jainelibrary.org