________________
मूल
गुरु-लघु-पदं
३८४. कहण्णं भंते ! जीवा गरुयत्तं हव्यमागच्छंति ?
गोयमा ! पाणाइवाएणं मुसावाएणं अदिण्णादाणेणं मेहुणेणं परिग्गहेणं कोह- माण- माया-लोभ-पेज- दोस- कलह - अब्भक्खाण- पेसुन्न - परपरिवाय- अरतिरति मायामोस - - मिच्छादंसणसल्लेणं एवं खलु गोयमा ! जीवा गरुयत्तं हव्यमागच्छंति ॥
३८५. कहण्णं भंते ! जीवा लहुयत्तं हव्वमागच्छंति ?
गोयमा ! पाणाइवायवेरमणेणं मुसावायवेरमणेणं अदिण्णादाणवेरमणेणं मेहुणवेरमणेणं परिग्गहवेरमणेणं कोह- माण- माया-लोभ-पेज-दोस- कलह - अब्भक्खाण- पेसुन्न परपरिवाय- अरतिरति मायामोस- मिच्छादंसणसल्लवेरमणेणं एवं खलु गोयमा ! जीवा लहुयत्तं हव्वमागच्छंति ॥
३८६. कहण्णं भंते! जीवा संसारं आउलीकरेंति ?
गोयमा ! पाणाइवाएणं जाव मिच्छादंसणसल्ले एवं खलु गोयमा ! जीवा संसारं आलीकरेति ॥
३८७. कहण्णं भंते! जीवा संसारं परित्तीकरेंति ? गोयमा ! पाणाइवायवेरमणेणं जाव मिच्छादंसणसल्लवेरमणेणं एवं खलु गोयमा ! जीवा संसारं परित्तीकरेंति ।
३८८. कहण्णं भंते ! जीवा संसारं दीहीकरेंति ?
गोयमा ! पाणाइवाएणं जाव मिच्छादंसणसल्ले - एवं खलु गोयमा ! जीवा संसारं दहीकरेंति ।
Jain Education International
नवमो उद्देसो नौवां उद्देशक
संस्कृत छाया
गुरु-लघु-पदम्
कथं भदन्त ! जीवाः गुरुकत्वं 'हव्वं' आगच्छन्ति ?
गौतम ! प्राणातिपातेन मृषावादेन अदत्तादानेन मैथुनेन परिग्रहेण क्रोध-मान-माया-लोभ-प्रेयो-दोष-कलह-अभ्याख्यान- पैशुन्य-परपरिवाद- अरतिरति-मायामृषा-मिथ्यादर्शन - शल्येन —— एवं खलु गौतम ! जीवाः गुरुत्वं 'हवं' आगच्छन्ति ।
गौतम ! प्राणातिपातविरमणेन मृषावाद - विरमणेन अदत्तादानविरमणेन मैथुन-विरमणेन परिग्रहविरमणेन क्रोध - मान-माया-लोभ-प्रेयो- दोष- कलह - अभ्याख्यान - पैशुन्य-परपरिवाद- अरतिरति मायामृषा-मिथ्यादर्शनशल्यविरमन एवं ख गौतम ! जीवाः लघुकत्वं
'हव्यं' आगच्छन्ति ।
कथं भदन्त ! जीवाः लघुकत्वं 'हव्वं' ३८५. भन्ते ! जीव लघुता को कैसे प्राप्त होते हैं ? आगच्छन्ति ?
गौतम ! प्राणातिपातविरमणेन यावन् मिथ्यादर्शनशल्यविरमणेन — एवं खलु गौतम ! जीवाः संसारं परीतीकुर्वन्ति ।
हिन्दी अनुवाद
कथं भदन्त ! जीवाः संसारं दीर्घीकुर्वन्ति ?
गुरु-लघु-पद
३८४. ' भन्ते ! जीव गुरुता को कैसे प्राप्त होते हैं ?
कथं भदन्त ! जीवाः संसारम् आकुली- ३८६. भन्ते ! जीव संसार को अपरिमित कैसे करते कुर्वन्ति ? हैं ? गौतम ! प्राणातिपातेन यावन् मिथ्यादर्शनशल्येन एवं खलु गौतम ! जीवाः संसारम्
गौतम ! प्राणातिपातेन यावन् मिथ्यादर्शनशल्येन — एवं खलु गौतम ! जीवाः संसारं दीर्घीकुर्वन्ति ।
गौतम ! प्राणातिपात, मृषावाद, अदत्तादान, मैथुन, परिग्रह, क्रोध, मान, माया, लोभ, प्रेय, दोष, कलह, अभ्याख्यान, पैशुन्य, परपरिवाद, अरतिरति, मायामृषा और मिथ्यादर्शनशल्य के द्वारा जीव गुरुता को प्राप्त होते हैं।
For Private & Personal Use Only
कथं भदन्त ! जीवाः संसारं परीतीकुर्वन्ति ? ३८७ भन्ते ! जीव संसार को परिमित कैसे करते हैं ?
गौतम ! प्राणातिपात, मृषावाद, अदत्तादान, मैथुन, परिग्रह, क्रोध, मान, माया, लोभ, प्रेय, दोष, कलह, अभ्याख्यान, पैशुन्य, परपरिवाद, अरतिरति मायामृषा और मिथ्यादर्शनशल्यइनके विरमण से जीव लघुता को प्राप्त होते हैं।
गौतम ! प्राणातिपात यावत् मिथ्यादर्शनशल्य के द्वारा जीव संसार को अपरिमित करते हैं।
गौतम ! प्राणातिपात यावत् मिथ्यादर्शनशल्य के विरमण से जीव संसार को परिमित करते हैं।
३८८. भन्ते ! जीव संसार को दीर्घकालिक कैसे करते हैं ?
गौतम ! प्राणातिपात यावत् मिथ्यादर्शनशल्य के द्वारा जीव संसार को दीर्घकालिक करते हैं।
www.jainelibrary.org