________________
१६०
प्र०४ : स्त्रीपरिज्ञा : श्लो० ३५-४३
३५. जब वह भिक्षु पकड़ में आ जाता है"
तब उससे नौकर का काम कराती है- कद्द काटने के लिए चाकू ला । अच्छे फल ला।
३६. शाकभाजी पकाने के लिए लकड़ी
ला। उससे रात को प्रकाश भी हो जाएगा। मेरे पैर रचा।" आ, मेरी पीठ मल दे।
सूयगडो १ ३५. अह णं से होइ उवलद्धे
तो पेसेंति तहाभूएहि। अलाउच्छेयं पेहेहि
वग्गुफलाइं आहराहि त्ति।४। ३६. दारूणि सागपागाए
पज्जोओ वा भविस्सई राओ। पायाणि य मे रयावेहि
एहि य ता मे पट्टि उम्महे ।। ३७. वत्थाणि य मे पडिलेहेहि
अण्णं पाणमाहराहि त्ति। गंधं च रओहरणं च
कासवगं च समणुजाणाहि ।। ३८. अदु अंजणि अलंकारं
कुक्कययं मे पयच्छाहि । लोद्धं च लोद्धकुसुमं च
वेणुपलासियं च गुलियं च ७॥ ३६. कोठें तगरं अगरु च
संपिढें सह उसीरेणं । तेल्लं मुहे भिलिंगाय वेणुफलाइं सण्णिहाणाए।।
अथ सः भवति उपलब्धः, ततः प्रेषयन्ति तथाभूतैः । अलाबुच्छेदं
प्रेक्षस्व, वल्गुफलानि आहर इति ॥ दारूणि
शाकपाकाय, प्रद्योतो वा भविष्यति रात्रौ। पादौ च मे रञ्जय, एहि च तावत् मे पृष्ठिं उन्मर्दय ॥ वस्त्राणि च मे प्रतिलिख अन्नं पानं आहर इति । गन्धं च रजोहरणं च, काश्यपं च समनुजानीहि ॥ अथ अञ्जनी अलंकारं, 'कुक्कययं' में प्रयच्छ । लोध्र च लोध्रकुसुमं च, 'वेणुपलासियं' च गुटिकां च ॥ कोष्ठं तगरं अगरु च, संपृष्टं सह उशीरेण । तैलं मुखे 'भिलिंगाय', वेणुफलानि । सन्निधानाय ।
३७. मेरे वस्त्रों को देख (ये फट गए हैं,
नए वस्त्र ला)। अन्न-पान ले आ। सुगंध चूर्ण और कूची ला। बाल
काटने के लिए नाई को बुला। ३८. अजनदानी," आभूषण" और तुंब
वीणा"ला। लोध, लोध के फूल, बांसुरी" और (औषध की) गुटिका"
ला। ३६. कूठ, तगर, अगर," खस के साथ
पीसा हुआ चूर्ण, मुंह पर मलने के लिए" तेल" तथा वस्त्र आदि रखने के लिए बांस की पिटारी" ला ।
४०. णंदीचुण्णगाइं पाहराहि
छत्तोवाहणं च जाणाहि। सत्थं च सूवच्छेयाए आणीलं च वत्थं रावेहि ।।
नन्दीचर्णकानि प्राहर, छत्रोपानहं च जानीहि । शस्त्रं च सूपच्छेदाय, आनीलं च वस्त्रं रञ्जय ॥
४०. (होठों को मुलायम करने के लिए)
नदी चूर्ण," छत्ता और जूते ला। भाजी" छीलने के लिए छुरी ला। वस्त्र को हल्के नीले रंग से रंगा दे ।
४१. सुणि च सागपागाए
आमलगाइं दगाहरणं च। तिलगकररांग अंजणसलागं घिसु मे विहुयणं विजाणाहि ॥१०॥
'सुफणि' च शाकपाकाय, आमलकानि दकाहरणं च। तिलककरणी अञ्जनशलाका, ग्रीष्मे मे विधुवनं विजानीहि ।।
४१. शाक पकाने के लिए तपेली,
आंवलें, कलश, तिलककरनी, अंजनशलाकार तथा गरमी के लिए पंखा ला।
संदशकं च 'फणिह' च, 'सीहलिपासगं' च आनय । आदर्शकं च प्रयच्छ, दन्तप्रक्षालनं
प्रवेशय॥
४२. (नाक के केशों को उखाड़ने के लिए)
संदशक, कंघी" और केश-कंकण'५ ला। दर्पण दे और दतवनला ।
४२. संडासगं च फणिहं च
सीहलिपासगं च आणाहि। आयंसगं च पयच्छाहि दंतपक्खालणं पवेसेहि ॥११॥ ४३. पूयफलं तंबोलं च
सूई-सुत्तगं च जाणाहि । कोसं च मोयमेहाए सुप्पुक्खल-मुसल-खारगलणं च ।१२
पूगफलं ताम्बूलं च, सूचि-सूत्रक च जानीहि । कोशं च 'मोयमेहाय', सूपोदूखलमशलक्षारगालनकञ्च ॥
४३. सुपारी, पान, सूई, धागा, मूत्र के लिए पात्र,०८ सूप, ओखली, मुसल और सज्जी गलाने का बर्तन ला ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org