________________
सूरपण्णत्ती बुद्धतेणं मुयति, मुद्धतेणं गिहित्ता मुद्धतेणं मुयति, वामभुयंतेणं गिण्हित्ता वामभुयंतेणं मुयति, वामभुयंतेणं गिहित्ता दाहिणभुयंतेणं मुयति, दाहिणभुयंतेणं गिण्हित्ता वामभुयंतेणं मुयति, दाहिणभुयंतेणं गिण्हित्ता दाहिणभुयंतेणं मुयति । तत्थ जेते एवमाहंसु--- ताणत्थि णं से राहू देवे, जे णं चंदं वा सूरं वा गेण्हति, ते एवमाहंसु तत्थ णं इमे पण्णरस कसिणपोग्गला पण्णत्ता, तं जहाः सिंघाडए जडिलए खरए खतए अंजणे खंजणे सीतले हिमसीतले केलासे अरुणाभे परिज्जए णभसूरए कविलए पिंगलए राह। ता जया णं एते पण्णरस कसिणा पोग्गला सया चंदस्स वा सूरस्स वा लेसाणुबद्धचारिणो भवंति तया णं माणुसलोयंसि माणुसा एवं वदंति एवं खलु राहू चंदं वा सूरं वा गेण्हति । ना जया णं एते पण्णरस कसिणा पोग्गला णो सया चंदस्स वा सूरस्स वा लेसाणबद्धचारिणो भवंति, णो खलु तया णं माणुसलोयम्मि मणुस्सा एवं वदंति -एवं खलु राहू चंदं वा सूरं वा गेण्हनि - एगे एवमाहंसु। वयं पुण एवं वदामो ता राहू णं देवे महिड्डिए महाजुतीए महाबले महाजसे महाणुभावे वरवत्थधरे वरमल्लधरे' वराभणधारी। राहुस्स णं देवस्स णव णामधेज्जा पण्णत्ता, तं जहा ...सिंघाडए डिलए खतए खरए दद्दरे मगरे मच्छे कच्छभे कण्हसप्पे।। ता राहस्स णं देवस्स विमाणा पंचवण्णा पण्णता, तं जहा ...किण्हा णीला लोहिता हालिद्दा सक्किला। अत्थि कालए राहुविमाणे खंजणवण्णाभे पण्णत्ते, अत्थि गीलए राहुविमाणे लाउयवण्णाभे पण्णत्ते, अत्थि लोहिए राहुविमाणे मंजिट्ठावण्णाभे पण्णत्ते, अत्थि पीतए' राहविमाणे हालिद्दवण्णाभे पण्णत्ते, अस्थि सुक्किल ए राहुविमाणे भासरासिवण्णाभे पण्णत्ते। ता जया णं राहदेवे आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स वा सुरस्स वा लेस्सं पुरथिमेणं आवरित्ता पच्चत्यिमेणं बीतीवयति तया णं पुरत्थिमेणं चंदे वा सुरे वा उवदंसेति, पच्चत्थिमेणं राहू । जया णं राहुदेवे आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणेणं आवरित्ता उत्तरेणं वीतीवयति तया णं दाहिणणं चंदे वा सूरे वा उवदंसेति, उत्तरेणं राहू । एतेणं अभिलावेणं पच्चत्थिमेणं आवरित्ता पुरथिमेणं वीतीवयति, उत्तरेणं आवरित्ता दाहिणेणं वीतीवयति । जया णं राहू देवे आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणपुरस्थिमेणं आवरित्ता उत्तरपच्चत्थिमेणं वीतीवयति तया णं दाहिणपुरथिमेणं चंदे वा सूरे वा उवदंसेति, उत्तरपच्चत्थिमेणं राहू । जया णं राह देवे आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणपच्चत्थिमेणं आवरित्ता उत्तरपुरस्थिमेणं वीतीवयति तया णं दाहिणपच्चत्थिमेणं चंदे वा सूरे वा उवदंसेति, उत्तरपुरस्थिमेणं राहू। एतेणं अभिलावेणं उत्तरपच्चत्थिमेणं आवरेत्ता दाहिणपुरस्थिमेणं वीतीवयति, उत्तरपुरस्थिमेणं आवरेता दाहिणपच्चत्थिमेणं वीतीवयति । ता जया णं राहू देवे आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे
३. हालिद्दए (क,ग,घ)।
१. सता (क,ग,घ,ट,व) । २. सं० पा०. वरवत्थधरे जाव बराभरणधारी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org