________________
अट्ठारसम पाहुई
६७६
वयं पुण एवं वदामो-ता इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ' सत्तणउतिजोयणसते उडढं उप्पइत्ता हेटिठल्ले ताराविमाणे चारं चरति, अद्रजोयणसते उडढं उप्पइत्ता सूरविमाणे चारं चरति, अट्ठअसीए जोयणसए उड्ढं उप्पइत्ता चंदविमाणे चार चरति, शव जोयणसयाई उड्ढं उप्पइत्ता उरिल्ले ताराविमाणे चारं चरति, हेट्ठिल्लाओ ताराविमाणाओ दसजोयणाई उड्ढं उप्पइत्ता सूरविमाणे चारं चरति, णउति जोयणाई उड्ढं उप्पइत्ता चंदविमाणे चारं चरति, दसोत्तरं जोयणसयं उड्ढे उप्पइत्ता उवरिल्ले तारारूवे चारं चरति, ता सूरविमाणाओ असीति जोयणाई उड्ढं उप्पइत्ता चंदविमाणे चारं चरति, जोयणसयं उडढं उप्प इत्ता उवरिल्ले तारारूवे चारं च रति, ता चंदविमाणाओ ण वीसं जोयणाई उडढं उप्पइत्ता उवरिल्ले तारारूवे चारं चरति । एवामेव सपूव्वावरेण दसूत्तरजोयणसयं बाहल्ले तिरियमसंखेज्जे जोतिसविसए जोतिसं चारं चरति आहितेति वदेज्जा ॥
२. ता अस्थि णं चंदिमसूरियाणं देवाणं हिट्ठपि तारारूवा अणुपि तुल्लावि ? समंपि तारारूवा अणुंपि तुल्लावि ? उप्पिपि तारारूवा अणुंपि तुल्लावि ? ता अत्थि ॥
३. ता कहं ते चंदिमसूरियाणं देवाणं हिट्ठपि तारारूवा अणुंपि तुल्लावि ? समंपि तारारूवा अणुंपि तुल्लावि ? उपिपि तारारूवा अणुंपि तुल्लावि? ता जहा-जहा णं तेसि णं देवाणं तव-णियम-बंभचेराई उस्सियाइं भवंति तहा-तहा' णं तेसिं देवाणं एवं भवति', तं जहा - अणुत्ते वा तुल्लत्ते वा" । ता एवं खलु चंदिमसूरियाणं देवाणं हिट्ठपि तारारूवा अणुंपि तुल्लावि तहेव ॥
४. ता एगमेगस्स णं चंदस्स देवस्स केवतिया गहा परिवारो पण्णत्तो? केवतिया णक्खत्ता परिवारो पण्णत्तो? केवतिया तारा परिवारो पण्णत्तो? ता एगमेगस्स णं चंदस्स देवस्स अट्ठासीति गहा परिवारो पण्णत्तो, अट्ठावीसं णक्खत्ता परिवारो पण्णत्तो,
१. अतः परं चन्द्रप्रज्ञप्ते: 'ट,व' संकेतितयोः
प्रत्योश्चन्द्रप्रज्ञप्तिवृत्तौ च संक्षिप्तपाठः किञ्चित्पाठभेदश्चापि लभ्यते. -सत्तणउते जोयणसते अवाहाए हिल्लेि तारारूवे चारं चरति, अट्ठजोयणसए अबाहाए सूरविमाणे चारं चरति, अठ्ठअसीते जोयणसते अबाहाए चंदविमाणे चारं चरति, णवजोयणसए अबाहाए उवरिल्ले तारारूवे चार चरति, ता हेठ्ठिलातो गं तारारूवाओ दस जोयणे अवाहाए सूरविमाणे चारं चरति, तता गं असीते जोयणे अवाहाए चंदविमाणे चार चरति, एवं जहेव जीवाभिगमे तहेव णेय-सबभंतरिल्लं चारं संठाणं पमाण
वहति सिहगति इढि तारतरं अगमहिसी ठिति अप्पाबयं जाव तारातो संखेज्जगुणातो। २. तधा (क,ग,घ)। ३. पण्णायति (जी. ३६६६); पण्णायए
(जं० ७।१६६) । ४. वा। जहा जहा ण तेसि देवाण तव-णियमबंभचेराइ णो ऊसियाई भवति, तहा तहा णं तेसिं देवाणं एवं गो पण्णायए तं जहाअणुत्ते वा तुल्लत्ते वा (ग)। ५. तहेव जाव उपिपि तारारूवा अणुपि तुल्लावि
(ग,घ)। ६. महग्गहा (जी. ३११०००, जं. ७११७०) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org