________________
भगवई
३४७
श.७ : उ.२ : सू.४३-५७ ५३. एएसि णं भंते! जीवाणं सबुत्तरगुण- एतेषां भदन्त! जीवानां सर्वोत्तरगुणप्रत्या- ५३. भन्ते! इन सर्वोत्तरगुणप्रत्याख्यानी, देशोत्तरगुणपच्चक्खाणीणं अप्पाबहुगाणि तिण्णि वि जहा ख्यानिनाम् अल्पबहुकानि त्रीणि अपि, यथा प्रत्याख्यानी और अप्रत्याख्यानी जीवों में कौन किनसे पढमे दंडए जाव मणुस्साणं॥ प्रथमे दण्डके यावन् मनुष्याणाम् ।
अल्प, अधिक, तुल्य विशेषाधिक है ? प्रथम दण्डक की भांति तीनों हैं । (सू० ४०-४२) यावत् मनुष्यों तक वक्तव्य हैं।
भाष्य १. सूत्र ४३-५३
सर्वमूलगुण का प्रत्याख्यान केवल मनुष्य के होता है, तिर्यञ्च के नहीं होता। इस अपेक्षा से पञ्चेन्द्रिय तिर्यञ्च को देशमूलगुणप्रत्याख्यानी कहा है।
५४. जीवा णं भंते ! किं संजया ? असंजया? जीवाः भदन्त ! किं संयताः? असंयताः? ५४.' भन्ते! जीव क्या संयत हैं ? असंयत हैं ? संयतासंयत संजयासंजया ?
संयतासंयताः? गोयमा! जीवा संजया वि, असंजया वि, गौतम! जीवाः संयताः अपि, असंयताः अपि, गौतम! जीव संयत भी हैं, असंयत भी हैं, संयतासंयत संजयासंजया वि । एवं जहेव पण्णवणाए तहेव संयतासंयताः अपि। एवं यथैव प्रज्ञापनायां भी हैं। इस प्रकार वैमानिक जीवों तक पण्णवणा की भाणियव्वं जाव वेमाणिया। अप्पाबहुगं तहेव तथैव भणितव्यं यावद् वैमानिकाः। अल्प- भांति वक्तव्य हैं। तीनों का अल्प-बहुत्व भी प्रथम दण्डक तिण्ह वि भाणियव्वं ॥
बहुकं तथैव त्रयाणामपि भणितव्यम् । (सूत्र ४०-४२) की भांति वक्तव्य है।
५५. जीवाणं भंते! किं पच्चक्खाणी? अपच्च- जीवाः भदन्त! किं प्रत्याख्यानिनः ? अप्रत्या- ५५. भन्ते! जीव क्या प्रत्याख्यानी हैं ? अप्रत्याख्यानी हैं ? क्खाणी? पच्चक्खाणापच्चक्खाणी? ख्यानिनः? प्रत्याख्यानाप्रत्याख्यानिनः? प्रत्याख्यानी-अप्रत्याख्यानी हैं ? गोयमा! जीवा पच्चक्खाणी वि, अपच्चक्खाणी गौतम! जीवाः प्रत्याख्यानिनः अपि, अप्रत्या- गौतम! जीव प्रत्याख्यानी भी हैं, अप्रत्याख्यानी भी हैं, वि, पच्चक्खाणापच्चक्खाणी वि ॥ ख्यानिनः अपि, प्रत्याख्यानाप्रत्याख्यानिनः प्रत्याख्यानी-अप्रत्याख्यानी भी हैं।
अपि।
५६. एवं मणुस्साण वि। पंचिंदियतिरिक्ख- एवं मनुष्याणामपि। पञ्चेन्द्रियतिर्यग्योनिकाः ५६. इसी प्रकार मनुष्यों की वक्तव्यता। पंचेन्द्रिय तिर्यगजोणिया आदिल्लविरहिया। सेसा सव्वे अप- आदिमविरहिताः। शेषाः सर्वे अप्रत्याख्यानिनः योनिक जीव प्रत्याख्यानी नहीं हैं। वैमानिक देवों तक च्चक्खाणी जाव वेमाणिया ॥ यावद् वैमानिकाः ।
शेष सभी जीव अप्रत्याख्यानी हैं।
५७. एएसि णं भंते! जीवाणं पच्चक्खाणीणं एतेषां भदन्त! जीवानां प्रत्याख्यानिनाम् ५७. भन्ते! इन प्रत्याख्यानी, अप्रत्याख्यानी और प्रत्या
अपच्चक्खाणीणं पच्चक्खाणापच्चक्खाणीण अप्रत्याख्यानिनां प्रत्याख्यानाप्रत्याख्यानिनां च ख्यानी-अप्रत्याख्यानी जीवों में कौन किससे अल्प, य कयरे कयरेहितो अप्पा वा ? बहुया वा? कतरे कतरेभ्यः अल्पाः वा? बहुकाः वा ? अधिक, तुल्य अथवा विशेषाधिक हैं ? तुल्ला वा ? विसेसाहिया वा?
तुल्याः वा ? विशेषाधिकाः वा? गोयमा! सव्वत्थोवा जीवा पच्चक्खाणी, गौतम! सर्वस्तोकाः जीवाः प्रत्याख्यानिनः, गौतम! प्रत्याख्यानी जीव सबसे अल्प हैं, प्रत्याख्यानीपच्चक्खाणापच्चक्खाणी असंखेज्जगुणा, प्रत्याख्यानाप्रत्याख्यानिनः असंख्येयगुणाः, अप्रत्याख्यानी जीव उनसे असंख्येयगुना अधिक हैं, अपच्चक्खाणी अणंतगुणा। अप्रत्याख्यानिनः अनन्तगुणाः।
अप्रत्याख्यानी जीव उनसे अनन्तगुना अधिक हैं। पंचिंदियातिरिक्खजोणिया सव्वत्थोवा पच्च- पञ्चेन्द्रियतिर्यग्योनिकाः सर्वस्तोकाः प्रत्या- पञ्चेन्द्रियतिर्यग्योनिक जीवों में सबसे अल्प प्रत्याख्याक्खाणापच्चक्खाणी, अपच्चक्खाणी अ- ख्यानाप्रत्याख्यानिनः, अप्रत्याख्यानिनः नी-अप्रत्याख्यानी हैं, अप्रत्याख्यानी उनसे असंख्येयसंखेज्जगुणा। असंख्येयगुणाः ।
गुना अधिक हैं। मणुस्सा सव्वत्थोवा पच्चक्खाणी, पच्च- मनुष्याः सर्वस्तोकाः प्रत्याख्यानिनः, प्रत्या- मनुष्यों में प्रत्याख्यानी सब से अल्प हैं, प्रत्याख्यानीक्खाणापच्चक्खाणी संखेज्जगुणा, अपच्च- ख्यानाप्रत्याख्यानिनः संख्येयगुणाः, अप्रत्या- अप्रत्याख्यानी उनसे संख्येयगुना अधिक है, अप्रत्याक्खाणी असंखेज्जगुणा ॥ ख्यानिनः असंख्येगुणाः।
ख्यानी उनसे असंख्येयगुना अधिक है।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org