________________
सत्तरसमं पाहुड
१. ता कहं ते चयणोववाता' आहिताति वदेज्जा ? तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पण्णत्ताओ । तत्थ एगे एवमाहंसु :- ता अणुसमयमेव चंदिमसूरिया अण्णे चयंति अण्णे उववज्जंति'-- एगे एवमाहंसु १ एगे पुण एवमाहंसु ता अणुमुहुत्तमेव चंदिमसूरिया अणे चयंति अण्णे उववज्जति २ एवं जहेव हेट्ठा तहेव जाव' ता एगे पुण एवमाहंसुता अणुओसप्पिणिउस्सप्पिणिमेव चंदिमसूरिया अण्णे चयंति अण्णे उववज्जति एगे एवमाहंसु २५
वयं पुण एवं वदामो--ता चंदिमसूरिया णं देवा महिड्डिया महाजुतीया महाबला महाजसा 'महाणुभावा महासोक्खा" वरवत्यधरा वरमल्लधरा वरगंधधरा वराभरणधरा अव्वोच्छित्तिणयट्टयाए काले अण्णे चयंति अण्णे उववज्जति आहिताति वदेज्जा |
१. वाते (क, ग, घ, ट, व ) ; सूत्रे च द्वित्वेपि बहुवचनं प्राकृतत्वात् (सूवृ ) । २. उववज्जति आहिताति वदेज्जा (टव, सूवृ, चंवृ ) सर्वत्र ।
३. सू० ६ १ । एगे पुण एवमाहंसु - ता अजुराईदियमेव चंदिमसूरिया अन्ने चयंति अन्ने उववज्जंति आहितात वएज्जा - एगे एवमाहंसु ३ एगे पुण एवमाहंसुता एव अणुपमेव चंदिमसूरिया अन्ने चयंति अन्ने उववज्जति आहियत्ति वएज्जा -- एगे एवमाहंसु ४ एगे पुण एवमाहंसु - ता अणुमासमेव चंदिमसूरिया अन्ने चयंति अन्ने उववज्जति आहियत्ति वएज्जा - एगे एवमाहंसु ५ एगे पुण एवमाहंसु- -ता अणुउउमेव चंदिमसूरिया अन्ने चयंति अन्ते उववज्र्ज्जति आहियत्ति वएज्जा -
Jain Education International
एगे एवमाहंसु ६ एवं तर अणुअयणमेव ७ ता अणुवच्छमेव ता अणुजुगमेव ६ ता अणुवावयमेव १० ता अणुवास सहस्तमेव ११ ता अणुवासराय सहस्तमेव १२ ता अणुपुण्यमेव १३ ता अणुपुव्वयमेव १४ ता अणुपुव्वसहस्वमेव १५ ता अणुपुव्वसघसहरसमेत्र १६ ता अणुपलिओममेव १७ ता अणुपलिओवमसयमेव १८ तर अणुपलिओमसहस्तमेव १६ ता अणुपलिओदमसय सहस्तमेव २० ता अणुसागरोवममेव २१ ता अनुसारोवयमेव २२ ता अणुसागरोवमसहस्वमेव २३ ता अणुसागरोत्रमसयस हस्तमेव २४ ( सूवृ ) । ४. महासोक्खा महाणुभावा ( ग, घ ) : महाणुभागा महासक्खा (व) |
For Private & Personal Use Only
६७७
www.jainelibrary.org