________________
भगवई
१७३
श.५: उ.५: सू.११७-१२१
भूयं वेदेणं वेदेति, अत्थेगइया पाणा भूया एवंभूतां वेदनां वेदयन्ति, अस्त्येकके प्राणा: जीवा सत्ता अणेवंभूयं वेदणं वेदेति।। भूता: जीवा: सत्त्वा: अनेवंभूतां वेदनां वेद
यन्ति
वेदना का अनुभव करते हैं, कुछ एक प्राण, भूत, जीव और सत्त्व अनेवंभूत (कर्मों के बन्धन में परिवर्तन लाकर) वेदना का अनुभव करते हैं।
११८. से केणद्वेणं भंते ! एवं वुच्चइ-अत्थे- तत् केनार्थेन भदन्त ! एवमुच्यते-अस्त्ये- ११८. भन्ते ! यह किस अपेक्षा से कहा जा रहा है-- गइया पाणा भूया जीवा सत्ता एवंभूयं वेदणं कके प्राणा: भूता: जीवा: सत्त्वाः एवंभूतां कुछ एक प्राण, भूत, जीव और सत्त्व एवंभूत वेदना वेदेति, अत्थेगइया पाणा भूया जीवा सत्ता वेदनां वेदयन्ति, अस्त्येकके प्राणाः भूताः का अनुभव करते हैं, कुछ एक प्राण, भूत, जीव अणेवंभूयं वेदणं वेदेति?
जीवाः सत्त्वा: अनेवंभूतां वेदनां वेदयन्ति? और सत्त्व अनेवंभूत वेदना का अनुभव करते हैं? गोयमा ! जे णं पाणा भूया जीवा सत्ता जहा गौतम ! ये प्राणा: भूता: जीवा: सत्त्वा: यथा गौतम ! जो प्राण, भूत, जीव और सत्त्व जैसे कर्म कडा कम्मा तहा वेदणं वेदेति, ते णं पाणा कृतानि कर्माणि तथा वेदनां वेदयन्ति, ते किया वैसे ही वेदना का अनुभव करते हैं, वे प्राण, भूया जीवा सत्ता एवंभूयं वेदेणं वेदेति। प्राणा: भूता: जीवा: सत्त्वाः एवंभूतां वेदनां । भूत, जीव और सत्त्व एवंभूत वेदना का अनुभव करते
वेदयन्ति। जेणं पाणा भूया जीवा सत्ता जहा कडा कम्मा ये प्राणा: भूता: जीवा: सत्त्वा: यथा कृतानि जो प्राण, भूत, जीव और सत्त्व जैसे कर्म किया वैसे नो तहा वेदणं वेदेति, ते णं पाणा भूया जीवा कर्माणि नो तथा वेदनां वेदयन्ति, ते प्राणा: ही वेदना का वेदन नहीं करते वे अनेवंभूत वेदना सत्ता अणेवंभूयं वेदणं वेदेति। से तेणटेणं भूताः जीवाः सत्त्वा: अनेवंभूता वेदनां का अनुभव करते हैं। गौतम ! इस अपेक्षा से यह गोयमा ! एवं वुच्चइ---अत्थेगइया पाणा वेदयन्ति। तत् तेनार्थेन गौतम ! एव- कहा जा रहा है-कुछ एक प्राण, भूत, जीव और भूया जीवा सत्ता एवंभूयं वेदणं वेदेति, मुच्यते-अस्त्येकके प्राणा: भूता: जीवाः सत्त्व एवंभूत वेदना का अनुभव करते हैं, कुछ एक अत्थेगइया पाणा भूया जीवा सत्ता अणेवंभूयं सत्त्वा: एवंभूतां वेदनां वेदयन्ति, अस्त्येकके प्राण, भूत, जीव और सत्त्व अनेवंभूत वेदना का वेदणं वेदेति ।
प्राणा: भूता: जीवाः सत्त्वा: अनेवंभूतां अनुभव करते हैं। वेदनां वेदयन्ति।
११९. नेरइया णं भंते ! किं एवंभूयं वेदणं नैरयिका: भदन्त ! किम् एवंभूतां वेदनां
वेदेति? अणेवभूयं वेदणं वेदेति? वेदयन्ति? अनेवभूता वेदनां वेदयन्ति? गोयमा ! नेरइया णं एवभूयं पि वेदणं वेदेति, गौतम ! नैरयिकाः एवंभूतामपि वेदनां अणेवंभूयं पि वेदणं वेदेति।
वेदयन्ति, अनेवंभूतामपि वेदनां वेदयन्तिा
११९. भन्ते ! नैरयिक एवंभूत वेदना का अनुभव करते हैं अथवा अनेवंभूत वेदना का अनुभव करते हैं? गौतम ! नैरयिक एवंभूत वेदना का भी अनुभव करते हैं और अनेवंभूत वेदना का भी अनुभव करते हैं।
१२०. से केणटेणं भंते ! एवं वुच्चइ-नेरइया तत् केनार्थेन भदन्त ! एवमुच्यते--नैरयि- १२०. भंते ! यह किस अपेक्षा से कहा जा रहा हैणं एवंभूयं पि वेदणं वेदेति, अणेवंभूयं पि का: एवंभूताम् अपि वेदनां वेदयन्ति, अने- नैरयिक एवंभूत वेदना का भी अनुभव करते हैं और वेदणं वेदेति? वंभूताम् अपि वेदनां वेदयन्ति?
अनेवंभूत वेदना का भी अनुभव करते हैं? गोयमा! जे णं नेरइया जहा कडा कम्मा गौतम ! ये नैरयिकाः यथा कृतानि कर्माणि गौतम ! जो नैरयिक जैसे कर्म किया, वैसे ही वेदना तहा वेदणं वेदेति, ते ण नेरइया एवंभूयं वेदण तथा वेदनां वेदयन्ति, ते नैरयिका: एवंभूतां का वेदन करते हैं, वे एवंभूत वेदना का अनुभव करते वेदेति।
वेदना वेदयन्ति। जेणं नेरइया जहा कडा कम्मा नो तहा वेदणं ये नैरयिकाः यथा कृतानि कर्माणि नो तथा जो नैरयिक जैसे कर्म किया वैसे ही वेदना का वेदन वेदेति, ते णं नेरइया अणेवंभूयं वेदणं वेदेति। वेदनां वेदयन्ति, ते नैरयिका: अनेवंभूतां वेदनां । नहीं करते, वे अनेवंभूत वेदना का अनुभव करते हैं। से तेणटेणं। वेदयन्ति। तत् तेनार्थेन।
इस अपेक्षा से कहा जा रहा है।
१२१. एवं जाव वेमाणिया॥
एवं यावद् वैमानिकाः।
१२१. इसी प्रकार वैमानिक तक सभी दंडकों में दोनों प्रकार की वेदना वक्तव्य है।
Jain Education Intemational
Education International
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org