________________
चउत्थं पाहुडं
तावक्खेत्तसंठिती पण्णत्ता--एगे एवभाहंसु १० ‘एवं उज्जाणसंठिता" ११ निज्जाणसंठिता १२ एग तो निसहसंठिता १३ दुहतो निसहसंठिता १४ सेयणगसंठिता---एगे एवमाहंसु १५ एगे पुण एवमासुता सेणगपट्ठसंठिता तावक्खेत्तसंठिती पण्णत्ता -एगे एवमासु १६ वयं पुण एवं वदामो ता उड्डीमुहकलंबुयापुप्फसंठिता तावक्खेत्तसंठिती पण्णत्ता -.. अंतो संकुया' बाहिं वित्थडा, अंतो वट्टा बाहिं पिहुला', अंतो अंकमुहसंठिता बाहिं सत्थीमुहसंठिता, उभओ पासेणं तीसे दुवे बाहाओ अवट्ठियाओ भवंति पणयालीसंपणयालीसं जोयणसहस्साई आयामेणं, 'दुवे य गं तीसे" बाहाओ अणवट्रियाओ भवंति, तं जहा सव्वब्भतरिया चेव बाहा सव्वबाहिरिया चेव बाहा॥
४. तत्थ को हेतूति वएज्जा ? ता' अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वभंतराए जाव परिक्खेवेणं. ता जया णं सूरिए सबभंतरं मंडलं उवसंकमित्ता चारं चरइ नया णं उड्डीमुहकलंबुयापुष्फसंठिता तावक्खेत्तसंठिती आहिताति वएज्जा, अंतो संकुया वाहिं वित्थडा, अंगो वट्टा वाहिं पिहुला", अंतो अंकमुहसंठिया बाहि सत्थीमुहसंठिता, उभओ" पासेणं नीसे' दुवे बाहाओ अवट्ठियाओ भवंति पणथालीसं-पणयालीसं जोयणसहस्साई आयामेणं, दुवे य णं तीसे बाहाओ अणवट्ठियाओ भवंति, तं जहा--- सव्वब्भतरिया चेव बाहा सव्वबाहिरिया चेव बाहा।। तीसे णं सबभंतरिया बाहा मंदरपव्वयंतेणं नव जोयणसहस्साई चत्तारि य छलसीए जोयणसए नव य दसभागे जोयणस्स परिक्खेवेणं आहिताति वएज्जा। 'ता सेणं परिक्खेवविसेसे कतो आहितेति वएज्जा ? ता जे गए मंदरस्स पब्वयस्स 'परिक्खेवे, तं'१५ परिक्खेवं तिहि गुणेत्ता दसहि छेत्ता दसहिं भागे हीरमाणे, एस णं परिक्खेवविसेसे आहितेति वएज्जा। तीसे णं सव्वबाहिरिया बाहा लवणसमुइंतेणं चउणउति जोयणसहस्साइं अट्ठ य अट्ठसठे जोयणसए चत्तारि य दसभागे जोयणस्स परिक्खेवेणं आहिताति
१. 'ट,व' प्रत्योः किञ्चिद् विस्तृतः पाठो विद्यते 'बाहिं सत्थियमहसंठियत्ति' पाठो लभ्यते। ----'ता उज्जाणसंठिया णं तावखेत्ता । एवं सगडुद्धीमुह° (जंबुद्दीवपण्णत्ती ७.३१)। सर्वत्रापि। द्वयोरपि वृत्त्योः पूर्णः पाठो ५. पासिं (ट,व)। विद्यते। सूर्यप्रज्ञप्तिवृत्ती ‘पण्णत्ता' इति ६. तीसे णं दुवे (ट,व)। पदमस्ति, चन्द्रप्रज्ञप्तिवृत्तो तस्य स्थाने ७. के (क)। 'आहियत्ति वएज्जा' इति पाठो विद्यते । ८. ताव (क); तो (व)। २. संकुडा (क,ग,ध,ट,व); जम्बूद्वीपप्रज्ञप्तौ १. संकुडा (क,ग,घ,ट,व)।
(७१३१) संकुया' इति पाठः स्वीकृतोस्ति । १०. पिधुला (ग,ध)। द्वयोरपि वृत्त्योः “संकुचा संकुचिता' इति ११. दुहतो (ग)। व्याख्यातमस्ति, तेन 'संकुया' इति पाठो मुले १२. सं० पा०—तीसे तहेव जाव सम्बबाहिरिया। स्वीकृतः ।
१३. चुलसीए (ट)। ३. पिधुला (क), पुहुलो (ट)।
१४. तीसे (ग,घ,ट,व)। ४. सत्थिमुहसंठिया (ट); चन्द्रप्रज्ञप्तिवृत्तौ १५. परिक्वेवे णं (ग,ध)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org