________________
मूल
पुढवी- आदिसु गेहादिपुच्छा-पदं १३७. कति णं भंते! पुढवीओ पण्णत्ताओ ? गोयमा अपुढवीओ पण्णताओ, तं जहा - रयणप्पभा जाव ईसीपब्भारा।।
१३८. अत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे गेहा इ वा ? गेहावणा इ वा ? गोयमा ! णो इणट्टे समट्ठे ॥
१३९. अत्थि ण भंते! इमीसे रयणप्पभाए अहे गामा इ वा ? जाव सण्णिवेसा इ वा ? णो इणजे समझे ।
१४०. अत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे ओराला बलाच्या संसेयंति? संमुच्छंति? वासं वासंति ? हंता अत्थि ।
अमो उद्देसो : आठवां उद्देशक
(६.७९) तिणि वि करेंति — देवो वि पकरेति असुरो विपकरेति नागो वि पकरेति ॥
7
१४१. अत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए बादरे धणियसदे?
हंता अत्थि
(६.८१) तिण्णि वि पकरेंति ।
Jain Education International
१४२. अत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे बादरे अगणिकाए ? गोयमा ! णो इणट्ठे समट्ठे, नन्नत्थ विग्गहगतिसमावन्नएणं ॥
संस्कृत छाया
पृथिव्यादिषु गेहादिपृच्छा-पदम् कति भदन्त ! पृथिव्यः प्रज्ञप्ता: ? गौतम ! अष्ट पृथिव्यः प्रज्ञप्ताः, तद् यथा-रत्नप्रभा यावद् ईषत्प्राग्भारा: ।
अस्ति भदन्त ! अस्याः रत्नप्रभायाः पृथि - व्याः अधः गेडाः इति वा? गेहापणाः इति वा? गौतम ! नायमर्थः समर्थः ।
अस्ति भदन्त ! अस्याः रत्नप्रभायाः अधः ग्रामाः इति वा यावत सन्निवेशा: इति वा? नायमर्थः समर्थ ।
अस्ति भदन्त ! अस्याः रत्नप्रभाया: पृथिव्याः अधः उदाराः बलाहकाः संस्विद्यन्ति ? संमूर्च्छन्ति? वर्षां वर्षन्ति? हन्त अस्ति ।
त्रयोऽपि प्रकुर्वन्ति — देवोऽपि प्रकरोति, असुरोऽपि प्रकरोति, नागोऽपि प्रकरोति ।
हन्त अस्ति । त्रयोऽपि प्रकुर्वन्ति।
अस्ति भदन्त ! अस्याः रत्नप्रभायाः पृथिव्याः अधः बादर: अग्निकाय: ? गौतम ! नायमर्थः समर्थः, नान्यत्र विग्रहगतिसमापन्नकात्।
हिन्दी अनुवाद
पृथ्वी आदि में गेह आदि की पृच्छा का पद १३७. 'भन्ते! पृथ्वियां कितनी प्रज्ञप्त हैं? गौतम ! आठ पृथ्वियां प्रज्ञप्त हैं, जैसे-रत्नप्रभा यावत् ईषत् प्रागभारा ॥
For Private & Personal Use Only
१३८. भन्ते ! इस रत्नप्रभा पृथ्वी के नीचे घर हैं? घर की आपण हैं ?
गौतम ! यह अर्थ संगत नहीं है।
१३९. भन्ते ! इस रत्नप्रभा (पृथ्वी) के नीचे क्या गांव हैं यावत सन्निवेश हैं?
यह अर्थ संगत नहीं है।
अस्ति भदन्त । अस्यां रत्नप्रभायां पृथिव्यां १४१. भन्ते ! इस रत्नप्रभा पृथ्वी में क्या बादर (स्थूल) बादरः स्तनितशब्दः ?
गर्जन का शब्द है ?
१४०. भन्ते ! इस रत्नप्रभा पृथ्वी के नीचे क्या बड़े घ संस्विन्त्र होते हैं? सम्मूर्च्छित होते हैं? बरसते हैं?
हां, ऐसा होता है।
यह क्रिया तीनों ही करते हैं—देव भी करता है, असुर भी करता है, नाग भी करता है।
हां है।
यह क्रिया तीनों ही करते हैं।
१४२. भन्ते ! इस रत्नप्रभा पृथ्वी के नीचे क्या बादर अग्निकाय है?
गौतम ! यह अर्थ संगत नहीं है, विग्रह गति करते हुए जीवों को छोड़कर।
www.jainelibrary.org