________________
वीसइमं पाहुडं
६६३ ३८. ता देवे णं दीवे केवतिया चंदा पभासेंसु वा पुच्छा तहेव ! ता देवे णं दीवे असंखेज्जा चंदा पभासेंसु वा जाव असंखेज्जाओ तारागणकोडिकोडीओ सोभं सोभेसु वा सोभेति वा सोभेस्संति वा । एवं देवोदे समुद्दे । णागे दीवे णागोदे समुद्दे। जक्खे दीवे जक्खोदे समुद्दे । भूते दीवे भूतोदे समुद्दे । सयंभुरमणे दीवे सयंभुरमणे समुद्दे । सव्वे देवदीवसरिसा॥
वीसइमं पाहुडं
१. ता कहं ते अणुभावे आहितेति वदेज्जा? तत्थ खलु इमाओ दो पडिवत्तीओ पण्णत्ताओ । तत्थेगे एवमाहंसु –ता चंदिमसूरिया णं णो जीवा अजीवा, णो घणा झसिरा', णो वरबोंदिधरा' कलेवरा, णत्थि णं तेसिं उट्टाणेति वा कम्मेति वा बलेति वा वीरिएति वा पुरिसक्कारपरक्कमेति वा, ते णो विज्ज लवंति णो असणि लवंति णो थणितं लवंति । अहे' णं बादरे वाउकाए संमुच्छति, संमुच्छित्ता विज्जुपि लवंति असगिपि लवंति थणितंपि लवंति-.एगे एवमाहंसु १ एगे पुण एवमाहंसु---ता चंदिमसूरिया णं जीवा णो अजीवा, घणा णो झुसिरा, वरबोंदिधरा णो कलेवरा, अत्थि णं तेसिं उट्ठाणेति वा कम्मेति वा बलेति वा वीरिएति वा पुरिसक्कारपरक्कमेति बा, ते विज्जुपि लवंति असणिपि लवंति थणितंपि लवंति–एगे एक्माहंसु २। वयं पुण एवं वदामो-ता चंदिमसूरिया णं देवा महिड्डिया •महाजुतीया महाबला महाजसा महासोक्खा महाणुभावा वरवत्थधरा वरमल्लधरा वराभरणधारी अवोच्छित्तिणयदयाए अण्णे चयंति अण्णे उववज्जति' ।।
२. ता कहं ते राहुकम्मे आहितेति वदेज्जा ? तत्थ खलु इमाओ दो पडिवत्तीओ पण्णत्ताओ। तत्थेगे एवमाहंस-ता अत्थि णं से राह देवे, जेणं चंदं वा सरं वा गेण्डति-पगे एवमाहंसु १ एगे पुण एवमाहंसु---ता णत्थि णं से राहू देवे, जे णं चंदं वा सूरं वा गेण्हति -एगे एवमाहंसु २ तत्थ जेते एवमाहंसुः–ता अत्थि णं से राहू देवे, जे णं चंदं वा सूरं वा गेण्हति, ते एवमाहंसु--ता राहू णं देवे चंदं वा सूरं वा गेण्हमाणे बुद्धतेणं गिण्हित्ता बुद्धतेणं मुयति, बुद्धतेणं गिम्हित्ता मुद्धतेणं मुयति, मुद्धतेणं गिण्हित्ता १. झूसियारा (ट)।
महासुक्खा (ट); महेसक्खा (व) यावत्कर२. बादरबोंदिधरा (क); बादरबुंदधरा (ग,घ); णात् 'महज्जुइया महबला महाजसा - वायरवोदिधरा (ट); वादरवोदिधरा (व)। महेसक्खा ' इति द्रष्टव्यं......"तथा महेश इति ३. अघो (क)!
महान् ईश:-ईश्वर इत्याख्या येषां ते महे४. बादरबुदिधरा (क,ग,घ); वादरबोंदेधरा शाख्याः, क्वचित् महासोक्खा इति पाठः, तत्र (ट); वादरवोंदियरा (व)।
महत् सौख्यं येषां ते महासौख्याः (सूव)। ५. सं० पा.----महिड्ढिया जाव महाणुभावा। ६. उववज्जति आहितेति वदेज्जा (ट,व)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org