________________
सूरपण्णत्ती
दोहि य कलाहि दाहिणिलं च भागमंडलं असंपत्ते, एत्थ णं से सूरे चरिमं बावड़ेि पुणिमासिणि जोएति ।
१४८. ता' एतेसि णं पंचण्हं संवच्छ राणं पढमं अमावासं चंदे कंसि देसंसि जोएति ? ता जंसि णं देसंसि चंदे चरिमबावढि अमावासं जोएति ताओ अमावासट्टाणाओ मंडलं चउब्बीसेणं सएणं छेत्ता दुबत्तीसं भागे उवाइणावेत्ता, एत्थ णं से चंदे पढमं अमावासं जोएति । एवं जेणेव अभिलावेणं चंदस्स पुणिमासिणीओ भणिताओ तेणेव' अभिलावेणं अमावासाओवि भणितव्वाओ, तं जहा- बिइया तइया दुवालसमी । एवं खलु एतेणुवाएणं ताओ-ताओ अमावासट्टाणाओ मंडलं चउव्वीसेणं सएणं छत्ता दुबत्तीसंदुबत्तीसं भागे उवाइणावेत्ता तंसि-तंसि देसंसि तं-तं अमावासं चंदे जोएति ॥
१४६. ता एतेसिणं पंचण्ड संवच्छराणं चरिमं बावटि अमावासं चंदे कसि देसंसि जोएति ? ता जंसि णं देसंसि चंदे चरिमं बावट्टि पुण्णिमासिणि जोएति ताओ-ताओ पुणिमासिणिट्ठाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता सोलसभागे ओसक्कइत्ता', एत्थ गं से चंदे चरिमं बावद्धि अमावासं जोएति ॥
१५०. ता एतेसि णं पंचण्ह संवच्छराणं पढमं अमावासं सुरे कंसि देसंसि जोएति ? ता जंसि णं देसंसि सूरे चरिमं बावट्टि अमावासं जोएति ताओ अमावासटाणाओ मंडलं चउब्बीसेणं सएणं छेत्ता चउणउति भागे उवाइणावेत्ता, एत्थ णं से सूरे पढमं अमावासं जोएति । एवं जेणव अभिलावणं सूरस्स पूणिमासिणीओ भणियाओ तेणव अभिलावेण अमावासाओवि भणितव्वाओ, तं जहा- बिइया' तइया दुवालसमी। एवं खलु एतेणुवाएणं ताओ अमावासट्ठाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता चउणउति-चउणउति भागे उवाइणावेत्ता तसि-तंसि देसंसि तं-तं अमावासं सरे जोएति ।।
१५१. ता एतेसि णं पंचण्हं संवच्छराणं चरिमं बावर्द्धि अमावासं पुच्छा। ता जंसि गं देससि सूरे चरिमं बावट्ठि पुणिमासिणि जोएति ताओ पुणिमासिणिहाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता सत्तालीसं भागे ओसक्कइत्ता, एत्य णं से सूरे चरिमं बावद्धि अमावासं जोएति ॥
१५२. ता एतेसि णं पंचण्हं संवच्छराणं पढमं पुण्णिमासिणि चंदे केणं णक्खत्तेणं जोएति ? ता धणिवाहि, धणिट्ठाणं तिणि मुत्ता एगूणवीसं च बावट्ठिभागा मुहुत्तस्स बायद्विभागं च सत्तट्टिधा छेत्ता पट्टि चुणिया भागा सेसा । तं समयं च णं सूरे केणं
१. 'ट' प्रती अन एव संक्षिप्तपाठा विद्यते -- एवं जेणेव अभिलावणं चंदस्स पुण्णमासिणीया भणिया तेणं चेव अभिलावण अमावसातोवि भाणियव्वाओ तं पढमा बितिया वालसमा। चंद्रप्रजाप्तिवृत्तावपि संक्षिप्तपाठो व्याख्यातोस्ति -चन्द्रविषयमतिदेशमाह-.-एवमित्यादि एवं येनाभिलापेन चन्द्रस्य पौर्णमास्य उक्ता. स्नेनैवाभिमापनामावस्यापि वक्तव्यास्तद्यथा-
प्रथमा द्वितीया द्वादशी। २. अमावसं (क); अवामंसं (ग,घ,व) प्रायः
सर्वत्र। ३. तेणं चेव (व)। ४. तं जहा.-.-पढमा (क,ब); अनयोरादर्शयोः
प्रथमं मूत्र पूर्व लिखितमस्ति, ते न 'पदमा' इति पदं अतिरिक्त विद्यते । ५. ओसवकावइत्ता (क,ग,घ) । ६. विदिया (:,ग,५); वितिया (ट,व)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org