________________
अट्ठारसमं पाहुडं
१. ता कहं ते उच्चत्ते आहितेति वदेज्जा ? तत्थ खलु इमाओ पणवीस' पडिवत्तीओ पण्णताओ। तत्थेगे एवमाहंसु ता एग जोयणसहस्सं सूरे उड्ढं उच्चत्तेणं, दिवड्ढं चंदे-- एगे एवमाहंसु १ एगे पुण एवमाहंसु ता दो जोयणसहस्साइं सूरे उड्ढे उच्चत्तेणं, अदाइज्जाइ चर्द एग एवमाहमु २ एगे पूण एवमाहसु तातिण्ण जोयणसहस्साइ सूरे उड्ढं उच्चत्तेणं, अद्धाई चंदे -एगे एवमाहंमु ३ एगे पुण एवमाहंसु-ता चत्तारि जोयणसहस्पाई मूरे उड्दं उच्चत्तेणं, अपंचमाइं वंदे ..एगे एवगाहंसु ४ एगे पुण एवमाहंसु-ता पंच जोयशसहस्साई सूरे उड्ढं उच्चत्तेणं, अद्धलाई चंदे एगे एवमाहंसु ५ एगे पुण एवमाहंमु ...ता छ जोपणसहस्साई सूरे उड्ढं उच्चशेणं, अद्धसत्तमाई चंदे एगे एवमाहंसु ६ एगे पुप एवमासु ता सत्त जोयणसहस्साई सूरे उड्ढ़ उच्चत्तेणं, अट्ठमाई चंदे - एगे एवमाहंसु ७ एगे पुण एवमाहंसु ता अट्ट जोयणसहस्साई सूरे उड्ढं उच्चत्तेणं, अद्धणवमाई चंदे - एगे एवमासु ८ एगे पुण एवमाहंसु- ता णव जोयणसहस्साई सूरे उड्ढं उच्चत्तेणं, अद्धदसमाई चंदे एगे एवमाहंसु ६ एगे पुण एवमाहंसु-- ता दस जोयणसहस्साई सूरे उडढं उच्चत्तेण, अदएककारस चंदे एगे एवमाहंस १० एगे पूण एवमाहंसता एक्कारस जोयणसहस्साई सूरे उड्डं उच्चत्तेणं, अवारस चंदे ११ एतेणं अभिलावेणं णेतव्वं-बारस सूरे अद्धतेरस चंदे १२ तेन्स सूरे, अद्रचोद्दस चंदे १३ चोद्दस सूरे, अद्धपण्णरस चंदे १४ पण्णरस सूरे, अमोलस चंदे १५ सोलस सूरे, अद्धसत्तररा चंदे १६ सत्तरस सूरे, अद्धअट्ठारस चंदे १७ अट्टारम सूरे, अद्धएकोणबीसं चंदे १८ एकोणवीसं सूरे, अद्धवीसं चंदे १६ वीसं सूरे, अखएक कवीसं चंदे २० एकरवीसं सुरे, अद्धवावीसं चंदे २१ बावीसं सूरे, अद्धतेवीसं चंदे २२ तेवीस सूरे, अद्धचउवीसं चंदे २३ चउवीसं सूरे, अद्धपणवीसं चंदेएगे एदमासु २४ एगे पुण एवमाहंसु ता पणवीसं जोयणसहस्साई सूरे उड्ढं उच्चत्तेणं, अद्धछन्वीसं चंदे एगे एवमासु २५
१. पणुवीसं (ग, थ,); चिदीरां (ट)। २. अत: 'ट,व' प्रमोर्वृत्त्यावर संक्षिप्तपाटो विद्यते
-...एवं एग अभिलावेणं तिणि जायणसह- स्सा ति सूरे उड्हें उपत्तणं अद्भुट्ठाई चंदे,
तावता जोयणसहस्सानि मरे उडढं उच्चत्तेणं
अद्ध एबमाइ चंदे' इत्यादि। ३. एक्कणवीसं (ग,ध); एकूणवीसतिमाति
(ट.व) ।
६७८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org