________________
भगवई
शब्द - विमर्श
जीवत्व वृत्तिकार ने जीवत्व का अर्थ 'उपयोग- लक्षण' किया इसका अर्थ प्राणत्व भी किया जा सकता है। जीव प्राण के
है।'
१८. सेवं भंते ! सेवं भंते! त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति, वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति ॥
१६. तए णं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेइआओ पडिनिक्खमइ, पडिनिक्खमित्ता बहिया जणवयविहारं विहरइ ।।
खंदयकहा-पदं
२१. तीसे णं कयंगलाए नयरीए बहिया उत्तरपुरत्थिमे दिसीभाए छत्तपलासए नामं चेइए होत्या वण्णओ ॥
२२. तए णं समणे भगवं महावीरे उप्पन्ननाणदंसणधरे अरहा जिणे केवली जेणेव कयंगला नयरी जेणेव छत्तपलासए चेइए तेणेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हइ, ओगिहित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ जाव समोसरणं । परिसा निग्गच्छइ ।
२३. तीसे णं कयंगलाए नयरीए अदूरसामंते सावत्थी नामं नयरी होत्या वण्णओ ॥
स्कन्दककथा-पदम्
२० तेणं कालेणं तेणं समएणं कयंगला नामं तस्मिन् काले तस्मिन् समये कयञ्जला नाम नगरी होत्या वण्णओ ॥ नगरी आसीत्-वर्णकः ।
२४. तत्य णं सावत्थीए नयरीए गद्दभालस्स अंतेवासी खंदए नामं कच्चायणसगोत्ते परिव्वायगे परिवस — रिब्वेद - जजुब्वेद - सामवेद- अहव्वणवेद-इतिहास-पंचमाणं निघंटुछट्ठाणं—चउण्हं वेदाणं संगोवंगाणं सरहस्साणं सारए धारए पारए सडंगवी सद्वितंतविसारए, संखाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोतिसामयणे, अण्णेसु
१. भ. वृ. २/१५ जीवत्वं उपयोगलक्षणम् ।
२. प्र. सा. गा. १४७-
२०७
Jain Education International
द्वारा जीता है, इसलिए यह अर्थ संगत भी है। प्रवचनसार में इस आशय का निरुक्त भी उपलब्ध है। '
तदेवं भदन्त ! तदेवं भदन्त ! इति भगवान् गीतमः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा संयमेन तपसा आत्मानं भावयन् विहरति ।
ततः श्रमणः भगवान् महावीर : राजगृहात् नगराद् गुणशिलकाच् चैत्यात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य बहिः जनपदविहारं विहरति ।
तस्याः कयञ्जलायाः नगर्याः बहिः उत्तरपौरस्त्ये दिग्भागे छत्रपलाशकं नाम चैत्यम् आसीत्-वर्णकः ।
ततः श्रमणः भगवान् महावीरः उत्पन्नज्ञानदर्शनधरः अर्हत् जिनः केवली यत्रैव कयञ्जला नगरी यत्रैव छत्रपलाशकं चैत्यं तत्रैव उपागच्छति, उपागम्य यथाप्रतिरूपम् अवग्रहम् अवगृह्णाति, अवगृह्य संयमेन तपसा आत्मानं भावयन् विहरति यावत् समवसरणम् । परिषद् निर्गच्छति ।
तस्याः कयञ्जलायाः नगर्याः अदूरसामन्ते श्रावस्ती नाम नगरी आसीत् वर्णकः ।
तत्र श्रावस्त्यां नगर्यां गर्दभालस्य अन्तेवासी स्कन्दकः नाम कात्यायनसगोत्रः परिव्राजकः परिवसति — ऋग्वेद-यजुर्वेद - सामवेद - अथर्व- वेद- इतिहास - पञ्चमानां निघण्टुषष्ठानांचतुर्णां वेदानां साङ्गोपाङ्गानां सरहस्यानां सारकः धारकः पारगः षडंगविद् षष्टितन्त्रविशारदः संख्याने शिक्षाकल्पे व्याकरणे छन्दसि निरुक्ते ज्यौतिषायणे अन्येषु च बहुषु
श.२ः उ.१: सू.१७-२४
For Private & Personal Use Only
१८. भंते ! वह ऐसा ही है, भंते ! वह ऐसा ही है - इस प्रकार भगवान् गौतम श्रमण भगवान् महावीर को वन्दन - नमस्कार करते हैं, वन्दननमस्कार कर संयम और तप से अपने आप को भावित करते हुए विहरण कर रहे हैं।
१६ श्रमण भगवान् महावीर राजगृह नगर और गुणशिलक चैत्य से पुनः निष्क्रमण करते हैं, पुनः निष्क्रमण कर राजगृह के आसपास जनपद में विहरण कर रहे हैं।
स्कन्दककथा-पद
२०. उस काल और उस समय कयंजला नामक नगरी थी- नगर - वर्णन |
२१. उस कयंजला नगरी के बाहर उत्तरपूर्व दिग्भाग (ईशानकोण) में छत्रपलाशक नामक चैत्य थाचैत्य का वर्णन |
२२. उत्पन्न ज्ञान-दर्शन के धारक, अर्हत्, जिन, केवली, श्रमण भगवान् महावीर जहां कथंजला नगरी और छत्र पलाशक चैत्य है, वहां आते हैं, वहां आकर वे प्रवास योग्य स्थान की अनुमति लेते हैं, अनुमति लेकर संयम और तप से अपने आपको भावित करते हुए रह रहे हैं यावत् भगवान् का समवसरण । परिषद् का नगर से निष्क्रमण |
२३. उस कयंजला नगरी से कुछ दूरी पर श्रावस्ती नामक नगरी थी— नगर - वर्णन ।
१.
२४. उस श्रावस्ती नगरी में गर्दभाल का अन्तेवासी कात्यायनसगोत्र स्कन्दक नाम का परिव्राजक रहता है। वह ऋग्वेद, यजुर्वेद, सामवेद और अथर्वणवेद – ये चार वेद, पांचवाँ इतिहास और छठा निघण्टु इनका सांगोपांग रहस्य- सहित सारक (प्रवर्तक), धारक और पारगामी था। वह छहों अंगों का वेत्ता, षष्टितन्त्र का विशारद, संख्यान, शिक्षा, कल्प, व्याकरण, छन्द, निरुक्त,
पाणेहिं चदुहिं जीवदि जीविस्सदि जो हि जीविदो पुब्वं । सो जीवो पाणा पुण पोग्गलदव्वेहिं णिव्वत्ता ॥
www.jainelibrary.org