________________
एगूणवीसइमं पाहुडं
२३. ता' अंतो मणुस्सखेत्ते जे चंदिम-सूरिय-गहगण-णक्खत्त-तारारूवा ते णं देवा किं उड्डोववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा चारट्ठितिया गतिरतिया गतिसमावण्णगा? ता ते णं देवा णो उड्डोववण्णगा णो कप्पोववण्णगा, विमाणोववण्णगा चारोववण्णगा, णो चारद्वितिया गतिरतिया गतिसमावण्णगा उड्डीमुहकलंबुयापुप्फसंठाणसंठितेहिं जोयणसाहस्सिएहिं तावक्खेत्तेहिं साहस्सियाहिं 'बाहिराहिं वेउब्बियाहि" परिसाहिं महताहतणट्ट-गीय - वाइय-तंती- तल-ताल-तुडिय-घण-मुइंग-पडुप्पवाइयरवेणं महता उक्कुटिसीहणाद'-बोलकलकलरवेणं अच्छं पव्वतरायं पदाहिणावत्तमंडल चारं मेरु अणुपरियटुंति ॥
२४. ता तेसि णं देवाणं जाधे इंदे चयति से कधमियाणि पकरेंति ? ता चत्तारि पंच सामाणियदेवा तं ठाणं उवसंपज्जित्ताणं विहरंति जावण्णे तत्थ इंदे उववणे भवति ॥
२५. ता इंदट्ठाणे णं केवतिएणं कालेणं विरहिते पण्णत्ते ? ता जहण्णेणं इक्कं समयं, उक्कोसेणं छम्मासे ।।
२६. ता बहिता णं माणुस्सक्खेत्तस्स जे चंदिम-सूरिय-गह 'गण-णक्खत्त- तारारूवा ते णं देवा कि उड्डोववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारद्वितिया गतिरतिया गतिसमावण्णगा? ता ते णं देवा णो उड्डोववण्णगा णो कप्पोववण्णगा विमाणोववण्णगाणो चारोववष्णगा, चारद्वितिया, णो गतिरतिया णो गतिसमावण्णगा पक्किगसंठाणसंठितेहि जोयणसयसाहस्सिएहि तावक्खेत्तेहिं सयसाहस्सियाहिं बाहिराहिं वेउव्वियाहिं परिसाहि महताहतणट्ट-गीय-वाइय- तंती-तल-ताल-तुडिय-घण-मुइंग-पड़प्पवायइ°रवेणं दिव्वाइं भोगभोगाई भुंजमाणा विहरंति, सुहलेसा मंदलेसा मंदायवलेसा चित्तंतरलेसा अण्णोण्णसमोगाढाहिं लेसाहिं कूडा इव ठाणठिता ते पदेसे सव्वतो समंता ओभासंति उज्जोति सवेंति पभाति ॥
२७. ता तेसि णं देवाणं जाहे इंदे चयति से कहमियाणि पकरेंति ? ता' चत्तारि पंच सामाणियदेवा तं ठाणं तहेव जाव छम्मासे ॥
२८. ता पुक्खरवरं णं दीवं पुक्खरोदे णाम समुद्दे वट्टे वलयागारसंठाणसंठिते सव्वतो' १. अतः प्रारभ्य 'जाव छम्मासे' इति पर्यन्त: ५. सं० पा०----वाइय जाव रवेणं । (सूत्र २३-२७) आलापक: चन्द्रप्रज्ञप्ते: 'ट,व' ६. ता जाव (क,ग,घ)। संकेतितयोद्धयोरपि प्रत्यो स्ति ! चन्द्रप्रज्ञप्ति- ७. अतः चन्द्रप्रज्ञप्तेः 'ट,व' संकेतितप्रत्योः भिन्ना वृत्तावपि अस्य आलापकस्य उपलब्धेविरलता
वाचना विद्यते--ता पुक्खर णं दीवं पुक्खरोदे प्रतिपादितास्ति-इहान्यान्यपि सूत्राणि
वा णामं समुद्दे बट्टे वलया जाव चिट्ठति । प्रविरलपुस्तकेषु दृश्यन्ते न सर्वेषु पुस्तकेषु, एवं विवखंभो परिवखेवो जोतिसं च ततस्तान्यपि विनेयजनानुग्रहाय दयन्ते । भाणियव्वं जहा जीवाभिगमे जाव सयंभुरमणे । २. वेउब्वियाहिं बाहिराहि (०७५५) । चन्द्रप्रज्ञप्तिवृत्तावपि एष एव पाठो ३. उक्कट्ठि (ग,घ)।
व्याख्यातोस्ति। ४. सं० पा०--- गह जाव तारारूवा।
८. सं० पा०-सव्व जाव चिट्ठति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org