________________
श. १: उ.५: सू.२२५-२३३
२२५. इमीसे णं भंते ! रयणप्पभाए जाव छहं संघयणाणं असंघयणे वट्टमाणा नेरइया किं कोहोवउत्ता ? सत्तावीसं भंगा ॥
२२६. इमीसे णं भंते ! रयणप्पभाए जाव नेरइयाणं सरीरया किंसंठिया पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा भवधारणिज्जा य, उत्तरवेउब्विया य । तत्थ णं जेते भवधारणिजाते हुंडसंठिया पण्णत्ता, तत्य णं जेते उत्तरखेउब्विया ते वि हुंडसंठिया
पण्णता ॥
१. भवधारणीय
जीवन पर्यन्त रहने वाला शरीर ।
२२७. इमीसे णं भंते ! रयणप्पभाए जाव हुंडसंठाणे वट्टमाणा नेरइया किं कोहोवउत्ता ? सत्तावीसं भंगा ॥
२. उत्तरखैक्रिय
पूर्व वैक्रिय शरीर की अपेक्षा उत्तरकाल में निर्मित वैक्रिय शरीर ।
२२८. इमीसे णं भंते ! रयणप्पभाए जाव नेरइयाणं कति लेस्साओ पण्णत्ताओ ? गोयमा ! एगा काउलेस्सा पण्णत्ता ॥
२२६. इमीसे णं भंते ! रयणप्पभाए जाव काउलेस्साए वट्टमाणा नेरइया किं कोहोवत्ता ? सत्तावीसं भंगा ॥
२३०. इमीसे णं भंते ! रयणप्पभाए जाव नेरइया किं सम्मदिट्ठी ? मिच्छदिट्ठी ? सम्मामिच्छदिट्ठी ? तिण्णि वि।
२३१. इमीसे णं भंते ! रयणप्पभाए जाव सम्मदंसणे वट्टमाणा नेरइया किं कोहोबत्ता ? सत्तावीसं भंगा ॥
२३२. एवं मिच्छदंसणे वि ।।
२३३. सम्मामिच्छदंसणे असीतिभंगा ॥
११४
अस्यां भदन्त ! रत्नप्रभायां यावत् षण्णां संहननानाम् असंहनने वर्तमानाः नैरयिकाः किं क्रोधोपयुक्ताः ? सप्तविंशतिः भङ्गाः ।
Jain Education International
अस्यां भदन्त ! रत्नप्रभायां यावत् नैरयिकाणां शरीरकाणि किंसंस्थितानि प्रज्ञप्तानि ? गौतम ! द्विविधानि प्रज्ञप्तानि तद् यथाभवधारणीयानि च, उत्तरवैक्रियाणि च । तत्र यानि एतानि भवधारणीयानि तानि हुण्डसंस्थितानि प्रज्ञप्तानि । तत्र यानि एतानि उत्तरवैक्रियाणि तानि अपि हुण्डसंस्थितानि प्रज्ञप्तानि ।
भाष्य
अस्यां भदन्त ! रत्नप्रभायां यावत् हुण्डसंस्थाने वर्तमानाः नैरयिकाः किं क्रोधोपयुक्ताः ? सप्तविंशतिः भङ्गाः ।
३. हुण्ड संस्थान कुत्सित संस्थान
अस्यां भदन्त ! रत्नप्रभायां यावत् कापोतलेश्यायां वर्तमानाः नैरयिकाः किं क्रोधोपयुक्ताः ? सप्तविंशतिः भङ्गाः ।
अस्यां भदन्त ! रत्नप्रभायां यावत् नैरयिकाः किं सम्यग्दृष्टयः ? मिथ्यादृष्टयः ? सम्यग् - मिथ्यादृष्टयः ? योऽपि ।
अस्यां भदन्त ! रत्नप्रभायां यावत् नैरयिकाणां २२८. भन्ते ! इस रत्नप्रभा पृथ्वी यावत् नैरयिकों कति लेश्याः प्रज्ञप्ताः ? गौतम ! एका कापोतलेश्या प्रज्ञप्ता ।
के कितनी लेश्याएं प्रज्ञप्त हैं ? गौतम ! एक कापोत लेश्या प्रज्ञप्त है।
अस्यां भदन्त ! रत्नप्रभायां यावत् सम्यग्दर्शने वर्तमानाः नैरयिकाः किं क्रोधोपयुक्ताः ? सप्तविंशतिः भङ्गाः ।
एवं मिथ्यादर्शनेऽपि ।
भगवई २२५. भन्ते ! इस रत्नप्रभा पृथ्वी यावत् छह संहननों में से असंहनन - अवस्था में वर्तमान नैरयिक क्या क्रोधोपयुक्त होते हैं ? सत्ताईस भंग वक्तव्य हैं।
सम्यगमिथ्यादर्शने अशीतिः भङ्गाः ।
२२६. भन्ते ! इस रत्नप्रभा पृथ्वी यावत् नैरयिकों के शरीर किस संस्थान वाले प्रज्ञप्त हैं ? गौतम ! उनके शरीर दो प्रकार वाले प्रज्ञप्त हैं, जैसे—– १ . भवधारणीय' २. उत्तर- वैक्रिय' । जो भवधारणीय शरीर हैं, वे हुंड संस्था हैं। जो उत्तरवैक्रिय शरीर हैं, वे भी हुंड संस्थान वाले प्रज्ञप्त हैं।
For Private & Personal Use Only
२२७. भन्ते ! इस रत्नप्रभा पृथ्वी यावत् हुण्ड संस्थान में वर्तमान नैरयिक क्या क्रोधोपयुक्त होते हैं ? सत्ताईस भंग वक्तव्य हैं।
२२६. भन्ते ! इस रत्नप्रभा पृथ्वी यावत् कापोत
श्या में वर्तमान नैरयिक क्या क्रोधोपयुक्त होते है ? सत्ताईस भंग वक्तव्य हैं।
२३०. भन्ते ! इस रत्नप्रभा पृथ्वी यावत् नैरयिक क्या सम्यदृष्टि होते हैं ? मिथ्यादृष्टि होते हैं ? सम्यग्मिथ्यादृष्टि होते हैं ? वे तीनों ही होते हैं।
२३१. भन्ते ! इस रत्नप्रभा पृथ्वी यावत् सम्यग्दर्शन में वर्तमान नैरयिक क्या क्रोधोपयुक्त होते हैं ? सत्ताईस भंग वक्तव्य हैं।
२३२. इसी प्रकार मिथ्यादर्शन में वर्तमान नैरयिकों के भी सत्ताईस भंग वक्तव्य हैं।
२३३. सम्यगमिथ्यादर्शन में वर्तमान नैरयिकों के अस्सी भंग वक्तव्य हैं।
www.jainelibrary.org