________________
श.१: उ.२ः सू.८६-६५
८६. से केणणं भंते! एवं बुच्चइ मणुस्सा नो सव्वे समकम्मा ?
गोमा ! मस्सा दुविहा पण्णत्ता, तं जहा - पुव्वोववत्रगाय, पच्छोववन्त्रगा य । तत्थ णं जेते पुब्बोववन्नगा ते णं अप्पकम्मतरागा । तत्थ णं जेते पच्छोववन्त्रगा ते णं महाकम्मतरागा । से तेणद्वेणं गोयमा ! एवं वुचइ - मणुस्सा नो सव्वे समकम्मा ॥
६०. मणुस्सा णं भंते ! सव्वे समवण्णा ? गोयमा ! नो इणट्टे समद्वे ॥
६१. से केणट्टेणं भंते ! एवं बुच्चइ - मणुस्सा नो सव्वे समवण्णा ?
गोयमा ! मणुस्सा दुविहा पण्णत्ता, तं जहा - पुब्वोववन्त्रगाय, पच्छोववत्रगाय । तत्थ णं जेते पुव्योववन्नगा ते णं विसुद्धवण्णतरागा । तत्थ णं जेते पच्छोववत्रगा ते णं अविसुद्धवण्णतरागा । से तेणद्वेणं गोयमा ! एवं बुधइ - मणुस्सा नो सव्वे समवण्णा ॥
६२. मणुस्सा णं भंते! सब्वे समलेस्सा ? गोयमा ! नो इण समद्वे ॥
६३. से केणद्वेणं भंते ! एवं बुधइ — मणुस्सा नो सब्बे समलेस्सा ?
गोमा ! मस्सा दुविहा पण्णत्ता, तं जहा - पुव्वोववनगा य, पच्छोववन्नगा य । तत्य णं जेते पुव्योववन्नगा ते णं विसुद्ध - लेस्सतरागा । तत्थ णं जेते पच्छोवयन्त्रगा ते णं अविसुद्धलेस्सतरागा । से तेणद्वेणं गोयमा ! एवं बुच्चइ मणुस्सा नो सब्बे समलेस्सा ॥
६४. मणुस्सा णं भंते! सब्बे समवेयणा ? गोयमा ! नो इणट्ठे समद्वे ॥
५४
भगवई
तत् केनार्थेन भदन्त ! एवमुच्यते — मनुष्याः ८६. भन्ते ! यह किस अपेक्षा से कहा जा रहा है नो सर्वे समकर्माणः ? - सब मनुष्य समान कर्म वाले नहीं है ? गौतम ! मनुष्य दो प्रकार के प्रज्ञप्त हैं, जैसे-पूर्व उपपन्न और पश्चाद् उपपन्न । इनमें जो पूर्व उपपन्न हैं, वे अल्पतर कर्म वाले हैं। जो पश्चाद् उपपत्र हैं, वे बहुतर कर्म वाले हैं। गौतम ! इस अपेक्षा से यह कहा जा रहा है सब मनुष्य समान कर्म वाले नहीं हैं।
Jain Education International
गौतम ! मनुष्याः द्विविधाः प्रज्ञप्ताः, तद् यथा — पूर्वोपपन्नकाः च पश्चादुपपन्नकाः च । तत्र ये एते पूर्वोपपत्रकाः ते अल्पतरककर्माणः । तत्र ये एते पश्चादुपपत्रकाः ते महत्तरककर्माणः । तत् तेनार्थेन गौतम ! एवमुच्यते—–— मनुष्याः नो सर्वे समकर्माणः ।
मनुष्याः भदन्त ! सर्वे समवर्णाः ? गौतम ! नो अयमर्थः समर्थः ।
तत् केनार्थेन् भदन्त ! एवमुच्यते मनुष्याः ६१. भन्ते ! यह किस अपेक्षा से कहा जा रहा है - नो सर्वे समवर्णाः ? सब मनुष्य समान वर्ण वाले नहीं हैं? गौतम ! मनुष्य दो प्रकार के प्रज्ञप्त हैं, जैसे— पूर्व उपपन्न और पश्चाद् उपपत्र । इनमें जो पूर्व उपपन्न हैं, वे विशुद्धतर वर्ण वाले हैं। जो पश्चाद् उपपत्र हैं, वे अविशुद्धतर वर्ण वाले हैं। गौतम ! इस अपेक्षा से यह कहा जा रहा हैं—सब मनुष्य समान वर्ण वाले नहीं हैं।
गौतम ! मनुष्याः द्विविधाः प्रज्ञप्ताः, तद् यथा -- पूर्वोपपन्नकाः च पश्चादुपपन्नकाः च । तत्र ये एते पूर्वोपपन्नकाः ते विशुद्धतरकवर्णाः । तत्र ये एते पश्चादुपपन्नकाः ते अविशुद्धतरकवर्णाः । तत् तेनार्थेन गौतम ! एवमुच्यते - मनुष्याः नो सर्वे समवर्णाः ।
मनुष्याः भदन्त ! सर्वे समलेश्याः ? गौतम ! नो अयमर्थः समर्थः ।
गौतम ! मनुष्याः द्विविधाः प्रज्ञप्ताः, तद् यथा - पूर्वोपपन्नकाः च पश्चादुपपन्नकाः च । तत्र ये एते पूर्वोपपत्रकाः ते विशुद्धतरक लेश्याः । तत्र ये एते पश्चादुपपन्नकाः ते अविशुद्धतरकलेश्याः । तत् तेनार्थेन गौतम ! एवमुच्यते - मनुष्याः नो सर्वे समलेश्याः ।
तत् केनार्थेन भदन्त ! एवमुच्यते— मनुष्याः ६३. भन्ते ! यह किस अपेक्षा से कहा जा रहा है नो सर्वे समलेश्याः ? --सब मनुष्य समान लेश्या वाले नहीं हैं ? गौतम ! मनुष्य दो प्रकार के प्रज्ञप्त हैं, जैसे—पूर्व उपपन्न और पश्चाद् उपपन्न । इनमें जो पूर्व उपपत्र हैं, वे विशुद्धतर लेश्या वाले हैं। जो पश्चाद् उपपत्र हैं, वे अविशुद्धतर लेश्या वाले हैं। गौतम ! इस अपेक्षा से यह कहा जा रहा है— सब मनुष्य समान लेश्या वाले नहीं हैं ।
मनुष्याः भदन्त ! सर्वे समवेदना: ? गौतम ! नो अयमर्थः समर्थः ।
६०. भन्ते ! क्या सब मनुष्य समान वर्ण वाले हैं? गौतम ! यह अर्थ संगत नहीं है।
गौतम ! मनुष्याः द्विविधाः प्रज्ञप्ताः, तद् यथा ---संज्ञिभूताश्च, असंज्ञिभूताश्च । तत्र ये एते संज्ञिभूताः ते महावेदनाः । तत्र येते असंज्ञिभूताः ते अल्पतरकवेदनाः । तत् तेनार्थेन गौतम ! एवमुच्यते—मनुष्याः नो सर्वे समवेदनाः ।
६२. भन्ते ! क्या सब मनुष्य समान लेश्या वाले हैं? गौतम ! यह अर्थ संगत नहीं है।
६५. से कणट्टेणं भंते ! एवं बुचइ — मणुस्सा तत् केनार्थेन भदन्त ! एवमुच्यते - मनुष्याः ६५. भन्ते ! यह किस अपेक्षा से कहा जा रहा है
नो सर्वे समवेदनाः ?
- सब मनुष्य समान वेदना वाले नहीं हैं? गौतम ! मनुष्य दो प्रकार के प्रज्ञप्त हैं, जैसेसंज्ञिभूत और असंज्ञिभूत |
नो सव्वे समवेयणा ? गोयमा ! मणुस्सा दुविहा पण्णत्ता, तं जहा —सणिभूयाय, असणिभूयाय । तत्थ णं जेते सण्णिभूया ते णं महावेयणा । तत्य णं जेते असणिभूया ते णं अप्पवेयणतरागा । से तेणद्वेणं गोयमा ! एवं बुच्चइ - मणुस्सा नो सब्बे समवेयणा ॥
इनमें जो संज्ञिभूत हैं, वे महा वेदना वाले हैं । जो असंज्ञिभूत हैं, वे अल्पतर वेदना वाले हैं। गौतम ! इस अपेक्षा से यह कहा जा रहा है-सब मनुष्य समान वेदना वाले नहीं हैं।
For Private & Personal Use Only
६४. भन्ते ! क्या सब मनुष्य समान वेदना वाले हैं? गौतम ! यह अर्थ संगत नहीं है।
www.jainelibrary.org