________________
सूरपण्णत्ती
पण्णरसइभागेण य, चंदं पण्णरसमेव तं वरति । पण्णरसइभागेण य, पुणोवि तं चेव वक्कमति ॥१६॥ एवं वति चंदो, परिहाणी एव' होइ चंदस्स । कालो वा जोण्हो वा, एयणुभावेण चंदस्स ॥२०॥ अंतो मणुस्सखेत्ते, हवंति चारोवगा तु उववण्णा । पंचविहा जोतिसिया, चंदा सूरा गहगणा य ।।२१।। तेण परं जे सेसा, चंदादिच्चगहतारणक्खत्ता। णत्थि गई णवि चारो, अव द्विता ते मुणेयव्वा ॥२२॥ एवं जंबुद्दीवे, दुगुणा लवणे चउग्गुणा हुंति । लावणगा य तिगुणिता, ससिसूरा धायईसंडे ।।२३।। दो चंदा इह दीवे, चत्तारि य सायरे लवणतोए। धायइसंडे दीवे, बारस चंदा य सूरा य ॥२४॥ धायइसंडप्पभिति, उद्दिट्ठा तिगुणिता भवे चंदा। आदिल्लचंदसहिता, अणंतराणंतरे खेत्ते ॥२५॥ रिक्खग्गहतारग्गं, दीवसमुद्दे जतिच्छसी गाउं । तस्स ससीहिं गुणितं', रिक्खग्गहतारगम्गं तु ॥२६।। बहिता' तु माणुसणगस्स, चंदसूराणवद्विता जोआ। चंदा अभीइजुत्ता, सूरा पुण हुंति पुस्सेहिं ॥२७॥ चंदातो सूरस्स य, सूरा चंदस्स अंतरं होई। पण्णाससहस्साइं, तु जोयणाणं अणूणाई ॥२८॥ सूरस्स य सूरस्स य, ससिणो ससिणो य अंतरं होइ। बाहिं तु माणुसणगस्स, जोयणाणं सतसहस्सं ॥२६॥ सूरंतरिया चंदा, चंदंतरिया य दिणयरा दित्ता। चित्तंतरलेसागा, सुहलेसा मंदलेसा य ॥३०॥ अट्ठासीर्ति च गहा, अट्ठावीसं च हुँति णक्खत्ता। एगससीपरिवारो, एत्तो ताराण वोच्छामि ॥३१॥ छावट्ठिसहस्साइं, णव चेव सताइं पंचसतराई। एगससीपरिवारो, तारागणकोडिकोडीणं ॥३२॥
१. अत्र छन्दोदृष्टया अनुस्वारलोपो दृश्यते ! २. एवणुभावेण (ग,घ)। ३. तिगुणियं (ग,घ)। ४. जीवाजीवाभिगमे (३१८३८) एषा गाथा
अंतिमा विद्यते। ५. द्वयोरपि वृत्त्योः 'तेया' इति पाठो व्याख्यातो
दृश्यते--- बहिश्चन्द्रसूर्याणां तेजांसि अवस्थितानि भवन्ति, किमुक्तं भवति ? सूर्याः सदैवानत्युष्णतेजसो न तु जावचिदपि मनुष्यलोके ग्रीष्मकाल इवात्युष्णतेजसः, चन्द्रमसोपि सर्वदेवानतिशीतलेश्याका नतु कदाचनाप्यन्तम. नुष्यक्षेत्रस्य शिशिरकाल इवातिशीततेजसः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org