________________
श. २: उ.१: सू. ६४-६६
उत्तम श्रेष्ठ । वृत्तिकार ने इसका अर्थ 'ज्ञानयुक्त' तथा 'उत्तमपुरुषों द्वारा आसेवित' भी किया है।
उदार — व्यथामुक्त ।'
महानुभाव महान् प्रभावी ।'
शब्द - विमर्श
अस्थिचर्मावनद्ध— हड्डियों पर मांस नहीं रहा, वे केवल चमड़ी से वेष्टित हैं—इस अवस्था को बतलाने के लिए 'अस्थिचर्मावनद्ध' शब्द का प्रयोग किया गया है।'
किटिकिटिकाभूत—'किटिकिटिका' अनुकरण शब्द है । उठते-बैठते समय पैर की हड्डियों से होने वाली आवाज ।' संस्कृत में
६५. तेणं कालेणं तेणं समएणं रायगिहे नगरे समोसरणं जाव परिसा पडिगया ||
६६. तए णं तस्स खंदयस्स अणगारस्स अण्णा कयाइ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकष्पे समुपखित्था
एवं खलु अहं इमेणं एयारूवेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धन्त्रेणं मंगल्लेणं सस्सिरीएणं उदग्गेणं उदत्तेणं उत्तमेणं उदारेणं महाणुभागेणं तवोकम्मेणं सुक्के लुक्खे निम्मंसे अट्ठचम्मावणद्धे किडिकिडियाभूए किसे धमणि - संतए जाए। जीवंजीवेणं गच्छामि, जीवंजीवेणं चिट्ठामि भासं भासित्ता वि गिलामि, भासं भासमाणे गिलामि, भासं भासिस्सामीति गिलामि ।
२४४
Jain Education International
भगवई
'कटकटा' शब्द का प्रयोग दो चीजों की रगड़ से उत्पन्न होने वाली आवाज के अर्थ में होता है । '
घमनिसंतत नाड़ी का जाल । '
जीवंजीव - प्राणबल। यहां अनुस्वार अलाक्षणिक है। २. राख के ढेर से ढकी हुई..... तपस्तेज की श्री से
शरीर की शोभा या सौन्दर्य को बढ़ाने वाले दो तत्त्व हैं रक्त और मांस। तपस्या के द्वारा स्कन्दक मुनि के शरीर में रक्त और मांस का अपचय हो गया। इसलिए वह बाहर से सुन्दर नहीं लग रहा था, किन्तु अन्दर में तप और तेज की शोभा से अत्यन्त उपशोभित हो रहा था । '
तस्मिन् काले तस्मिन् समये राजगृहे नगरे समवसरणं यावत् परिषद् प्रतिगता ।
१. आप्टे उदार - Unperplexed
२. भ. बृ. २ । ६४ - ' ओरालेण'मित्यादि 'ओरालेन' आशंसारहिततया प्रधानेन, प्रधानं चाल्पमपि स्यादित्याह -- ' विपुलेन' विस्तीर्णेन बहुदिनत्वात्, विपुलं च गुरुभिरननुज्ञातमपि स्यात् प्रयत्नकृतं वा स्यादत आह— 'पयत्तेणं'ति प्रदत्तेनानुज्ञातेन गुरुभिः प्रयतेन वा प्रयत्नवता - प्रमादरहितेनेत्यर्थः एवंविधमपि सामान्यतः प्रतिपन्नं स्यादित्याह - 'प्रगृहीतेन' बहुमानप्रकर्षादाश्रितेन तथा 'कल्याणेन' नीरोगताकारणेन 'शिवेन' शिवहेतुना 'धन्येन' धर्मधनसाधुना 'माङ्गल्येन' दुरितोपशमसाधुना 'सश्रीकेण' सम्यक्पालनात्सशोभेन 'उदग्रेण ' उन्नतपर्यवसानेन उत्तरोत्तरं वृद्धिमतेत्यर्थः 'उदात्तेन' उन्नतभाववता 'उत्तमेणं' ति ऊर्ध्वं तमसः - अज्ञानाद्यत्तत्तथा तेन् ज्ञानयुक्तेनेत्यर्थः उत्तमपुरुषासेवितत्वाद् वोत्तमेन 'उदारेण' औदार्यवता निःस्पृहत्वातिरेकात् 'महानुभागेन' महाप्रभावेण ।
ततः तस्य स्कन्दकस्य अनगारस्य अन्यदा
कदाचित् पूर्वरात्रापरात्रकालसमये धर्मजागरिकां जाग्रतः अयमेतद्रूपः आध्यात्मिकः चिन्तितः प्रार्थितः मनोगतः संकल्पः समुदपादि
एवं खलु अहम् अनेन एतद्रूपेण 'ओरालेणं' विपुलेन प्रत्तेन प्रगृहीतेन कल्याणेन शिवेन धन्येन मांगल्येन सश्रीकेण उदग्रेण उदात्तेन उत्तमेन उदारेण महानुभागेन तपःकर्मणा शुष्कः रूक्षः निर्मासः अस्थि-चर्मावनद्धः किटिकिटिकाभूतः कृशः धमनिसन्ततः जातः । जीवंजीवेन गच्छामि, जीवंजीवेन तिष्ठामि, भाषां भाषित्वापि ग्लायामि, भाषां भाषमाणः ग्लायामि, भाषां भाषिष्ये इति ग्लायामि ।
६५. उस काल और उस समय राजगृह नगर में श्रमण भगवान् महावीर का समवसरण था यावत् परिषद् चली गई ।
६६. किसी एक समय मध्यरात्रि में धर्म- जागरिका करते हुए उस स्कन्दक अनगार के मन में आध्यात्मिक, स्मृत्यात्मक, अभिलाषात्मक, मनोगत संकल्प उत्पन्न हुआ—
For Private & Personal Use Only
मैं इस विशिष्टरूप वाले प्रधान, विपुल, अनुज्ञात, प्रगृहीत, कल्याण, शिव, धन्य, मंगलमय, श्रीसम्पन्न, उत्तरोत्तर वर्धमान, उदात्त, उत्तम, उदार और महानप्रभावी तपःकर्म से सूखा, रूखा, मांस-रहित, चर्म से वेष्टित अस्थिवाला, उठते-बैठते समय किट-किट शब्द से युक्त, कृश और धमनियों का जाल-मात्र हो गया हूं। मैं प्राणबल से चलता हूं और प्राणबल से ठहरता हूं। मैं वचन बोलने के पश्चाद् भी ग्लान होता हूं और वचन बोलता हुआ भी ग्लान होता हूं । वचन बोलूंगा यह चिन्तन करता हुआ भी ग्लान होता हूं।
३. वही, २१६४ – अस्थीनि चर्मावनद्धानि यस्य सोऽस्थिचर्मावनद्धः । ४. वही, २ । ६४ किटिकिटिकानिर्मांसास्थिसम्बन्ध्युपवेशनादिक्रियासमुत्थः शब्दविशेषस्तां भूतः प्राप्तो यः स किटिकिटिकाभूतः ।
५. आप्टे कटकटा - An onomatopoetic word supposed to represent the noise of rubbing together.
६. भ. वृ. २ | ६६ ' धमनीसन्ततो' नाडीव्याप्तो मांसक्षयेण दृश्यमाननाडीकत्वात् । ७. वही, २ । ६६-- 'जीवंजीवेणं'ति अनुस्वारस्यागमिकत्वात् 'जीवजीवेन' जीवबलेन गच्छति न शरीरवलेनेत्यर्थः ।
८. वही, २ ६६ हुताशन इव भस्मराशिप्रतिच्छन्नः 'तवेणं तेएणं 'ति तपोलक्षणेन तेजसा, अयमभिप्रायः यथा भस्मच्छन्नोऽग्निर्वहिर्वृत्या तेजोरहितो ऽन्तर्वृत्त्या तु ज्वलति । एवं स्कन्दकोऽपि अपचितमांसशोणितत्वाद्वहिर्निस्तेजा अन्तस्तु शुभध्यानतपसा ज्वलतीति ।
www.jainelibrary.org