________________
समवाओं
६. सत्तरसविहे मरणे पण्णत्ते, तं जहा - आवीईमरणे ओहिमरणे आयंतियमरणे वलायमरणे वसट्टमरणे अंतोसल्लम रणे तब्भवमरणे बालमरणे पंडितमरणे बालपंडितमरणे छउमत्थमरणे केवलिमरणे वेहासमरणे गिद्धपट्टमरणे भत्तपच्चक्खाणमरणे इंगिणिमरणे पाओवगमणमरणे |
१०. सुहुमसंपराए णं भगवं सुहुमसंपरायभावे वट्टमाणे सत्तरस कम्मपगडीओ णिबंधति, तं जहाआभिणि बोहियणाणावरणे सुणाणावर
ओहिणाणावरणे
मणपज्जवणाणावरणे
केवलणाणावर
चक्खदंसणावर
अक्खुणावर
ओही सावरणे केवलदंसणावरणे
सायावेयणिज्जं
जसोकित्तिनामं
उच्चागोयं
दाणंतरायं
लाभंतरायं
भोगंतराय
उवभोगंतरायं
वीरिअनंतरायं ।
११. इमोसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं सत्तरस पलिओ माई ठिई पण्णत्ता ।
१२. पंचमाए पुढवीए नेरइयाणं उक्कोसेणं सत्तरस सागरोवमाई ठिई पण्णत्ता ।
१३. छट्टीए पुढवीए नेरइयाणं जहणणेणं सागरोवमाई
सत्तरस
ठिई
पण्णत्ता ।
Jain Education International
६६
सप्तदशविधं मरणं प्रज्ञप्तम्, तद्यथाआवीचिमरणं अवधिमरणं आत्यन्तिकमरणं वलन्मरणं वशार्त्तमरणं श्रन्तःशत्यमरणं तद्भवमरणं बालमरणं पण्डितमरणं बलपण्डितमरणं छद्मस्थमरणं केवलिमरणं वैहायसमरणं गृद्धस्पृष्टमरणं भक्तप्रत्याख्यानमरणं इंगिनीमरणं प्रायोपगमनमरणम् ।
सूक्ष्मसम्परायः भगवान् सूक्ष्मसंपरायभावे वर्तमानः सप्तदश कर्मप्रकृतीः निबध्नाति तद्यथाआभिनिबोधिकज्ञानावरणं श्रुतज्ञानावरणं
अवधिज्ञानावरणं
मनः पर्यवज्ञानावरणं
केवलज्ञानावरणं
चक्षुर्दर्शनावरणं
अचक्षुर्दर्शनावरणं
अवधिदर्शनावरणं
केवलदर्शनावरणं
सात वेदनीयं
यशः कीर्त्तिनाम
उच्चगोत्रं
दानान्तरायं
लाभान्तरायं
भोगान्तरायं
उपभोगान्तरायं
वीर्यान्तरायम् ।
अस्यां रत्नप्रभायां पृथिव्यां अस्ति एकेषां नैरयिकाणां सप्तदश पल्योपमानि स्थितिः प्रज्ञप्ता ।
पञ्चम्यां पृथिव्यां नैरयिकाणा मुत्कर्षेण सप्तदश सागरोपमाणि स्थितिः
प्रज्ञप्ता ।
षष्ठ्यां पृथिव्यां नैरयिकाणां जघन्येन सप्तदश सागरोपमाणि स्थितिः प्रज्ञप्ता ।
For Private & Personal Use Only
समवाय १७ : सू० ६-१३
६. मरण सतरह प्रकार का है, जैसे
१. आवीचिमरण, २. अवधिमरण, ३. आत्यन्तिकमरण, ४. वलाय ( वलन् ) मरण, ५. वशार्तमरण, ६. अन्तः शल्यमरण, ७. तद्भवमरण, ८. बालमरण, ६. पंडितमरण, १०. बालपंडितमरण, ११. छद्मस्थमरण, १२. केवलीमरण १३. वैहायसमरण, १४. गृद्धस्पृष्ट [गृद्धपृष्ठ ] मरण, १५. भक्तप्रत्याख्यान - मरण, १६. इंगिनीमरण १७. प्रायोपगमनमरण ।
१०. सूक्ष्मसंपराय मुनि सूक्ष्मसंपराय भाव में वर्तन करता हुआ सतरह कर्म प्रकृतियों का बन्ध करता है, ' जैसे -
१. आभिनिबोधिकज्ञानावरण
२. श्रुतज्ञानावरण
३. अवधिज्ञानावरण
४. मनः पर्यवज्ञानावरण
५. केवलज्ञानावरण
६. चक्षुदर्शनावरण
७. अचक्षुदर्शनावरण
८. अवधिदर्शनावरण
६. केवलदर्शनावरण
१०. सातावेदनीय
११. यशः कीर्त्तिनाम
१२. उच्चगोत्र
१३. दानान्तराय
१४. लाभान्तराय
१५. भोगान्तराय
१६. उपभोगान्तराय
१७. वीर्यान्तराय ।
११. इस रत्नप्रभा पृथ्वी के कुछ नैरयिकों की स्थिति सतरह पत्योपम की है।
१२. पाचवीं पृथ्वी के नैरयिकों की उत्कृष्ट स्थिति सतरह सागरोपम की है ।
१३. छठी पृथ्वी के नैरयिकों की जघन्य स्थिति सतरह सागरोपम की है ।
www.jainelibrary.org