________________
चउत्थं पाहुडं
१. ता कहं ते सेयताए संठिती आहिताति वएज्जा ? तत्थ खलु इमा दुविधा संठिती पण्णत्ता, त जहा -चंदिमसूरियसंठिती य तावक्खेत्तसंठिती य ।।
२. ता कहं ते चंदिमसूरियसंठिती आहिताति वएज्जा ? तत्थ खलु इमाओ सोलस पडिवत्तीओ पण्णत्ताओ। तत्थेगे एवमाहंसु ता समचउरंससंठिता चंदिमसूरियसंठिती पण्णत्ता'---एगे एवमासु १ एगे पुण एवमाहंसु · ता विसमचउरंससंठिता चंदिमसूरियसंठिती पणत्ता - -एगे एवमाहंसू २ एवं समचउक्कोणसंठिला ३ विसमचउक्कोणसंठिता ४ समचक्कवालसंठिता ५ विसमचक्कवालसंठिता ६ चक्कद्धचक्कवालसंठिता चंदिमसूरियसंठिती पण्णत्ता ---एगे एवमासु ७ एगे पुण एवमाहंसु ता छत्तागारसंठिता चंदिमसूरियसंठिती पण्णत्ता एगे एवमासु ८ एवं गेहसंठिता ६ गेहावणसंठिता १० पासादसंठिता ११ गोपुरसंठिता १२ पेच्छाघरसंठिता १३ वलभीसंठिता १४ हम्मियतलसंठिता १५ एगे पुण एवमाहंसु · ता वालग्गपोतियासंठिता चंदिमसूरियसंठिती पण्णत्ता -~-एगे एवमाहंसु १६ तत्थ जेते एबमाहंसुः-- ता समचउरंससंठिता चंदिमसूरियसंठिती पणत्ता, एतेणं नएणं नेयव्वं नो चेव णं इतरेहिं ।।
३. ता कहं ते तावक्खेत्तसंठिती आहिताति वएज्जा ? तत्थ खलु इमाओ सोलस पडिवत्तीओ पण्णत्ताओ। तत्थेगे एवमाहंसुः ता गेहसंठिता तावक्खेत्तसंठिती पण्णत्ता' 'एवं जाव वालग्गपोतियासंठिता'" तावक्खेत्तसंठिती पण्णत्ता---एगे एवमासु ८ एगे पूण एवमाहंसु--ता जस्संठिते ५ जंबुद्दीवे दीवे तस्संठिता तावक्खेत्तसंठिती पण्णत्ताएगे एवमाहंसु ६ 'एगे पुण एवमाहंसुर-ता जस्संठिते भारहे वासे तस्संठिता १. सेयाए (ग); सेयाते (ट,व)।
८. गेहागारसंठिया (ट,व) ! २. कधं (क,ग)।
___६. आयिाति वएज्जा (ट,व,चंचू) सर्वत्र । ३. आहिताति वदेज्जा (ट,व); आहियत्ति १०. एवं ताओ चेव अपडिवत्तीओ णेयवाओ वएज्जा (चंवृ) सर्वत्र ।
जाव ता वालग्गपोतियाठिया (ट,व,चंय! ४. एवं एनेणं अभिलावेणं (ट,व) ।
११. जस्संठिए णं (ट,व); 'ण' इति वाक्यालङ्कारे ५. द्वयोरपि वृत्त्योः पूर्णः पाठो लभ्यते ।
(चं)। ६. गेहागारसंठिता (ट,व)।
१२. एवं एएणं अभिलावणं (ट,व,चंद)। ७. हम्मियनवसंठिता (ग,घ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org